Udyōgaparva Chapter - 6

 

उद्योगपर्व - Udyōgaparva

अध्यायः – 6 ::Chapter-6

Shlokas

No. of Shlokas

सञ्जय उवाच॥

दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् ।

मत्स्यराजगृहावासादवरोधेन कर्शितान् ॥

शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ॥ 1॥

यो नैव रोषान्न भयान्न कामान्नार्थकारणात् ।

न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथञ्चन ॥ 2॥

यः प्रमाणं महाराज धर्मे धर्मभृतां वरः ।

अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ॥ 3॥

यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन ।

यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः ॥

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥4॥

निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात् ।

य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥ 5॥

याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान् ।

तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥ 6॥

यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते ।

दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ॥ 7॥

कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः ।

प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् ॥ 8॥

यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम् ।

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥ 9॥

कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः ।

अजयद्यः पुरा वीरो युध्यमानं पुरंदरम् ॥ 10॥

यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः ।

तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ॥ 11॥

यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् ।

स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ॥ 12॥

तेन वो दर्शनीयेन वीरेणातिधनुर्भृता ।

माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ॥ 13॥

यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ।

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ॥ 14॥

यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः ।

अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च ॥ 15॥

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ।

यवीयसा नृवीरेण माद्रीनन्दिकरेण च ॥ 16॥

तपश्चचार या घोरं काशिकन्या पुरा सती ।

भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ॥ 17॥

पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् ।

स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् ॥ 18॥

यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः ।

शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ॥ 19॥

यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल ।

महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ॥ 20॥

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः ।

सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ॥ 21॥

यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः ।

तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः ॥ 22॥

य आसीच्छरणं काले पाण्डवानां महात्मनाम् ।

रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत ॥ 23॥

यः स काशिपती राजा वाराणस्यां महारथः ।

स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ॥ 24॥

शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः ।

आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत ॥ 25॥

यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे ।

तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत ॥ 26॥

यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः ।

दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ॥

तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत ॥ 27॥

यः संश्रयः पाण्डवानां देवानामिव वासवः ।

तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ॥ 28॥

तथा चेदिपतेर्भ्राता शरभो भरतर्षभ ।

करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ॥ 29॥

जारासन्धिः सहदेवो जयत्सेनश्च तावुभौ ।

द्रुपदश्च महातेजा बलेन महता वृतः ॥

त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः ॥ 30॥

एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः ।

शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः ॥ 31॥

31 (358)

Sanjaya spoke to King Dhritarashtra amid the gathering of the Kurus in that hall, saying, 'Truly, O king of kings, I noticed that those great warriors, the sons of Kunti, have become weakened due to the discipline they observed in the kingdom of the Matsyas. Listen, O King, to whom the Pandavas will stand against you. They will fight alongside the hero Dhrishtadyumna. He is a man of righteous character, never abandoning truth for anger, fear, temptation, or wealth, and is a respected authority in virtue—he, who has never made an enemy, will stand with the sons of Pandu in battle against you.

The one unmatched in strength, who has subjugated all kings with his skill in archery, and who has defeated the peoples of Kasi, Anga, and Magadha, as well as the Kalingas—this is Bhimasena, alongside whom the sons of Pandu will contend with you. He is the one whose power allowed the Pandavas to escape from the burning house of lac; Kunti's son, Vrikodara, who saved them from the man-eater Hidimva, and who became their protector when Jayadratha was seizing the daughter of Yajnasena. This Bhima, who rescued the Pandavas from the fire at Varanavata, will be their ally in this fight against you. He who, to please Krishna, defeated the Krodhavasas after trekking through the dangerous mountains of Gandhamadana, to whose arms the strength of ten thousand elephants has been granted—this Bhimasena will fight with the Pandavas against you.'. 

That great hero, who, to honor Agni and with Krishna as his trusty aide, courageously defeated Purandara in battle long ago; the mightiest warrior who subdued all the kings on earth—alongside that Vijaya, the Pandavas will confront you in war. That remarkable warrior Nakula, who conquered the entire western world swarming with outcasts, is here in the Pandava camp. With that striking hero, unparalleled archer, the son of Madri, O Kauravya, the Pandavas will challenge you. He who triumphed over the warriors of Kasi, Anga, and Kalinga—alongside that Sahadeva, the Pandavas will face you in battle. 

