Vanaparva - Chapter-10
वनपर्व - Vanaparva
अध्यायः – 10 ::Chapter-10
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् । अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ॥ 1॥ स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः । द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम् ॥ 2॥ समाश्चतस्रोऽभिगताः शिवेन चरतां वने । कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् ॥ 3॥ प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् । तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ॥ 4॥ कृतश्च समयस्तेन पार्थेनामिततेजसा । पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि ॥ 5॥ वैशम्पायन उवाच॥ अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम्। आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धपादनम् ॥ 6 समुच्छ्रयान्पर्वतसंनिरोधा;न्गोष्ठान्गिरीणां गिरिसेतुमालाः । बहून्प्रपातांश्च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र ॥ 7॥ तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि । आलोकयन्तोऽभिययुः प्रतीता;स्ते धन्विनः खड्गधरा नराग्र्याः ॥ 8॥ ततः क्रमेणोपययुर्नृवीरा; यथागतेनैव पथा समग्राः । विहृत्य मासं सुखिनो बदर्यां; किरातराज्ञो विषयं सुबाहोः ॥ 9॥ चीनांस्तुखारान्दरदान्सदार्वा;न्देशान्कुणिन्दस्य च भूरिरत्नान् । अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहोर्ददृशुर्नृवीराः ॥ 10॥ श्रुत्वा च तान्पार्थिवपुत्रपौत्रा;न्प्राप्तान्सुबाहुर्विषये समग्रान् । प्रत्युद्ययौ प्रीतियुतः स राजा; तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥ 11॥ समेत्य राज्ञा तु सुबाहुना ते; सूतैर्विशोकप्रमुखैश्च सर्वैः । सहेन्द्रसेनैः परिचारकैश्च; पौरोगवैर्ये च महानसस्थाः ॥ 12॥ सुखोषितास्तत्र त एकरात्रं; सूतानुपादाय रथांश्च सर्वान् । घटोत्कचं सानुचरं विसृज्य; ततोऽभ्ययुर्यामुनमद्रिराजम् ॥ 13॥ तस्मिन्गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीयारुणपाण्डुसानौ । विशाखयूपं समुपेत्य चक्रु;स्तदा निवासं पुरुषप्रवीराः ॥ 14॥ वराहनानामृगपक्षिजुष्टं; महद्वनं चैत्ररथप्रकाशम् । शिवेन यात्वा मृगयाप्रधानाः; संवत्सरं तत्र वने विजह्रुः ॥ 15॥ ते द्वादशं वर्षमथोपयान्तं; वने विहर्तुं कुरवः प्रतीताः । तस्माद्वनाच्चैत्ररथप्रकाशा;च्छ्रिया ज्वलन्तस्तपसा च युक्ताः ॥ 16॥ ततश्च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः । सरस्वतीमेत्य निवासकामाः; सरस्ततो द्वैतवनं प्रतीयुः ॥ 17॥ |
17 (597) |
Vaisampayana went on, "After slaying the Rakshasa, the noble son of Kunti returned to Narayana's hermitage to live there. One day, recalling his brother Arjuna, Yudhishthira gathered all his brothers and Draupadi and said, 'We have enjoyed four peaceful years wandering the woods. Vibhatsu has decided that in the fifth year he will head to the grand cliff Sweta, a mountain of great renown. Arjuna, with unmatched skill, told me he would be away for five years to learn various dance forms.' After bowing to and circling around Chitrasena Gandharva for permission, he joyfully went to Gandhamadana. The brave warriors, armed with scimitars and bows, set off happily, witnessing stunning landscapes, steep trails, lion dens, rocky paths, countless waterfalls, lowlands, and great forests filled with numerous deer, birds, and elephants. After spending a month in Badari, they resumed their journey, retracing their steps to reach Subahu's kingdom, the king of the Kiratas. As they crossed the challenging Himalayan regions and the lands of China, Tukhara, Darada, and all the wealthy Kulinda territories, Subahu, overjoyed to hear that these sons and grandsons of kings had arrive in his realm, eagerly went out to meet them." Then the best of the Kurus greeted him warmly. After meeting King Subahu, they were accompanied by their charioteers led by Visoka, alongside attendants like Indrasena and other kitchen staff. They spent the night comfortably there. The next day, they gathered all the chariots and charioteers, sending Ghatotkacha and his followers away, and went to the king of the mountains near the Yamuna. There, amid towering mountains with waterfalls, grey and orange slopes, and snowy peaks, they discovered the vast Visakhayupa forest, similar to Chitraratha’s, filled with wild boars, various deer, and birds, and made it their home. Passionate about hunting, the sons of Pritha lived peacefully in that forest for a year. When the twelfth year of their forest dwelling came, those noble Kurus, shining with their brilliance and deeply devoted to archery and ascetic practices, joyfully left that forest, reminiscent of Chitraratha, heading toward the desert's edge, eager to settle by the Saraswati River, before making their way to the lake of Dwaitavana. |
|
