Sabhāparva - Chapter-12
सभापर्व - Sabhāparva
अध्यायः – 12 ::Chapter-12
|
Shlokas |
No. of Shlokas |
|
वैशम्पायन उवाच॥ अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता । राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति ॥ 1॥ दुर्योधनं समासाद्य सामात्यं भरतर्षभ । दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ॥ 2॥ दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ । शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥ 3॥ अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः । मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः ॥ 4॥ वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् । अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ॥ 5॥ दुर्योधन उवाच॥ न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते । द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥ 6॥ पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः । एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ ॥ 7॥ ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः । प्रविशेम महारण्यमजिनैः प्रतिवासिताः ॥ 8॥ त्रयोदशं च सजने अज्ञाताः परिवत्सरम् । ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ 9॥ निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् । अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः ॥ 10॥ एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ । अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम् ॥ 11॥ दृढमूला वयं राज्ये मित्राणि परिगृह्य च । सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ॥ 12॥ ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम् । जेष्यामस्तान्वयं राजन्रोचतां ते परन्तप ॥ 13॥ धृतराष्ट्र उवाच॥ तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि । आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ॥ 14॥ वैशम्पायन उवाच॥ ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः । विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ॥ 15॥ भूरिश्रवाः शान्तनवो विकर्णश्च महारथः । मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ॥ 16॥ अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् । अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ॥ 17॥ अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् । पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता ॥ 18॥ जाते दुर्योधने क्षत्ता महामतिरभाषत । नीयतां परलोकाय साध्वयं कुलपांसनः ॥ 19॥ व्यनदज्जातमात्रो हि गोमायुरिव भारत । अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ॥ 20॥ मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् ॥ 21 शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः ॥ 22 शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा । प्रध्वंसिनी क्रूरसमाहिता श्री;र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ 23॥ अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् । अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् ॥ 24॥ यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः । पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह ॥ 25॥ |
25 (816) |
|
Vaisampayana said, "O king, upon learning that the wise Dhritarashtra had ordered the Pandavas to return to their capital, Dussasana hurried to his brother. And, O pride of the Bharata lineage, upon reaching Duryodhana, who was troubled and grieving, he spoke: 'Mighty warriors, the wealth we fought so hard for has been given away by our father. He has given everything to our enemies. Hearing this, Duryodhana, Karna, and Sakuni, the son of Suvala, driven by their arrogance, came together and, eager to oppose the Pandavas, approached the wise king Dhritarashtra and said flattering words. Duryodhana declared, 'O king, the Pandavas will never forgive us for our wrongs. Who among them could possibly forget the insult we inflicted on Draupadi? All praise to you. We must gamble again with the Pandavas to send them back into exile. O champion among men, we can bring them back under our control. Dressed in skins, whether we win or lose at dice, we will go into the forest for twelve years. The thirteenth year will have to be spent in a place where we are not recognized. If they are recognized, they will face another twelve years of exile. Either we or they will live this way. Let the game begin; let the sons of Pandu play again. O pride of the Bharata lineage, O king, this is our greatest duty. Sakuni understands the intricacies of dice well. Even if they keep their vow for thirteen years, we will strengthen our power, form alliances, and build a huge, unbeatable army. We will ensure that we can defeat the Pandavas if they return. May this plan please you, O enemy-slayer.” Dhritarashtra said, 'Bring back the Pandavas, even if they’ve traveled far. Let them return right away to play dice again.' Vaisampayana continued, 'Then Drona, Somadatta, Valhika, Gautama, Vidura, Dhritarashtra's strong son with his Vaisya wife, Bhurisravas, Bhishma, and the mighty warrior Vikarna all urged, 'Don't start the