Vanaparva - Chapter-12

 

वनपर्व - Vanaparva

अध्यायः – 12  ::Chapter-12

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे ।

सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ॥ 1॥

तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।

दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः ॥ 2॥

तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् ।

महता शरवर्षेण सोऽभ्यवर्षदरिंदमः ॥ 3॥

अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् ।

दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ॥ 4॥

युगमीषां वरूथं च तथैव ध्वजसारथी ।

अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम् ॥ 5॥

दुर्योधनं चित्रसेनो विरथं पतितं भुवि ।

अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् ॥ 6॥

तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे ।

पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ॥ 7॥

विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः ।

विन्दानुविन्दावपरे राजदारांश्च सर्वशः ॥ 8॥

सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः ।

पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ॥ 9॥

शकटापणवेश्याश्च यानयुग्यं च सर्वशः ।

शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ ॥ 10॥

प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः ।

गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ॥ 11॥

दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा ।

बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ॥ 12॥

इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः ।

आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन् ॥ 13॥

तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् ।

वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ॥ 14॥

अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा ।

अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥ 15॥

दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः ।

द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् ॥ 16॥

तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् ।

दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः ॥ ॥

येनास्माकं हृतो भार आसीनानां सुखावहः ॥ 17॥

शीतवातातपसहांस्तपसा चैव कर्शितान् ।

समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ॥ 18॥

अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः ।

ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम् ॥ 19॥

अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम् ।

अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः ॥ 20॥

एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम् ।

न कालः परुषस्यायमिति राजाभ्यभाषत ॥ 21॥

21 (742)

Vaisampayana narrated, "After the valiant Karna was defeated by the Gandharvas, the entire Kuru army, O king, fled from the battlefield right before the eyes of Dhritarashtra's son. Seeing his soldiers retreating with their backs to the enemy, King Duryodhana refused to flee. As the formidable Gandharvas charged toward him, the fierce warrior unleashed a heavy hail of arrows upon them. However, the Gandharvas disregarded the arrows and aimed to kill him, surrounding his chariot. They shattered his yoke, shattered the shaft, the fenders, the flagpole, the three bamboo poles, and the main turret of his chariot with their arrows. 

They also managed to kill his charioteer and horses, cutting them down ruthlessly.  When Duryodhana, now without his chariot, fell to the ground, the powerful Chitrasena rushed at him and grabbed him as if taking his very life. After capturing the Kuru king, the Gandharvas surrounded Dussasana, who was still in his chariot, and took him prisoner as well. Some of the Gandharvas caught Vivinsati and Chitrasena, while others apprehended Vinda and Anuvinda, and others grabbed the royal women. The warriors who were defeated by the Gandharvas joined the first fleeing soldiers and approached the nearby Pandavas." 

After Duryodhana was captured, all the vehicles, shops, tents, carriages, and draft animals were handed over to the Pandavas for safekeeping. The soldiers exclaimed, 'The powerful son of Dhritarashtra, strong and handsome, is being taken away by the Gandharvas! Sons of Pritha, pursue them! Dussasana, Durvishasa, Durmukha, and Durjaya are all being led away in chains, along with all the royal women!' Hearing this, Duryodhana's followers, overwhelmed with sorrow, approached Yudhishthira, hoping to free their king. Bhima then spoke to those old servants, who were deeply distressed and seeking Yudhishthira’s help: 'What we should have fought hard for, arrayed in battle with horses and elephants, has been done by the Gandharvas! Those who come here for their own aims have faced unexpected consequences! This is the outcome of the sinful advice from a deceitful king! It is known that those who prey on the weak are often overthrown by others.’ 

The Gandharvas have vividly shown us the truth of this statement! Thankfully, there is still someone in the world willing to help us, someone who has taken our burdens upon themselves while we sit idly by. This unfortunate soul has come here to see us, prospering while we suffer from hardships and endure harsh conditions. Those who imitate the cruel behavior of that sinful Kaurava are now witnessing his disgrace! The one who guided Duryodhana in this was indeed wrong. I boldly declare that the sons of Kunti are not wicked or sinful, as you all can see!” 