वैशम्पायन उवाच॥ प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत । भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा ॥ 1॥ प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः । कृताः करप्रदाः सर्वे राजानस्ते नराधिप ॥ 2॥ या हि सा दीप्यमानेव पाण्डवान्भजते पुरा । साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ॥ 3॥ इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे । अपश्याम श्रियं राजन्नचिरं शोककर्शिताः ॥ 4॥ सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात् । त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ॥ 5॥ तथैव तव राजेन्द्र राजानः परवीरहन् । शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः ॥ 6॥ तवाद्य पृथिवी राजन्निखिला सागराम्बरा । सपर्वतवना देवी सग्रामनगराकरा ॥ नानावनोद्देशवती पत्तनैरुपशोभिता ॥ 7॥ वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः । पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ॥ 8॥ रुद्रैरिव यमो राजा मरुद्भिरिव वासवः । कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ॥ 9॥ ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न । पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ॥ 10॥ श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति । वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ॥ 11॥ स प्रयाहि महाराज श्रिया परमया युतः । प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ॥ 12॥ स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः । असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ॥ 13॥ महाभिजनसम्पन्नं भद्रे महति संस्थितम् । पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् ॥ 14॥ यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते । पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत ॥ 15॥ समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते । जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् ॥ 16॥ न पुत्रधनलाभेन न राज्येनापि विन्दति । प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् ॥ 17॥ किं नु तस्य सुखं न स्यादाश्रमे यो धनञ्जयम् । अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ॥ 18॥ सुवाससो हि ते भार्या वल्कलाजिनवाससम् । पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः ॥ विनिन्दतां तथात्मानं जीवितं च धनच्युता ॥ 19॥ न तथा हि सभामध्ये तस्या भवितुमर्हति । वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलङ्कृताः ॥ 20॥ |
20 (617) |
Vaisampayana said, 'Shakuni, seizing the moment and aided by Karna, spoke to Duryodhana, saying, 'Having banished the brave Pandavas through your own skill, O Bharata, rule this earth without a rival, just like the conqueror of Sambhara reigns in heaven! O king, the rulers of the east, south, west, and north are now your vassals! O lord of the land, that radiant Prosperity which once favoured the sons of Pandu now belongs to you and your brothers! This same Prosperity, which just days ago we mourned over Yudhishthira in Indraprastha, is now yours, having been seized from royal Yudhishthira purely by your cleverness. O slayer of foes, all the kings under your rule now wait for your orders, just as they once did under Yudhishthira. O king, the vast goddess Earth, with her seas, mountains, forests, towns, cities, and mines, adorned with woodlands and hills, now belongs to you! Revered by the Brahmanas and honoured by the kings, you shine with brilliance, O king, like the Sun among the gods in the heavens! Surrounded by the Kurus, you dazzle like Yama among the Rudra or Vasava with the Maruts, shining like the Moon among the stars! Therefore, let us go, O king, and see the sons of Pandu—who are now stripped of their fortune, who never followed commands, and who never accepted submission! We have heard, O monarch, that the Pandavas are living by the banks of the Dwaitavana lake, accompanied by many Brahmanas, making the wilderness their home.' Go there, O king, in all your glory, burning the son of Pandu with the sight of your splendor, just as the sun scorches everything with its fierce rays! You are a ruler, while they have lost their power; you are prosperous, while they are poor. Look now, O king, at the sons of Pandu. Let them see you like Yayati, the son of Nahusha, surrounded by a grand entourage and enjoying immense joy. O king, that shining Prosperity, visible to both friends and foes, is truly a blessing! What greater happiness exists than that of someone in fortune gazing at their enemies in misfortune, like a person atop a hill watching another crawling below? O conqueror of kings, the happiness derived from seeing one’s enemies in sorrow surpasses even that gained from riches or kingdom! How joyous will he be who, living in plenty, looks upon Dhananjaya dressed in bark and deer-skins? Let your wife, in her fine garments, witness the mournful Krishna in ragged attire, amplifying his sorrow! Let the daughter of Drupada lament her fate, for the pain she will feel seeing your wife adorned in jewels will far exceed the grief she felt in the great assembly! |
|