game. Let's have peace.' But Dhritarashtra, favoring his own sons and ignoring the advice of his wise friends and family, called for the sons of Pandu. Vaisampayana said,--"At that moment, the wise Gandhari, deeply sorrowful for her children, spoke to King Dhritarashtra, saying, 'When Duryodhana was born, the wise Vidura warned, 'It's best to send this shame of our lineage away. His cries are like a jackal's, and he will surely lead to our downfall. Remember this, O King of the Kurus. Do not let your own mistakes drown you in disaster. Do not support the harmful advice of foolish, immature people. Do not be the reason for our family’s terrible demise. Who would break a finished dam or reignite a fire that has been put out? O mighty Bharata, who would provoke the peaceful sons of Pritha? You remember everything, O Ajamida, but let me remind you once more. Do not stray from the path, O King. Let your thoughts follow the course of peace, virtue, and wise governance. Prosperity gained through evil deeds is fleeting; but that which comes from gentle ways endures and is passed down through generations.'" Hearing Gandhari's wise counsel about virtue, the king replied, 'If our family's destruction is inevitable, then let it happen. I am not strong enough to stop it. Let my sons have their way. Let the Pandavas return. And let my sons again gamble with the sons of Pandu.' |
|
|
वैशम्पायन उवाच॥ ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् । उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ॥ 1॥ उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर । एहि पाण्डव दीव्येति पिता त्वामाह भारत ॥ 2॥ युधिष्ठिर उवाच॥ धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् । न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि ॥ 3॥ अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च । जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ॥ 4॥ वैशम्पायन उवाच॥ इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः । जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ॥ 5॥ विविशुस्ते सभां तां तु पुनरेव महारथाः । व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः ॥ 6॥ यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये । सर्वलोकविनाशाय दैवेनोपनिपीडिताः ॥ 7॥ शकुनिरुवाच॥ अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् । महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ ॥ 8॥ वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः । प्रविशेम महारण्यं रौरवाजिनवाससः ॥ 9॥ त्रयोदशं च सजने अज्ञाताः परिवत्सरम् । ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ 10॥ अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश । वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ॥ 11॥ त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् । स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः ॥ 12॥ अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर । अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ॥ 13॥ सभासद ऊचुः॥ अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् । बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः ॥ 14॥ वैशम्पायन उवाच॥ जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः । ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः ॥ 15॥ जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् । अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् ॥ 16॥ युधिष्ठिर उवाच॥ कथं वै मद्विधो राजा स्वधर्ममनुपालयन् । आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ॥ 17॥ शकुनिरुवाच॥ गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् । गजाः कोशो हिरण्यं च दासीदासं च सर्वशः ॥ 18॥ एष नो ग्लह एवैको वनवासाय पाण्डवाः । यूयं वयं वा विजिता वसेम वनमाश्रिताः ॥ 19॥ अनेन व्यवसायेन दीव्याम भरतर्षभ । समुत्क्षेपेण चैकेन वनवासाय भारत ॥ 20॥ वैशम्पायन उवाच॥ प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 21॥ |
21 (837) |
|
Vaisampayana said, 'The royal messenger, following the orders of the wise King Dhritarashtra, approached Yudhishthira, the son of Pritha, who had travelled far. He addressed the king, saying, 'These are the words of your father-like uncle, O Bharata, spoken to you: 'The assembly is ready. O son of Pandu, O king Yudhishthira, come and play the dice.' Yudhishthira replied, 'People reap good and bad outcomes according to the will of the Creator. These outcomes are unavoidable, whether I play or not. This is an invitation to gamble; it is also the old king's command. Though I know it will lead to my ruin, I cannot refuse.' Vaisampayana continued, Therefore, after saying this, Yudhishthira turned back with his brothers. Aware of Shakuni's deceit, the son of Pritha returned to gamble with him again. These great warriors re-entered the assembly, distressing the hearts of all their friends. And, driven by Fate, they once again sat down to gamble, leading to their destruction.' "Shakuni then said, 'The old king has returned all your wealth. That’s