He, whose strength matches only four others on earth—Aswatthaman, Dhrishtaketu, Rukmi, and Pradyumna—along with Sahadeva, the youngest but a true hero, this delight of Madri's heart, will bring you to a fierce confrontation, O King. She, who once lived as the daughter of the king of Kasi and performed the most rigorous penances, who, O pride of the Bharata clan, sought in her next life to bring down Bhishma, was born as the daughter of Panchala but became a male by chance; this skilled prince of Panchala, who fought the Kalingas, alongside the adept Sikhandin will face you in battle. She, transformed into a male by a Yaksha for Bhishma’s defeat, stands among those formidable archers—together with those five Kekaya brothers, clad in armor, will the Pandavas engage you in conflict. 

You will have to face that long-armed warrior, skilled and agile with weapons, who possesses unmatched intelligence and strength, Yuyudhana, the lion of the Vrishni lineage. He was once the refuge of the noble Pandavas, and you will clash with him and Virata in battle. The powerful ruler of Kasi, who commands in Varanasi, is now allied with them; together, the Pandavas will confront you. The noble sons of Draupadi, though young, are fearless in combat and as dangerous as venomous snakes; they will be part of the Pandavas' fight against you. The valiant Abhimanyu, comparable to Krishna in energy and to Yudhishthira in self-control, will also stand against you. 

You will face Dhrishtaketu, the great warrior from the Chedi clan, renowned for his unmatched energy and fierce temper; he leads an Akshauhini and fights alongside the Pandavas. The Pandavas will also battle with Vasudeva, their protector, just as Vasava protects the gods. Alongside him, Sarabha, brother of the Chedi king, and Karakarsa are ready to join the fight for the Pandavas. Sahadeva, son of Jarasandha, and Jayatsena, both exceptional warriors, are determined to fight for them. Drupada, mighty and fearless, accompanied by a large army, is resolved to stand with the Pandavas. With these and many other kings from the east and north by his side, King Yudhishthira the just is fully prepared for battle.'"

धृतराष्ट्र उवाच॥

यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः ।

तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः ॥ 1॥

त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम ।

पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् ॥ 2॥

यश्च सेन्द्रानिमाँल्लोकानिच्छन्कुर्याद्वशे बली ।

स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः ॥ 3॥

समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान् ।

शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥ 4॥

धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः ।

मामकेषु रणं कर्ता बलेषु परमास्त्रवित् ॥ 5॥

युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात् ।

यमाभ्यां भीमसेनाच्च भयं मे तात जायते ॥ 6॥

अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा ।

मम सेनां हनिष्यन्ति ततः क्रोशामि सञ्जय ॥ 7॥

दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी ।

मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः ॥ 8॥

मित्रामात्यैः सुसम्पन्नः सम्पन्नो योज्ययोजकैः ।

भ्रातृभिः श्वशुरैः पुत्रैरुपपन्नो महारथैः ॥ 9॥

धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः ।

अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः ॥ 10॥

बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः ।

तं सर्वगुणसम्पन्नं समिद्धमिव पावकम् ॥ 11॥

तपन्तमिव को मन्दः पतिष्यति पतङ्गवत् ।

पाण्डवाग्निमनावार्यं मुमूर्षुर्मूढचेतनः ॥ 12॥

तनुरुच्चः शिखी राजा शुद्धजाम्बूनदप्रभः ।

मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ 13॥

तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत ।

युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् ॥ 14॥

एषा मे परमा शान्तिर्यया शाम्यति मे मनः ।

यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे ॥ 15॥

न तु नः शिक्षमाणानामुपेक्षेत युधिष्ठिरः ।

जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् ॥ 16॥

16 (374)

"Dhritarashtra said, 'Brimming with strength and eager for victory, just like the sons of Pandu, are their followers, all resolute to give their lives for triumph. You have told me, my son, about my formidable foes—the kings of the Panchalas, the Kekayas, the Matsyas, and the Magadhas. Moreover, the mighty Krishna, who can dominate the three worlds alongside Indra, is determined to secure victory for the Pandavas. As for Satyaki, he quickly mastered the art of warfare from Arjuna. This descendant of Sini will stand in battle, releasing arrows like farmers sowing seeds. The royal warrior Dhristadyumna, skilled in the finest weaponry, prepares to confront my forces. 

I am deeply afraid, dear Sanjaya, of Yudhishthira's wrath, Arjuna's strength, and the prowess of the Twins and Bhimasena. When these great leaders unleash their incredible barrage of arrows in my midst, I fear my army will be trapped within it. This sorrow drives my tears. Yudhishthira, son of Pandu, is strikingly handsome, vigorous, blessed with divine force, wise and virtuous. Supported by allies and battle-ready advisors, with heroes as brothers and fathers-in-law, this lion among men remains patient, discreet, compassionate, modest, and intellectually strong. He exudes mastery over his emotions, always honoring the elders, and has senses under control. With such remarkable qualities, he shines like a blazing fire.'. 

