Vanaparva - Chapter-13

 

वनपर्व - Vanaparva

अध्यायः – 13  ::Chapter-13

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः ।

विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥ 1॥

चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः ।

रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥ 2॥

यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः ।

गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ॥ 3॥

तान्समापततो राजन्गन्धर्वाञ्शतशो रणे ।

प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥ 4॥

अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः ।

न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥ 5॥

अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा ।

लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ॥ 6॥

सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् ।

आग्नेयेनार्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः ॥ 7॥

तथा भीमो महेष्वासः संयुगे बलिनां वरः ।

गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ॥ 8॥

माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ ।

परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥ 9॥

ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः ।

उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥ 10॥

तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनञ्जयः ।

महता शरजालेन समन्तात्पर्यवारयत् ॥ 11॥

ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे ।

ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥ 12॥

गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् ।

गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जयः ॥ 13॥

शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा ।

अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥ 14॥

ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना ।

भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥ 15॥

तेषां तु शरवर्षाणि सव्यसाची परन्तपः ।

अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥ 16॥

स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः ।

आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ॥ 17॥

ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः ।

दैतेया इव शक्रेण विषादमगमन्परम् ॥ 18॥

ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः ।

विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥ 19॥

गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता ।

चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् ॥ 20॥

तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे ।

गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥ 21॥

स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना ।

संवृत्य विद्ययात्मानं योधयामास पाण्डवम् ॥

अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः ॥ 22॥

गन्धर्वराजो बलवान्माययान्तर्हितस्तदा ।

अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः ॥

ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥ 23॥

अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा ।

शब्दवेध्यमुपाश्रित्य बहुरूपो धनञ्जयः ॥ 24॥

स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना ।

अथास्य दर्शयामास तदात्मानं प्रियः सखा ॥ 25॥

चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् ।

सञ्जहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ॥ 26॥

दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जयम् ।

सञ्जह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥ 27॥

चित्रसेनश्च भीमश्च सव्यसाची यमावपि ।

पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥ 28॥

28 (812)

Vaisampayana said, "Then the Gandharvas, adorned with golden garlands and skilled in heavenly weapons, unleashed their fiery arrows and surrounded the Pandavas from all sides. The sons of Pandu were only four against thousands of Gandharvas, making the ensuing battle truly remarkable. Just as the chariots of Karna and Duryodhana had been shattered by the Gandharvas before, so too did they attempt to break the chariots of the four heroes. However, these brave warriors began to fend off the Gandharvas, shooting countless arrows at the relentless attackers.

The powerful sky warriors, overwhelmed by this barrage of arrows, couldn’t even approach the sons of Pandu. Then Arjuna, filled with anger, readied his divine weapons to strike back at the fierce Gandharvas. In that clash, the mighty Arjuna, wielding his Agneya weapon, sent countless Gandharvas to Yama’s realm. Bhima, the greatest warrior, also killed hundreds of Gandharvas with his sharp arrows. The sons of Madri, too, fought fiercely, taking down hundreds of Gandharvas. As these powerful warriors slaughtered the Gandharvas with their celestial arms, the remaining foes fled to the skies, carrying away the sons of Dhritarashtra.".

But Dhananjaya, the son of Kunti, saw them rising into the sky and quickly surrounded them with a wide net of arrows. Trapped within that arrow-filled net like birds in a cage, they hurled maces, darts, and swords at Arjuna in their fury. When the Gandharvas were frightened by Kunti's son, Chitrasena charged at Dhananjaya with a mace in hand. As the king of the Gandharvas swooped down on Arjuna with his mace, the latter skillfully shattered it into seven pieces with his arrows. 

Seeing his mace destroyed by the swift Arjuna, Chitrasena used his skills to obscure himself from the Pandava's view and continued to fight. However, Arjuna skillfully countered all the celestial weapons thrown at him by the Gandharvas with his own divine armaments. Realizing he was being thwarted by the renowned Arjuna, the chief of the Gandharvas vanished from sight using his illusory powers. Observing that his hidden attacker was striking at him, Arjuna unleashed his own celestial weapon imbued with powerful incantations (mantras). 

Filled with anger, the multi-faceted Dhananjaya prevented his enemy's escape using his weapon called Sabda-veda. As the renowned Arjuna attacked with those weapons, the king of the Gandharvas revealed himself to him. Chitrasena declared, 'Look, I am your friend fighting alongside you!' When Arjuna saw his friend Chitrasena weary from battle and wounded, he lowered his weapons. The other sons of Pandu, seeing Arjuna do so, also stopped their swift horses and held back their weapons. Chitrasena, Bhima, Arjuna, and the twins then took a moment to check on each other’s well-being while seated on their chariots.

अर्जुन उवाच

उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः ।

धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् ॥ 1॥

चित्रसेन उवाच॥

पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति ।

प्रलब्धा धर्मराजस्य कृष्णायाश्च धनञ्जय ॥ 2॥

नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः ।

जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ॥ 3॥

वैशम्पायन उवाच॥

ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् ।

अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् ॥ 4॥

अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा ।

मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ॥ 5॥

दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः ।

दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ॥ 6॥

उपकारो महांस्तात कृतोऽयं मम खेचराः ।

कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ॥ 7॥

आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः ।

प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम् ॥ 8॥

अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता ।

सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ॥ 9॥

ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः ।

कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ॥ 10॥

सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः ।

बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः ॥ 11॥

ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा ।

युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत् ॥ 12॥

मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् ।

न हि साहसकर्तारः सुखमेधन्ति भारत ॥ 13॥

स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन ।

गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ॥ 14॥

पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा ।

विदीर्यमाणो व्रीडेन जगाम नगरं प्रति ॥ 15॥

तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः ।

भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ॥ 16॥

वैशम्पायन उवाच॥

तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः ।

वने द्वैतवने तस्मिन्विजहार मुदा युतः ॥ 17॥

ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः ।

ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः ॥ 18॥

इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ॥ 19॥

ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः ।

ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम् ॥ 20॥

विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा ।

तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ॥ 21।

21 (833)

Vaisampayana said, "Arjuna spoke, 'O Chitrasena, if you want to please me, let Suyodhana go free, at the order of our just king Yudhishthira, for he is our brother!' Chitrasena replied, 'This sinful man is full of pride and does not deserve freedom. O Dhananjaya, he has wronged both king Yudhishthira and Krishna. Yudhishthira, the son of Kunti, still does not know the reason for this man’s presence. So, let the king decide what to do once he knows the truth!' 