वैशम्पायन उवाच॥ कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा । हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत् ॥ 1॥ ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम् । न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः ॥ 2॥ परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः । मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ॥ 3॥ अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् । एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ॥ 4॥ न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत्प्रयोजनम् । उत्सादनमृते तेषां वनस्थानां मम द्विषाम् ॥ 5॥ जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते । अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा ॥ 6॥ तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् । विचिन्त्य नाधिगच्छामि गमनायेतराय वा ॥ 7॥ ममापि हि महान्हर्षो यदहं भीमफल्गुनौ । क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ॥ 8॥ न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि । दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ॥ 9॥ किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् । द्रौपदीं कर्ण पश्येयं काषायवसनां वने ॥ 10॥ यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः । युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् ॥ 11॥ उपायं न तु पश्यामि येन गच्छेम तद्वनम् । यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ॥ 12॥ स सौबलेन सहितस्तथा दुःशासनेन च । उपायं पश्य निपुणं येन गच्छेम तद्वनम् ॥ 13॥ अहमप्यद्य निश्चित्य गमनायेतराय वा । काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ॥ 14॥ मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे । उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ॥ 15॥ ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति । व्यवसायं करिष्येऽहमनुनीय पितामहम् ॥ 16॥ तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति । व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ॥ 17॥ ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् । उपायः परिदृष्टोऽयं तं निबोध जनेश्वर ॥ 18॥ घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप । घोषयात्रापदेशेन गमिष्यामो न संशयः ॥ 19॥ उचितं हि सदा गन्तुं घोषयात्रां विशां पते । एवं च त्वां पिता राजन्समनुज्ञातुमर्हति ॥ 20॥ तथा कथयमानौ तौ घोषयात्राविनिश्चयम् । गान्धारराजः शकुनिः प्रत्युवाच हसन्निव ॥ 21॥ उपायोऽयं मया दृष्टो गमनाय निरामयः । अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत ॥ 22॥ घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप । घोषयात्रापदेशेन गमिष्यामो न संशयः ॥ 23॥ ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः । तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम् ॥ 24॥ |
24 (641) |
Vaisampayana said, "Upon hearing Karna's words, King Duryodhana felt immense happiness. But soon after, he fell into a deep sadness and said to Karna, 'What you have told me, O Karna, is always in my thoughts. However, I won't be allowed to go to where the Pandavas are living. King Dhritarashtra mourns for those heroes and believes that the sons of Pandu have grown stronger due to their rigorous penances. If the king understands our true intentions, he will never grant us permission, for, O radiant one, our only reason for going to the Dwaitavana forest is to eliminate the Pandavas while they are in exile! You remember what Kshatri (Vidura) told me in your presence and the Shakuni during the dice match! Reflecting on those words and all the sorrow expressed, I can't decide whether to go or not! I would be overjoyed just to see Bhima and Arjuna suffering alongside Krishna in the woods. The delight I would feel from conquering the entire earth pales in comparison to witnessing the sons of Pandu dressed in tree bark and deer skins. What greater joy, O Karna, could there be than seeing Draupadi in tattered rags in the forest?" If King Yudhishthira and Bhima, the sons of Pandu, see me blessed with great wealth, then I will have achieved the ultimate goal of my life! However, I cannot figure out how to reach those woods or gain the king's permission to go there! So, devise a clever plan with Shakuni and Dussasana for us to venture into those woods! I will decide today whether to go or not and will approach the king’s presence tomorrow. When I sit with Bhishma—the finest of the Kurus—you will present any scheme you have developed alongside Shakuni. After hearing Bhishma and the king discuss our journey, I will settle everything by requesting our grandfather’s blessing. All agreed and departed to their quarters. After nightfall, Karna visited the king and smiled as he spoke to Duryodhana, 'I have come up with a plan. Listen closely, O leader of men! Our herds are waiting in the Dwaitavana woods for you! We can go there under the pretext of checking on our cattle stations, as it is customary for kings to inspect them. If we present this reason, your father will surely grant you permission!' While Duryodhana and Karna shared a laugh, Shakuni chimed in, 'This straightforward plan is exactly what I also thought of for our trip! The king will agree to our request or might even send us there himself. Our herds are all waiting in Dwaitavana for you. We can definitely go under the pretext of overseeing our cattle stations!' They all laughed together, shook hands, and with this plan in mind, they set off to meet the chief of Kurus." |
इति श्री जयसंहिते वनपर्वणि दशमोऽध्यायः॥
Comments
Post a Comment