Sabhāparva - Chapter-13
सभापर्व - Sabhāparva
अध्यायः – 13 ::Chapter-13
Shlokas |
No. of Shlokas |
अर्जुन उवाच॥ नैव वाचा व्यवसितं भीम विज्ञायते सताम् । इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ॥ 1॥ दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ 2॥ असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् । भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ॥ 3॥ अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया । कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः ॥ 4॥ ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः । तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् ॥ 5॥ चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः । शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥ 6॥ न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे । दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति ॥ 7॥ वैशम्पायन उवाच॥ इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः । प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥ 8॥ सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् । क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः ॥ 9॥ अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर । नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ॥ 10॥ यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् । कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ॥ 11॥ हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम् । यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥ 12॥ सहदेववचः श्रुत्वा नकुलोऽपि विशां पते । दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥ 13॥ सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः । यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ॥ 14॥ तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान् । दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥ 15॥ निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् । निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ॥ 16॥ एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः । प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ॥ 17॥ |
17 (883) |
And Arjuna said, 'O Bhima, the intentions of noble people are not just spoken. In fourteen years from today, they will witness what unfolds. 'And Bhima replied, 'The earth will soak up the blood of Duryodhana, Karna, the evil Shakuni, and Dussasana, who makes four.' 'And Arjuna responded, 'As you command, Bhima, I will defeat this Karna in battle—he is cruel, envious, harsh-tongued, and proud. To honour you, I vow to defeat Karna and all who follow him. Any other kings who foolishly oppose me will also meet their end in the realm of Yama. Even if the mighty Himavat mountains were to be shifted or the sun’s brightness lost, my vow remains firm. This will surely happen if, after fourteen years, Duryodhana does not respectfully return our kingdom.' Vaisampayana continued, 'After Arjuna spoke, the brave Sahadeva, son of Madri, filled with rage and wanting to defeat Shakuni, shouted with flaring eyes, 'You disgrace of the Gandhara royal line, those you believe are defeated are far from it. We are the sharp arrows which pierce deep in battle. I will fulfil what Bhima has said about you and your followers. So, if you wish to act, do so before that day arrives. I will undoubtedly slay you and your followers soon, if you, O son of Suvala, dare to stand under the codes of the Kshatriyas.' "Hearing Sahadeva’s words, Nakula, the most handsome of men, spoke, 'I will certainly send all those wicked sons of Dhritarashtra to Yama’s realm. Driven by Fate and eager to please Duryodhana, they have spoken cruelly and insulted the daughter of Yajnasena during the gambling match. Soon, following Yudhishthira's command and remembering Draupadi's wrongs, I will ensure that the earth is rid of Dhritarashtra's sons.' Vaisampayana continued, 'These fierce men, all strong and resolute, then approached King Dhritarashtra, pledging their commitment to righteousness.'" |
|
युधिष्ठिर उवाच॥ आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् । राजानं सोमदत्तं च महाराजं च बाह्लिकम् ॥ 1॥ द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च । विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः ॥ 2॥ युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः । सर्वानामन्त्र्य गच्छामि द्रष्टास्मि पुनरेत्य वः ॥ 3॥ वैशम्पायन उवाच॥ न च किञ्चित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम् । मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ॥ 4॥ विदुर उवाच॥ आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति । सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ॥ 5॥ इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि । इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः ॥ 6॥ युधिष्ठिर विजानीहि ममेदं भरतर्षभ । नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात् ॥ 7॥ त्वं वै धर्मान्विजानीषे युधां वेत्ता धनञ्जयः । हन्तारीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही ॥ 8॥ संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः । धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी ॥ 9॥ अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः । परैरभेद्याः सन्तुष्टाः को वो न स्पृहयेदिह ॥ 10॥ एष वै सर्वकल्याणः समाधिस्तव भारत । नैनं शत्रुर्विषहते शक्रेणापि समोऽच्युत ॥ 11॥ अगदं वोऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान् आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः ॥ 12॥ यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत ॥ कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ॥ 13॥ |
13 (899) |
Yudhishthira said, 'I bid farewell to all the Bharatas, to my grandfather Bhishma, King Somadatta, the great King Vahlika, Drona, Kripa, and all the other kings, Aswathaman, Vidura, Dhritarashtra, all of Dhritarashtra's sons, Yayutsu, Sanjaya, and all the courtiers. Farewell to you all; I shall see you again upon my return.' Vaisampayana continued, 'Overcome with shame, none present could speak to Yudhishthira. Yet, in their hearts, they wished well for that wise prince. Vidura then said, 'The noble Pritha is a royal by birth. It is not right for her to go into the woods. Delicate and aged, always known for her kindness, she will be cared for in my home, honoured by me. Know this, sons of Pandu, and may your safety be assured. Yudhishthira, you strong bull of the Bharata race, understand that one defeated by unjust means should not grieve for such a loss. 'You know every moral rule; Dhananjaya always wins in battle; Bhimasena defeats enemies; Nakula is a gatherer of riches; Sahadeva has skills in leadership; Dhaumya is the best among those knowledgeable in the Vedas; and the virtuous Draupadi is wise in ethics and management. You are bonded with each other and find joy in one another's presence, and no foe can tear you apart, and you are satisfied. May you have safety and good health; I look forward to your return. And, O Yudhishthira, act rightly and appropriately in all situations -- in times of trouble -- in difficulties -- indeed, in everything, O son of Kunti, take our blessing as you go. O Bharata, may you be blessed. No one can claim you have acted wrongly before. We hope to see you back safely and victorious.' |
