Virāṭaparva - Chapter-5

 

विराटपर्व - Virāṭaparva

अध्यायः – 5 ::Chapter-5

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

सा हता सूतपुत्रेण राजपुत्री समज्वलत्

वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी 1

जगामावासमेवाथ तदा सा द्रुपदात्मजा

कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा ॥ 2

गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा

चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् ॥ 3

नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम्

तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् ॥ 4

प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती

दुःखेन महता युक्ता मानसेन मनस्विनी 5॥

सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता

सर्वश्वेतेव माहेयी वने जाता त्रिहायनी

उपातिष्ठत पाञ्चाली वाशितेव महागजम् 6॥

सा लतेव महाशालं फुल्लं गोमतितीरजम्

बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता

सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव 7॥

वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता

अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता 8॥

उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः

नामृतस्य हि पापीयान्भार्यामालभ्य जीवति 9॥

तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि

तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे 10

सम्प्रहाय शयनं राजपुत्र्या प्रबोधितः

उपातिष्ठत मेघाभः पर्यङ्के सोपसङ्ग्रहे 11॥

अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्

केनास्यर्थेन सम्प्राप्ता त्वरितेव ममान्तिकम् 12॥

ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे

आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा 13॥

सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्

यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम् 14॥

अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु

अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः 15॥

शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम्

गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते 16॥

द्रौपद्युवाच॥

अशोच्यं नु कुतस्तस्या यस्या भर्ता युधिष्ठिरः ।

जानन्सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि ॥ 17॥

यन्मां दासीप्रवादेन प्रातिकामी तदानयत् ।

सभायां पार्षदो मध्ये तन्मां दहति भारत ॥ 18॥

पार्थिवस्य सुता नाम का नु जीवेत मादृशी ।

अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो ॥ 19॥

वनवासगतायाश्च सैन्धवेन दुरात्मना ।

परामर्शं द्वितीयं च सोढुमुत्सहते नु का ॥ 20॥

मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः ।

कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ॥ 21॥

एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत ।

न मां जानासि कौन्तेय किं फलं जीवितेन मे ॥ 22॥

योऽयं राज्ञो विराटस्य कीचको नाम भारत ।

सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ॥ 23॥

स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि ।

नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ॥ 24।

तथा शतसहस्राणि नृणाममिततेजसाम् ।

उपासते महाराजमिन्द्रप्रस्थे युधिष्ठिरम् ॥ 25॥

शतं दासीसहस्राणि यस्य नित्यं महानसे ।

पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत ॥ 26॥

एष निष्कसहस्राणि प्रदाय ददतां वरः ।

द्यूतजेन ह्यनर्थेन महता समुपावृतः ॥ 27।

यमुपासन्त राजानः सभायामृषिभिः सह ।

तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ॥28

इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत ।

न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ॥29

सूदकर्मणि हीने त्वं असमे भरतर्शभ।

ब्रुवन् वल्लवजातीय: कस्य शोकं न वर्धये॥30

सूपकारं विराटस्य वल्लवं त्वां विदुर्जना:।

प्रेष्यत्वं समनुप्राप्तं ततो दु:खतरं नु किं॥31

शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा ।

कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् ॥ 32॥

यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।

सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ॥ 33॥

योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् ।

सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ 34॥

यस्माद्भयममित्राणां सदैव पुरुषर्षभात् ।

स लोकपरिभूतेन वेषेणास्ते धनञ्जयः ॥ 35॥

तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् ।

गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत ॥ 36॥

सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः ।

न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् ॥ 36॥

यस्त्रिभिर्नित्यसम्पन्नो रूपेणास्त्रेण मेधया ।

सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥ 37॥

अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् ।

विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः ॥ 38॥

अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् ।

विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः ॥ 39॥

39 (315)

"Vaisampayana said, 'Insulted by the Suta's son, the radiant princess Krishna, longing for the downfall of Virata's general, retreated to her quarters. There, the dark-skinned Drupada's daughter cleansed herself. After washing her body and clothes, Krishna began to sorrowfully consider how to ease her heartache. She thought, 'What should I do? Where can I go? How can I achieve my goal?' In her contemplation, she recalled Bhima and said to herself, 'Only Bhima can fulfill the wish that burdens my heart!' Overwhelmed by grief, the wise, big-eyed Krishna, safeguarded by powerful allies, rose at night and quickly made her way to Bhimasena's quarters, eager to see her beloved.