good. But, O noble among the Bharatas, hear me—there’s a wager of immense worth. If you defeat us at dice, we will don deer skins and enter the great forest, living there for twelve years, spending the entire thirteenth year in an inhabited area, unrecognized. If we’re recognized, we must endure another twelve years of exile. Conversely, if we win, you all (5 Pandavas) and Krishna will wear deer skins and wander in the forest for twelve years, and again spend the thirteenth year unnoticed in a town. If recognized, a further twelve years of exile will follow. At the end of the thirteenth year, the kingdoms of each side will be returned by the other. O Yudhishthira, with this understanding, play with us, O Bharata, and cast the dice.' At these words, those in the assembly raised their arms with great concern and said, 'Oh, how unfortunate it is that Duryodhana's friends do not warn him of his peril! Whether King Dhritarashtra grasps this or not, it’s your duty to tell him clearly.' Vaisampayana continued—King Yudhishthira, hearing these words, felt shame and a sense of duty, and sat down to play again. Despite his wisdom and awareness of the potential repercussions, he began playing as if he foresaw the downfall of the Kurus. Yudhishthira declared, 'How could I, O Shakuni, as a king devoted to my duties, refuse to play when called upon? Therefore, I shall play with you.'" "Shakuni replied, 'We possess numerous cattle and horses, plenty of milk cows, and countless goats and sheep; we also have elephants, treasures, gold, and both male and female servants. We previously staked all these, but now let us agree on one stake: exile in the woods. Whether it’s us or you who loses, we’ll live in the forest for twelve years and in the thirteenth year, unrecognized, in some settled area. You champion among men, this is our resolve to play.' "O Bharata, this suggestion of living in the woods was made only once. However, the son of Pritha accepted it, and Shakuni took up the dice. Throwing them, he said to Yudhishthira, 'Look, I have won.' |
|
|
वैशम्पायन उवाच॥ वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः । अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥ 1॥ अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान् । प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ॥ 2॥ प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः । पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः ॥ 3॥ अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः । गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः ॥ 4॥ नरकं पातिताः पार्था दीर्घकालमनन्तकम् । सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ॥ 5॥ बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः । ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः ॥ 6॥ चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति । निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः ॥ 7॥ न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितबुद्धयः सदा । ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः ॥ 8॥ अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद्वः । अदीक्षितानामजिनानि यद्व;द्बलीयसां पश्यत पाण्डवानाम् ॥ 9॥ महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय । अकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः ॥ 10॥ सूक्ष्मान्प्रावारानजिनानि चोदिता;न्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान् । कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि ॥ 11॥ एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः । एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽयम् ॥ 12॥ यथाफलाः षण्ढतिला यथा चर्ममया मृगाः । तथैव पाण्डवाः सर्वे यथा काकयवा अपि ॥ 13॥ किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्य । एवं नृशंसः परुषाणि पार्था;नश्रावयद्धृतराष्ट्रस्य पुत्रः ॥ 14॥ तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात् । उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् ॥ 15॥ भीमसेन उवाच॥ क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे । गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ॥ 16॥ यथा तुदसि मर्माणि वाक्षरैरिह नो भृशम् । तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ॥ 17॥ ये च त्वामनुवर्तन्ते कामलोभवशानुगाः । गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् ॥ 18॥ वैशम्पायन उवाच॥ एवं ब्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्म । मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर्गौरिति स्माह्वयन्मुक्तलज्जः ॥ 19॥ भीमसेन उवाच॥ नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया । निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ॥ 20॥ मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः । यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे ॥ 21॥ धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् । शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः ॥ 22॥ वैशम्पायन उवाच॥ तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात् । गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः ॥ 23॥ नैतावता कृतमित्यब्रवीत्तं; वृकोदरः संनिवृत्तार्धकायः । शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ ॥ 24॥ एतत्समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान्स मानी । राजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः ॥ 25॥ अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः । शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥ 26॥ इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः । सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥ 27॥ सुयोधनमिमं पापं हन्तास्मि गदया युधि । शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥ 28॥ वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः । दुःशासनस्य रुधिरं पातास्मि मृगराडिव ॥ 29॥ |
29 (866) |
|
Vaisampayana said, "Then the defeated sons of Pritha prepared to go into exile in the woods. One by one, they shed their royal robes and donned deer-skins. Dussasana, seeing these mighty foes now dressed in deer-skins, stripped of their kingdom and ready for exile, exclaimed, 'The glorious reign of King Duryodhana has begun. The sons of Pandu have been defeated and cast into deep sorrow. We have achieved our aim by whatever means necessary. Today, we surpass our enemies in both wealth and the duration of our rule and have gained honour among men. The sons of Pritha have been thrust into eternal despair. They are forever deprived of joy and their kingdom. Those who once mocked the son of Dhritarashtra in their pride will now retreat into the forest, stripped of all their riches by us. Let them discard their ornate armor and shimmering garments, and instead, wear deer-skins as per the terms set by the son of Suvala. Once boastful of their unmatched power, they will now see themselves in their misfortune as mere sesame seeds without the meat. Though the Pandavas, in their current attire, may resemble wise and mighty individuals engaged in a sacrifice, they appear no more than unqualified participants in a solemn rite, dressed as they are.". The wise Yajnasena of the Somaka family gave his daughter, the Panchala princess, to the Pandu brothers, but unfortunately for her husbands, those sons of Pritha are like eunuchs. And Yajnaseni, how joyful will you be when you see these men, dressed in rags and living in the woods, stripped of wealth and possessions? Choose a husband from among all those present here. The Kurus gathered are patient, self-controlled, and wealthy. Pick one of them as your lord, so that you won't be dragged down into misery. The sons of Pandu are like sesame seeds without kernels, or animals hidden in skins, or rice without grains. Why wait any longer for the fallen sons of Pandu? It's pointless to press seeds without kernels for oil. Thus Dussasana, son of Dhritarashtra, spoke cruelly before the Pandavas. Hearing this, the hot-tempered Bhima surged forward like a lion confronting a jackal, rebuking him fiercely with these words: 'You wicked scoundrel, do you speak such sinful words? Do you boast among the kings, backed by the skill of the king of Gandhara? Just as your words pierce our hearts, so shall I pierce your heart in battle, reminding you of this moment. And those who follow you out of anger or greed, I will send them and their kin to the realm of Yama.' Vaisampayana went on, "Bhima, clad in deer-skins and filled with anger, stood firm in his principles, unable to act otherwise. Dussasana, shameless and prideful, danced among the Kurus and shouted, 'O Bull! O Bull!' Once again, Bhima replied, 'How dare you, Dussasana, speak so harshly? Who are you to boast of winning wealth through treachery? I swear that if Vrikodara, the son of Pritha, does not spill your life-blood in battle, let him not find peace in the realms beyond. I speak the truth: by defeating the sons of Dhritarashtra before the eyes of all warriors, I will soon calm my wrath.'" "As the Pandavas left the assembly, the wicked king Duryodhana, overjoyed, mocked Bhima's lion-like stance as he mimicked his steps. Vrikodara turned slightly towards the king and said, 'Do not think, fool, that you gain any upper hand over me; I will soon slay you and your followers, and remind you of this moment.' Seeing the insult, the mighty Bhima held back his rising anger while following Yudhishthira and declared as he exited the Kaurava court, 'I will defeat Duryodhana, and Dhananjaya will defeat Karna, and Sahadeva will bring down the gambler Shakuni. In this assembly, I make this bold promise, which the gods will surely fulfil: in battle against the Kurus, I will crush this wretched Duryodhana with my mace and place my foot on his head. And as for the audacious Dussasana, I will drink his blood like a lion.'. |
|
इति श्री जयसंहिते सभापर्वणि द्वादशोऽध्यायः॥
Comments
Post a Comment