And as Bhima, the son of Kunti, spoke sarcastically, King Yudhishthira replied, ‘This is not the time for harsh words!’"

युधिष्ठिर उवाच॥

अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः ।

कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् ॥ 1॥

भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर ।

प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ॥ 2॥

यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् ।

न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम् ॥ 3॥

जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान् ।

स एष परिभूयास्मानकार्षीदिदमप्रियम् ॥ 4॥

दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे ।

स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् ॥ 5॥

शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः ।

उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् ॥ 6॥

अर्जुनश्च यमौ चैव त्वं च भीमापराजितः ।

मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम् ॥ 7॥

एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः ।

इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः ॥ 8॥

एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे ।

सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः ॥ 9॥

य एव कश्चिद्राजन्यः शरणार्थमिहागतम् ।

परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ॥ 10॥

क इहान्यो भवेत्त्राणमभिधावेति चोदितः ।

प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ॥ 11॥

वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव ।

शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम् ॥ 12॥

किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः ।

त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति ॥ 13॥

स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर ।

विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा ॥ 14॥

साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् ।

तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन ॥ 15॥

न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ ।

पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् ॥ 16॥

अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् ।

सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः ॥ 17॥

एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर ।

वैताने कर्मणि तते वर्तमाने च भारत ॥ 18॥

वैशम्पायन उवाच॥

अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जयः ।

प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ॥ 19॥

अर्जुन उवाच॥

यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् ।

अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् ॥ 20॥

वैशम्पायन उवाच॥

अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः ।

कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ॥ 21॥

21 (763)

Yudhishthira said, 'Oh child, why do you speak this way to the scared Kurus who have come to us seeking our protection in their time of trouble? Oh Vrikodara, conflicts and arguments can happen even among those who share blood. Such hostilities do occur. However, the honour of our family must never be compromised. If a stranger tries to insult our family's honour, those who are good will not stand for such disrespect. The evil king of the Gandharvas is aware that we have been living here for some time. Yet, ignoring us, he has committed this most offensive act!’ 

‘Oh noble one, because of this forceful capture of Duryodhana and this insult to our ladies by a stranger, our family honour is at risk. Therefore, you great warriors, rise and arm yourselves immediately to rescue those who have come to us for protection and to defend our family's honor. You great warriors, let Arjuna, the twins, and you who are brave and undefeated, free Duryodhana who is currently being taken away! You top warriors, these magnificent chariots, equipped with golden flagstaffs and weapons belonging to Dhritarashtra's sons, are ready. With skilled charioteers like Indrasena to guide them, ride on these well-equipped chariots' 

As you ride forward, put in your best effort to fight the Gandharvas and save Duryodhana. Even a common Kshatriya would protect someone seeking refuge. What can I say about you, Vrikodara? When you’ve been called upon for help, who among us can be noble enough to aid an enemy who begs for shelter? Granting wishes, ruling a kingdom, and having a son bring great joy, but for you sons of Pandu, saving an enemy in distress is the greatest joy of all! What could be more fulfilling than knowing Duryodhana, struggling in despair, relies on your strength? If my vow hadn’t kept me from acting, I would have rushed to help him. Do whatever you can, O Bharata, to save Duryodhana through peace. If peace fails, engage the enemy tactically. But if the Gandharvas still won’t let the Kurus go, then you must fight fiercely. This is all I can say for now, as my vow remains unfinished. 

Vaisampayana continued, "After hearing Ajatasatru's words, Dhananjaya, honoring his leader's request, vowed to free the Kauravas. Arjuna declared, 'If the Gandharvas do not release the Dhartarashtras peacefully, then today the Earth will drink the blood of their king!' Upon hearing Arjuna’s resolute pledge, the Kauravas, O king, regained their composure and clarity of mind."