Vaisampayana continued, 'The chamber where Bhima slept, breathing heavily like a lion, shone with the beauty of Drupada's daughter and the noble Bhima. The Princess of Panchala embraced the second Pandu son just like a vine entwines a mighty tree by the Gomati river. Wrapping her arms around him, Krishna, with her flawless features, roused him as a lioness awakens a sleeping lion in a lonely forest. Embracing Bhimasena like a she-elephant does her strong mate, the impeccable Panchali spoke to him in a voice sweet as a stringed instrument playing a lovely note.'

She said, 'Get up, get up! Why do you, O Bhimasena, lie there as if you are dead? Surely, a living man wouldn't allow a wicked scoundrel, who has dishonored his wife, to go on living.' Awakened by the princess, Bhima, strong of arm, then rose and sat up on his lavish bed. He, of the Kuru lineage, spoke to his beloved wife, saying, 'Why have you rushed here? You seem pale and your colour is gone. Please tell me everything in detail. I need to know the truth. Whether it is good or bad, share it all with me. Once I hear everything, I can help. I alone, O Krishna, deserve your trust, for I am the one who rescues you time and again! Quickly tell me your wish and your intention, and then return to your rest before anyone else wakes up.'

Draupadi replied, 'What sorrow does she not endure who has Yudhishthira for a husband? Knowing my troubles, why do you ask? The Pratikamin dragged me before the court among the nobles, calling me a slave. This pain, O Bharata, eats away at me. What other princess but Draupadi could survive such deep suffering? Who else could endure the shame that the vile Saindhava inflicted on me while in the forest? Who else in my position, other than myself, could live after being insulted by Kichaka right in front of the wicked king of the Matsyas? What value does life have, O Bharata, if you, O son of Kunti, do not see my misery, despite all my struggles? That despicable villain, O Bharata, Kichaka, brother-in-law to king Virata and commander of his army, daily approaches me in the palace, calling me a servant girl and demanding, 'Marry me.'

 Unfortunately, the one who was once accompanied by ten thousand elephants draped in gold garlands now makes his living by gambling. That Yudhishthira, revered by powerful kings and countless followers in Indraprastha, the great king whose kitchen was filled with hundreds of servants feeding multitudes day and night, the most generous man who gave a thousand nishkas daily—oh, even he is now consumed by despair from gambling, the root of all evils, and survives only by throwing dice. O son of Pandu, that Pandava who was honored by kings and sages, now sees himself serving another.

Draupadi said, 'Listen, O Bharata, what I am about to share is another deep sorrow of mine. Please don’t blame me, for my heart is heavy. Who does not feel their grief grow at the sight of you, O strongest of the Bharata line, reduced to the shameful role of a cook, lowering yourself to be called by the Vallava caste? What could be sadder than this, that people now know you as Virata’s cook, Vallava by name, trapped in servitude? As you battle fierce beasts in the inner courts, with Princess Kaikeyi watching, I can hardly bear it.'

The young man who once defeated all gods and humans in a single chariot now sadly serves as the dance instructor for King Virata’s daughter. That illustrious son of Pritha, who pleased Agni in the Khandava forest, now resides in the palace’s inner chambers like a fire concealed in a well. Oh, the mighty Dhananjaya, who struck fear into his enemies, now lives in a state of despair and disguise. The one, whose arms bear the marks from his bow-string now spends his days in sorrow, hiding his wrists beneath conch bracelets.

