Vanaparva - Chapter-9
वनपर्व - Vanaparva
अध्यायः – 9 ::Chapter-9
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् । गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च ॥ 1॥ रहितान्भीमसेनेन कदाचित्तान्यदृच्छया । जहार धर्मराजानं यमौ कृष्णां च राक्षसः ॥ 2॥ ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः । इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ॥ 3॥ परीक्षमाणः पार्थानां कलापानि धनूंषि च । अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः ॥ 4॥ स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे । अन्यद्रूपं समास्थाय विकृतं भैरवं महत् ॥ 5॥ गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च । प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ॥ 6॥ सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः । आक्रन्दद्भीमसेनं वै येन यातो महाबलः ॥ 7॥ तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः । धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ॥ 8॥ येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि । गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा ॥ 9 मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि ॥ ॥ समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते ।10 इमं च लोकं शोचन्तमनुशोचन्ति देवताः ॥ पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥ 11॥ वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस । राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥ 12॥ न च राजावमन्तव्यो रक्षसा जात्वनागसि । अणुरप्यपचारश्च नास्त्यस्माकं नराशन ॥ 13॥ द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् । येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥ 14॥ स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः । भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ॥ 15 एवमेव वृथाचारो वृथावृद्धो वृथामतिः । वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥ 16॥ अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः । प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ॥ 17॥ अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि । अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् ॥ 18॥ एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् । विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ॥ 19॥ ततो युधिष्ठिरस्तस्य भारिकः समपद्यत । स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ॥ 20॥ अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः । मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता ॥ 21॥ नातिदूरे महाबाहुर्भविता पवनात्मजः । अस्मिन्मुहूर्ते सम्प्राप्ते न भविष्यति राक्षसः ॥ 22॥ सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् । उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ॥ 23॥ राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् । यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा ॥ 24॥ एष चास्मान्वयं चैनं युध्यमानाः परन्तप । सूदयेम महाबाहो देशकालो ह्ययं नृप ॥ 25॥ क्षत्रधर्मस्य सम्प्राप्तः कालः सत्यपराक्रम । जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥ 26॥ राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि । नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत ॥ 27॥ भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः । हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि ॥ 28॥ तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया । प्रादृश्यत महाबाहुः सवज्र इव वासवः ॥ 29॥ सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् । क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ॥ 30॥ मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् । भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् ॥ 31॥ भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः । क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् ॥ 32॥ विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे । आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ॥ ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ॥ 33॥ प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् । अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् ॥ राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् ॥ 34॥ अपक्वस्य च कालेन वधस्तव न विद्यते । नूनमद्यासि सम्पक्वो यथा ते मतिरीदृशी ॥ दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा ॥ 35॥ बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः । मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि ॥ 36॥ यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते । न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥ 37॥ एवमुक्तस्तु भीमेन राक्षसः कालचोदितः । भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥ 38॥ अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः । न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ॥ 39॥ श्रुता मे राक्षसा ये ये त्वया विनिहता रणे । तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् ॥ 40॥ एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् । स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ॥ 41॥ बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ॥ राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् । अभिदुद्राव संरब्धो बलो वज्रधरं यथा ॥ 42॥ वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे । माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् ॥ 43॥ न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः । शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥ 44॥ आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च । इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥ 45॥ इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् । बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥ 46॥ तयोरासीत्सम्प्रहारः क्रुद्धयोर्भीमरक्षसोः । अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ॥ 47॥ आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः । जीमूताविव घर्मान्ते विनदन्तौ महाबलौ ॥ 48॥ बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ । अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ ॥ 49॥ तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ 50॥ आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् । ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ॥ 51॥ तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः । पुञ्जीकृताश्च शतशः परस्परवधेप्सया ॥ 52॥ तदा शिलाः समादाय मुहूर्तमिव भारत । महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ॥ 53॥ उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम् । वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ॥ 54॥ अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ । भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ॥ 55॥ मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः । तयोश्चटचटाशब्दो बभूव सुमहात्मनोः ॥ 56॥ ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् । वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ॥ 57 ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् । सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ॥ 58॥ तत एनं महाबाहुर्बाहुभ्याममरोपमः । समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ॥ 59॥ तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः । अरत्निना चाभिहत्य शिरः कायादपाहरत् ॥ 60॥ संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम् । जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् ॥ 61॥ पपात रुधिरादिग्धं संदष्टदशनच्छदम् ॥ तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् । स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः ॥ 62॥ |