वैशम्पायन उवाच॥

युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः ।

प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः ॥ 1॥

अभेद्यानि ततः सर्वे समनह्यन्त भारत ।

जाम्बूनदविचित्राणि कवचानि महारथाः ॥ 2॥

ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः ।

पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः ॥ 3॥

तान्रथान्साधु सम्पन्नान्संयुक्ताञ्जवनैर्हयैः ।

आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ॥ 4॥

ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः ।

प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ॥ 5॥

जितकाशिनश्च खचरास्त्वरिताश्च महारथाः ।

क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ॥ 6॥

न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः ।

दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ॥ 7॥

तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान् ।

व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ॥ 8॥

राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः ।

क्रमेण मृदुना युद्धमुपक्रामन्त भारत ॥ 9॥

न तु गन्धर्वराजस्य सैनिका मन्दचेतसः ।

शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ॥ 10॥

ततस्तान्युधि दुर्धर्षः सव्यसाची परन्तपः ।

सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ॥ 11॥

नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् ।

परदाराभिमर्शश्च मानुषैश्च समागमः ॥ 12॥

उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् ।

दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात् ॥ 13॥

एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना ।

उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् ॥ 14॥

एकस्यैव वयं तात कुर्याम वचनं भुवि ।

यस्य शासनमाज्ञाय चराम विगतज्वराः ॥ 15॥

तेनैकेन यथादिष्टं तथा वर्ताम भारत ।

न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ॥ 16॥

एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनञ्जयः ।

गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत ॥ 17॥

यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम् ।

मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् ॥ 18॥

एवमुक्त्वा ततः पार्थः सव्यसाची धनञ्जयः ।

ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति ॥ 19॥

तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः ।

पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ॥ 20॥

ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् ।

बभूव भीमवेगानां पाण्डवानां च भारत ॥ 21॥

21 (784)

Vaisampayana said, "Hearing Yudhishthira's words, those great men, led by Bhimasena, stood up with joyful expressions. The mighty warriors, O Bharata, began to don their unbreakable armor, embellished with pure gold, and armed themselves with divine weapons of many types. The Pandavas, clad in armor and riding chariots topped with flagpoles and equipped with bows and arrows, looked like blazing fires. These fierce warriors, mounted on beautifully adorned chariots pulled by swift horses, hurried to the battlefield without delay. 

Seeing the formidable sons of Pandu advancing together (to confront Duryodhana), the Kuru army raised a loud cheer. Soon, these champions, emboldened by their victory, and the daring Pandu warriors faced each other boldly in the forest. The Gandharvas, filled with triumph, noticed the four brave sons of Pandu approaching on their chariots and turned back towards the oncoming fighters. The inhabitants of Gandhamadana, seeing the Pandavas like furious guardians of the world, stood ready for battle. 

O Bharata, following the wise counsel of King Yudhishthira, what transpired was merely a skirmish. However, when Arjuna, the relentless foe of enemies, realized that the foolish soldiers of the Gandharva king could not grasp what was beneficial to them through a simple skirmish, he addressed those sky warriors in a calming voice, saying, 'Leave my brother, King Suyodhana.' The distinguished son of Pandu spoke, and the Gandharvas, laughing heartily, responded, 'O child, we obey only one in this world, under whose guidance we find joy: O Bharata, we act solely on his commands! No one else can command us!' 

To this, Dhananjaya, son of Kunti, replied, 'Engaging with others’ wives and fighting mortals reflect poorly on the Gandharva king. So, let the sons of Dhritarashtra, who possess great strength, go free. Also, release these ladies by the orders of King Yudhishthira the Just. If you Gandharvas refuse to liberate the sons of Dhritarashtra peacefully, I will surely use my power to rescue Suyodhana and his group.' After saying this, Pritha's son, Dhananjaya, skilled with both hands, unleashed a barrage of sharp arrows upon the celestial beings. In turn, the mighty Gandharvas responded with a deluge of their own arrows, and the battle that ensued, O Bharata, between the agile Gandharvas and the fierce son of Pandu, was incredibly intense.

 

इति श्री जयसंहिते  वनपर्वणि द्वादशोऽध्यायः॥

 

Vanaparva Chapter- 11

Vanaparva Chapter- 13

 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13