O Bharata, seeing your youngest brother Sahadeva tending to the cattle as a cowherd makes me pale with worry. I lie awake at night, constantly troubled by Sahadeva's suffering—how could it be for others? I cannot fathom what sin Sahadeva, the unparalleled hero, may have committed to endure such torment. O noble Bharatas, witnessing that beloved brother of yours, that strong one tending to cows for Matsya, fills me with grief. The one blessed with beauty, strength, and wisdom is now in charge of Virata’s horses. Observe how time has changed our fortunes. Granthika (Nakula), who once caused enemies to flee from battle, now trains horses for the king, driving them at great speed. Alas, I behold that handsome youth serving the splendid King Virata, showcasing horses before him.

द्रौपद्युवाच॥

अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि

शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् 1॥

विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप

आसे कालमुपासीना सर्वं दुःखं किलार्तवत् 2॥

अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ

इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः 3॥

यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा

सा प्रेक्षे मुखमन्यासामवराणां वरा सती 4॥

पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा

युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् 5॥

यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी

आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी 6॥

यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः

साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी 7॥

इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत्

या जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः

अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् 8॥

पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा

वैशम्पायन उवाच॥

इत्यस्य दर्शयामास किणबद्धौ करावुभौ ।9

द्रौपद्युवाच॥

बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन

साद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी 10॥

किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो वा

नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते 11॥

वैशम्पायन उवाच॥

सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी

रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती 12॥

सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः

हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत् 13॥

नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा

अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव 14॥

ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः

मुखमानीय वेपन्त्या रुरोद परवीरहा 15॥

तौ गृहीत्वा कौन्तेयो बाष्पमुत्सृज्य वीर्यवान्

ततः परमदुःखार्त इदं वचनमब्रवीत् 16॥

भीमसेन उवाच॥

धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य

यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ 17॥

सभायां स्म विराटस्य करोमि कदनं महत्

तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत्

तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि 18॥

यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः

सुयोधनस्य कर्णस्य शकुनेः सौबलस्य 19॥

दुःशासनस्य पापस्य यन्मया हृतं शिरः

तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम्

मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते 20॥

मादीर्घं क्षम कालं त्वं मासमध्यर्धसंमितम्

पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि 21॥

द्रौपद्युवाच॥

आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम् ।

अपारयन्त्या दुःखानि न राजानमुपालभे ॥ 22॥

विमुक्तेन व्यतीतेन भीमसेन महाबल ।

प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ॥ 23॥

तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः ।

कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् ॥ 24॥

तमहं कुपिता भीम पुनः कोपं नियम्य च ।

अब्रुवं कामसंमूढमात्मानं रक्ष कीचक ॥ 25॥

गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया ।

ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ॥ 26॥

एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह ।

नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥ 27॥

पापात्मा पापभावश्च कामरागवशानुगः ।

अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ॥

दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम् ॥ 28॥

तद्धर्मे यतमानानां महान्धर्मो नशिष्यति ।

समयं रक्षमाणानां भार्या वो न भविष्यति ॥ 29॥

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ।

तव चैव समक्षं वै भीमसेन महाबल ॥ 30॥

त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात् ।

जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह ॥ 31॥

जहीममपि पापं त्वं योऽयं मामवमन्यते ।

कीचको राजवाल्लभ्याच्छोककृन्मम भारत ॥ 32॥

तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि ।

यो निमित्तमनर्थानां बहूनां मम भारत ॥ 33॥

तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति ।

विषमालोड्य पास्यामि मा कीचकवशं गमम् ॥ 34

श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ॥

वैशम्पायन उवाच॥

इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता ॥35

भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च ॥

कीचकं मनसागच्छत्सृक्किणी परिसंलिहन् ॥ 36॥

36 (351)

Draupadi said, 'Oh, because of that reckless gambler, I am now at Sudeshna's mercy, living in this palace disguised as a servant. And, O you who conquer foes, look at the deep sorrow I, a princess, am enduring. I await the end of this cruel situation. My misery knows no bounds. Success and failure in life are fleeting, and I hold onto hope for my husbands' better days ahead. She who once ruled over lands around the sea is now controlled by Sudeshna and lives in constant fear of her. Once surrounded by attendants, now she finds herself serving Sudeshna. This, O Kaunteya, adds to my unbearable grief. Listen well: she who has never ground oils for anyone but Kunti now grinds sandalwood for others.