|
वैशम्पायन उवाच॥ तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् । आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः ॥ 1॥ यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा । ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत् ॥ 2॥ कुन्ती च भृशसन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् । शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ॥ 3॥ वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् । स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा ॥ 4॥ न त्वां संदेष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते । साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम् ॥ 5॥ सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे । अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ॥ 6॥ भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते । गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि ॥ 7॥ सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन् । यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः ॥ 8॥ तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला । शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ ॥ 9॥ तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् । अथापश्यत्सुतान्सर्वान्हृताभरणवाससः ॥ 10॥ रुरुचर्मावृततनून्ह्रिया किञ्चिदवाङ्मुखान् । परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् ॥ 11॥ तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला । सस्वजानावदच्छोकात्तत्तद्विलपती बहु ॥ 12॥ कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् । अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ॥ 13॥ व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः । कस्यापध्यानजं चेदमागः पश्यामि वो धिया ॥ 14॥ स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम् । दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः ॥15 कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः । वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः ॥ 16॥ यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम् । शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ॥ 17॥ धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा । यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम् ॥ 18॥ धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् । मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि ॥ 19॥ रत्या मत्या च गत्या च ययाहमभिसन्धिता । जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम् ॥ 20॥ वैशम्पायन उवाच॥ एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च । पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः ॥ 21॥ विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः । प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः ॥ 22॥ |
22 (921) |
Vaisampayana said, 'As Draupadi prepared to leave, she went to the esteemed Pritha to seek her permission. She also asked the other grieving women of the household for their blessings. After greeting and embracing each as they deserved, she felt the urge to depart. A loud cry of sorrow filled the rooms of the Pandavas. Kunti, overwhelmed at the sight of Draupadi ready to journey, spoke with a voice thick with emotion, 'My child, do not despair over this great misfortune that has befallen you. You understand the ways of women well, and your conduct has been just and proper. It is unnecessary for me, dear one with a charming smile, to teach you how to care for your husbands. You are pure and skilled, and your virtues have enhanced both your family and the one into which you have married. The Kauravas are fortunate not to be consumed by your anger. Go forth with my blessings. Strong women do not let their hearts be troubled by what cannot be changed. With your virtue guiding you, good fortune will come to you. While you are in the forest, keep a watchful eye on my child Sahadeva. Ensure he does not let this calamity bring him down.' "Draupadi, in tears, replied 'So be it!' and, wearing a single blood-stained cloth and with unkempt hair, she left her mother-in-law. Pritha, filled with sorrow, followed her as she wept. Soon, she saw her sons stripped of their jewellery and clothing, wearing deerskins, and bowing their heads in shame. They were surrounded by gleeful enemies and pitifully regarded by friends. Overwhelmed with maternal love, Kunti went to her sons in that state, embraced them all, and through her tears said these words, "You are noble and well-mannered, blessed with all the finest qualities and respectful behavior. You are all ambitious, dedicated to serving your superiors. You also show devotion to the gods and make sacrifices. So why has this misfortune befallen you? Where has this reversal of fate come from? I cannot see who could have caused this sin to strike you. Alas, I have brought you into this world; it must be due to my bad luck that you face this calamity, despite all your virtuous traits. In terms of energy, strength, and resilience, you lack nothing. How will you now manage to live in poverty, away in the wild, having lost your wealth and possessions? Had I known earlier that you were meant to dwell in the woods, I would not have come from the mountains of Shatasringa to Hastinapura after the death of Pandu. Your father was fortunate, for he truly reaped the rewards of his asceticism and had the foresight to seek a painless ascent to heaven, free from concern for his sons. Madri too was fortunate; she seemed to foresee these events, and because of that, she found the noble path to liberation and all its blessings. Madri considered me her support, and her heart and affections were always fixed on me. Oh, curse my desire for life, for it is the cause of all this suffering. Vaisampayana continued, "The Pandavas then comforted their grieving mother and, heavy-hearted, set out for the forest. Vidura, deeply saddened, also tried to console Kunti with wise words and led her slowly to his home.". |
इति श्री जयसंहिते सभापर्वणि त्रयोदशोऽध्यायः॥
Comments
Post a Comment