Vaisampayana continued, 'After this, they all approached king Yudhishthira the just. They informed him of all Duryodhana's actions. And Ajatasatru, after hearing what the Gandharvas said, released all the Kauravas and praised the Gandharvas. The king said, 'We are fortunate that although you are strong, you did not kill the wicked son of Dhritarashtra along with his advisors and kin. This kindness by the Gandharvas has honored my family. I am pleased to see you all. Tell me what I can do for you, and once your desires are fulfilled, return to where you came from!'' 

"After the wise son of Pandu spoke, the Gandharvas were delighted and left with the Apsaras. The Pandavas, having rescued their relatives and the royal ladies, felt a sense of accomplishment in defeating the Gandharva army. The mighty warriors, respected by the Kurus, shone brightly like flames in a sacrificial area. Yudhishthira then spoke affectionately to the liberated Duryodhana, saying, 'My dear, don't act so recklessly again. A foolish person rarely finds happiness. O son of the Kuru lineage, may you find peace with your brothers. Return to your kingdom as you wish, without succumbing to despair or gloom!' 

Vaisampayana continued, 'After being dismissed by Yudhishthira, king Duryodhana respectfully saluted him, feeling ashamed and heartbroken, and left for his capital, like one without purpose. Once Duryodhana had gone, the brave Yudhishthira, son of Kunti, along with his brothers, received reverence from the Brahmanas, who, like celestials surrounding Sakra, were endowed with ascetic wealth. They began to live happily in the woods of Dwaita.' 

Vaisampayana said, "O king, the virtuous Pandavas quickly set off, joined by the Brahmanas and their companions, followed by Indrasena and other attendants. As they walked along well-trodden paths with ample food and fresh water, they finally arrived at the sacred sanctuary of Kamyaka, revered for its spiritual power. Just as righteous souls ascend to the heavens, those leaders of the Bharata lineage, the Kauravas, along with the esteemed Brahmanas, entered that forest."

वैशम्पायन उवाच॥

ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् ।

मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परन्तपाः ॥ 1॥

द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया ।

महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः ॥ 2॥

ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः ।

विवाहकामः शाल्वेयान्प्रयातः सोऽभवत्तदा ॥ 3॥

महता परिबर्हेण राजयोग्येन संवृतः ।

राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ॥ 4॥

तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् ।

तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ॥ 5॥

विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् ।

भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ॥ 6॥

अप्सरा देवकन्या वा माया वा देवनिर्मिता ।

इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् ॥ 7॥

ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः ।

विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वासीद्धृष्टमानसः ॥ 8॥

स कोटिकाश्यं राजानमब्रवीत्काममोहितः ।

कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी ॥ 9॥

विवाहार्थो न मे कश्चिदिमां दृष्ट्वातिसुन्दरीम् ।

एतामेवाहमादाय गमिष्यामि स्वमालयम् ॥ 10॥

गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा ।

किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् ॥ 11॥

अपि नाम वरारोहा मामेषा लोकसुन्दरी ।

भजेदद्यायतापाङ्गी सुदती तनुमध्यमा ॥ 12॥

अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम् ।

गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक ॥ 13॥

स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली ।

उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव ॥ 14॥

14 (847)

Vaisampayana said, "One day, brave warriors, who had defeated many foes, wandered in search of game to feed the Brahmanas with them, leaving Draupadi alone at the hermitage, with the permission of the great ascetic Trinavindu, radiating with spiritual presence, and of their mentor Dhaumya. Meanwhile, the renowned king of Sindhu, son of Vriddhakshatra, was heading to the kingdom of Salwa for marriage, dressed in his finest royal clothes and accompanied by many princes. 

The prince paused in the Kamyaka woods, where he encountered the beautiful Draupadi, esteemed wife of the Pandavas, standing at the entrance of the hermitage. She looked majestic in her beauty, casting a glow around her like lightning striking through dark clouds. Those who beheld her wondered, 'Is she a celestial nymph, a divine daughter, or a heavenly illusion?' Captivated by her flawless beauty, they stood in awe. King Jayadratha of Sindhu, son of Vriddhakshatra, overwhelmed by her perfection, was consumed by ill intentions." 

Filled with desire, he addressed the prince named Kotikasya, saying, 'Who is this lady of perfect beauty? Is she human? I need not marry if I can take her, this exquisitely lovely being. I will return to my home with her, sir, and find out who she is, where she comes from, and why such a delicate creature is in this thorny forest. Will this charming woman, with her slender waist, beautiful teeth, and large eyes, accept me as her lord? I would consider myself fortunate if I could win her hand. Go, Kotikasya, and find out who her husband is.' With this request, Kotikasya, adorned with earrings, leapt from his chariot and approached her like a jackal nearing a tigress, and spoke to her these words."

 

इति श्री जयसंहिते  वनपर्वणि त्रयोदशोऽध्यायः॥

 

Vanaparva Chapter- 12

Vanaparva Chapter- 14

 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13