O Kaunteya, see my hands, no longer the same as before. As she showed him her hands, marked and worn, she continued: she who was never afraid of Kunti or you and your brothers now stands trembling before Virata, worried about what that great king might say about the preparation of the oils, for Matsya refuses to accept sandal pounded by others.'

Vaisampayana continued, 'As she expressed her sorrows to Bhimasena, Krishna began to silently weep, looking at Bhima. With tears choking her words and heavy sighs, she spoke to him, deeply touching his heart, 'O Bhima, I must have committed a terrible wrong against the gods in a past life, for here I am, still alive despite my suffering, when I should have perished long ago.'

Vaisampayana continued, 'Then the fierce Vrikodara, covering his face with the delicate hands of his wife now roughened with calluses, began to cry. The strong son of Kunti, holding Draupadi's hands in his own, shed abundant tears. Overwhelmed with grief, he spoke these words.'

Bhima said, 'What good is my strength, and what worth is the Gandiva bow, when your once fair hands are now marked with roughness? I would have wreaked havoc in Virata's court, but Kunti's son looked at me, signaling me to refrain. Understanding his intent, I remained silent. The fact that we lost our kingdom and that I have yet to avenge against the Kurus, have failed to take the heads of Suyodhana, Karna, and Suvala's son Sakuni, and that wicked Duhsasana, weighs heavily on me. These thoughts pierce my heart like a javelin. O lovely one, do not forsake your virtue, and dear noble lady, temper your anger. Just hold on a little longer, even if it means half a month. When the thirteenth year concludes, you will once again reign as the rightful queen.''

Draupadi said, 'O Bhima, I can’t endure my sorrow any longer; my tears come solely from this pain. I do not blame Yudhishthira, and there’s no point in lamenting what has already happened. Strong Bhima, we must act swiftly in this moment. The vile Kichaka constantly pursues me, driven by his immoral desires. Though I’m angry with him, I hold back my fury and tell that wretched man, 'Kichaka, watch yourself. I am the cherished queen, and I am married to five mighty heroes.

If you continue your folly, they will come for you in their wrath.' When I said this, the wicked Kichaka responded, 'I do not fear the Gandharvas at all.' He is base, arrogant, and corrupt, always tormented by desire. Even after my rejections, if he sees me again, he will assault me. If it comes to that, I would rather die. If I perish seeking virtue, your noble deeds will be in vain. As you uphold your oath, you will end up losing your wife.'

O Bhimasena, of great strength. It was you, Bhima, who saved me from the fearsome Jatasura. You, along with your brothers, also defeated Jayadratha. Now, I urge you to deal with this wretch who has wronged me. Kichaka, believing himself favoured by the king, has only added to my suffering. Therefore, crush this lustful man as one would shatter a clay pot against a rock. If tomorrow's sun shines on him, the cause of my many sorrows, I will gladly drink poison rather than submit to Kichaka. It would be better for me to perish before you, O Bhima.

Vaisampayana continued, 'After saying this, Krishna hid her face against Bhima's chest and began to cry. Bhima, holding her close, did his best to comfort her. He offered words of wisdom to the slender-waisted daughter of Drupada and wiped away her tears. With the thoughts of Kichaka, his mind wa filled him with rage.

 

इति श्री जयसंहिते  विराटपर्वणि पञ्चमोऽध्यायः॥

 

Virāṭaparva Chapter - 4

Virāṭaparva Chapter- 6

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13