What fool, destined for ruin and lacking judgment, would leap, like a moth, into that fierce and unstoppable Pandava fire! Alas, I have acted deceitfully toward him. The king, like a raging fire, will annihilate all my foolish sons in battle, leaving none alive. Therefore, I believe it is unwise to fight against them. Kauravas, let us share this view. Clearly, the entire Kuru lineage will face destruction if we engage in conflict. This is evident to me, and if we choose wisely, my mind may find peace. If war doesn’t seem advantageous to you, then let’s seek to create peace. Yudhishthira will never remain indifferent when he sees our suffering, for he blames me as the reason for this unjust war..'"

सञ्जय उवाच॥

एवमेतन्महाराज यथा वदसि भारत ।

युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ॥ 1॥

इदं तु नाभिजानामि तव धीरस्य नित्यशः ।

यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः ॥ 2॥

नैष कालो महाराज तव शश्वत्कृतागसः ।

त्वया ह्येवादितः पार्था निकृता भरतर्षभ ॥ 3॥

पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् ।

आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ॥ 4॥

इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् ।

द्यूतकाले महाराज स्मयसे स्म कुमारवत् ॥ 5॥

परुषाण्युच्यमानान्स्म पुरा पार्थानुपेक्षसे ।

कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ॥ 6॥

पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः ।

अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः ॥ 7॥

बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता ।

मयेदं कृतमित्येव मन्यसे राजसत्तम ॥ 8॥

ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि ।

आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ॥ 9॥

कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् ।

पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः ॥ 10॥

प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून् ।

अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः ॥ 11॥

तस्याद्य वसुधा राजन्निखिला भरतर्षभ ।

यस्य भीमार्जुनौ योधौ स राजा राजसत्तम ॥ 12॥

तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम् ।

दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ॥ 13॥

न हि भीमभयाद्भीता लप्स्यन्ते विजयं विभो ।

तव पुत्रा महाराज राजानश्चानुसारिणः ॥ 14॥

मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकयाः ।

शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ॥

पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ॥ 15॥

अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा ।

सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः ॥

तव पुत्रो महाराज नात्र शोचितुमर्हसि ॥ 16॥

द्यूतकाले मया चोक्तं विदुरेण च धीमता ।

यदिदं ते विलपितं पाण्डवान्प्रति भारत ॥

अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् ॥ 17॥

17 (391)

"Sanjaya said, Yes, great king, you are absolutely right, O Bharata. In battle, the destruction of the Kshatriyas by Gandiva is unavoidable. But I don't understand why, despite your wisdom and knowledge of Savyasachin’s (Arjuna) strength, you still follow your sons' advice. You, O chief of the Bharata clan, have wronged the sons of Pritha from the start and repeatedly committed sins; now is not the time for sorrow. A true father and friend should always look out for his children’s well-being, but one who harms cannot be called a father. When you heard of the Pandavas' loss at dice, you laughed like a child, saying, 'This is won, this is mine!' 

When harsh words were hurled at the sons of Pritha, you did not step in, happy at the thought of your sons conquering the kingdom. Yet, you failed to see the inevitable downfall approaching. The land of the Kurus, including Jangala, is your ancestral kingdom. However, it is the strength of the sons of Pritha that has secured the entire earth for you. You believe this is all your doing. When your sons were about to drown in an endless sea, it was Partha who rescued them. You have laughed, O king, much like a child, at the Pandavas during their dice defeat and exile. But when Arjuna unleashes a barrage of arrows, even the oceans dry up, let alone mere mortals. 

O noble one from the Bharata lineage, he is indeed the ruler of the entire earth and the greatest of all kings, with Bhima and Arjuna fighting for him. As the army falters in despair under Bhima's blows, the Kauravas led by Duryodhana are destined for ruin. Filled with fear of Bhima and Arjuna, the sons, O king, along with their allies, will not achieve victory. The Matsyas, the Panchalas, the Salways, and the Surasenas now refuse to honor you and disregard your authority. Aware of the wisdom of that great king, all have rallied to support his son, Pritha’s child, and their loyalty to him makes them oppose your sons. The one who has wronged the virtuous sons of Pandu, who deserve no such fate, is your own son, a man steeped in sin; he should be restrained by all possible means. You should refrain from lamenting like this. Even I, along with the wise Vidura, warned you during the gambling match. Your complaints about the Pandavas, as if you were powerless, are, O king, completely in vain.'"

 

इति श्री जयसंहिते  उद्योगपर्वणि षष्ठोऽध्यायः॥

 

Udyōgaparva Chapter- 5

Udyōgaparva Chapter- 7

 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13