62 (580) |
Vaisampayana continued, "While living with the Brahmanas on that great mountain, waiting for Arjuna's return, the Pandavas grew more confident. When all the Rakshasas had left along with Bhima's son, one day, while Bhimasena was away, a Rakshasa suddenly kidnapped Yudhishthira, the righteous one, along with the twins and Draupadi. This Rakshasa, named Jatasura, disguised himself as a Brahmana and had mingled with the Pandavas, claiming to be a respected Brahmana, skilled in advice and well-versed in all sacred texts. His true intention was to steal the Pandavas' bows, quivers, and other possessions, while also plotting to abduct Draupadi. That wicked and deceitful Jatasura had ill intentions. One day, as Bhimasena, the enemy-slayer, was out hunting, the Rakshasa saw Ghatotkacha and his followers scatter, along with the vow-keeping rishis, like Lomasa and others, who were away bathing and gathering flowers. Taking this opportunity, he transformed into a gigantic and horrifying figure and, seizing the Pandavas' weapons and Draupadi, he fled with the three Pandavas. Sahadeva, the son of Pandu, managed to free himself and forcefully took the sword named Kausika from the enemy's grasp, calling out to Bhimasena in the direction he had gone. As Yudhishthira was being carried away, he addressed the Rakshasa, saying, 'O foolish one, your worth diminishes with this act. O Rakshasa, the gods, ancestors, Siddhas, rishis, Gandharvas, animals, and even the tiniest creatures depend on humans for their existence; and you too rely on them. When mankind thrives, your kind benefits; but when misfortune strikes humanity, even the celestial beings suffer.'" Your actions are disgraceful, and despite aging, you have gained nothing; your wicked nature means you deserve to die without reason, and today you shall meet an end for nothing. If you are indeed so evil and lack all virtue, then give us back our weapons and assault Draupadi after the battle. But if you're foolish enough to act this way, know this: by harming this woman, you only invite disgrace upon yourself, like drinking poison from a broken cup.” Yudhishthira then turned heavy before the Rakshasa, struggling to move as swiftly as before. He reassured Draupadi, Nakula, and Sahadeva, saying, 'Do not fear this miserable creature; I've slowed him down. Bhima might be near, and when Bhima arrives, the Rakshasa will be finished.' Looking at the dazed Rakshasa, Sahadeva spoke to Yudhishthira, 'What could be more honourable for a Kshatriya than to die in battle or conquer an enemy? We will fight, and either he will kill us, or we will kill him. This is the right time and place, my king. It’s time to show our warrior spirit. We should seek heaven through victory or death. If the sun sets and the Rakshasa still lives, I will no longer claim to be a Kshatriya. Hear this, Rakshasa! I am Sahadeva, son of Pandu. Either kill me and take this woman, or fall here, defeated.' "Sahadeva, the son of Madri, was speaking when Bhimasena appeared, mace in hand, just like the god Indra wielding his thunderbolt. He spotted his two brothers and the noble Draupadi being carried away by the demon, while Sahadeva stood on the ground scolding the Rakshasa, who was confused and disoriented by Fate, moving in circles. Seeing his brothers and Draupadi in danger, Bhima, strong and filled with rage, confronted the Rakshasa, saying, 'I recognized you earlier as a wicked creature by the way you examined our weapons; yet, I hesitated to kill you because I didn’t see you as a threat at the time. You disguised yourself as a Brahmana and acted kindly toward us without any harm. You were our guest! How could I kill someone who was so innocent and had not wronged us? To slay a Rakshasa who appears as a Brahmana is to invite one's own downfall. Besides, you cannot be killed until your time is up. It seems that today is your designated time, as your mind has been led by Fate to abduct Krishna. By committing to this deed, you have taken the bait of Fate. Like a fish that has been hooked, how do you expect to survive today? You won’t go where you intended or where you thought you were heading; instead, you will go where Vaka and Hidimba have gone.' "Addressed by Bhima, the Rakshasa was alarmed and set down his weapons; forced by fate, he approached to fight. Anger made his lips tremble as he spoke to Bhima, saying, 'Fool! I have not been confused; I’ve only been waiting for you. Today, I will offer your blood as a sacrifice to those Rakshasas you have killed in battle.' Hearing this, Bhima, filled with rage like Yama at the time of destruction, charged at the Rakshasa, licking his lips and striking his own arms. The Rakshasa, seeing Bhima eager for battle, rushed at him in anger, much like Vali confronting the storm god, gaping and licking his lips. When a fierce struggle broke out between them, the sons of Madri rushed forward, but Kunti's son, Vrikodara, with a smile, held them back, saying, 'See! I can handle this Rakshasa alone. By myself, my brothers, my virtue, and my sacrifices, I swear to defeat him.' After this declaration, the two combatants, the Rakshasa and Vrikodara, locked arms, each refusing to relent. A battle raged between the furious Bhima and the Rakshasa, reminiscent of a clash between a god and a demon. Uprooting trees, they struck each other, roaring like storm clouds, determined to kill one another, smashing enormous trees with their powerful thighs. So, their clash with trees, which caused devastation to the plants, resembled that of the two brothers, Vali and Sugriva, who competed fiercely for the affection of a single woman. They wildly swung trees at each other and shouted without pause. Once they had uprooted and destroyed all the trees in the area while trying to defeat one another, those two powerful beings picked up rocks, engaging in battle like a mountain against a massive storm cloud. They struggled fiercely, striking each other with heavy stones that fell like thunderbolts. With their strength pitted against one another, they charged again, seizing each other by the arms and wrestling like two great elephants. Then, they exchanged brutal blows and started to gnash their teeth menacingly. Ultimately, with a fist clenched like a serpent with five heads, Bhima delivered a crushing blow to the Rakshasa's neck. Struck by Bhima's powerful punch, the Rakshasa staggered, and Bhimasena held him fast. Harnessing his immense strength, Bhima lifted the weakened foe and slammed him hard to the ground, breaking his bones. With an elbow strike, he severed the Rakshasa's head, with its bitten lips and rolling eyes, as one might separate a fruit from its stem. After Bhima smashed Jatasura's head, he fell, drenched in blood with his lips still bitten. After slaying Jatasura, Bhima approached Yudhishthira, and the greatest Brahmanas began to praise him as the Marutas would praise the great god Vasava." |
इति श्री जयसंहिते वनपर्वणि नवमोऽध्यायः॥
Comments
Post a Comment