Udyōgaparva Chapter -5
उद्योगपर्व - Udyōgaparva
अध्यायः – 5 ::Chapter-5
No. of Shlokas |
|
युधिष्ठिर उवाच॥ समागताः पाण्डवाः सृञ्जयाश्च; जनार्दनो युयुधानो विराटः । यत्ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे ब्रूहि तत्सूतपुत्र ॥ 1॥ सञ्जय उवाच॥ अजातशत्रुं च वृकोदरं च; धनञ्जयं माद्रवतीसुतौ च । आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम् ॥ 2॥ पाञ्चालानामधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम् । सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ॥ 3॥ शमं राजा धृतराष्ट्रोऽभिनन्द;न्नयोजयत्त्वरमाणो रथं मे । सभ्रातृपुत्रस्वजनस्य राज्ञ;स्तद्रोचतां पाण्डवानां शमोऽस्तु ॥ 4॥ सर्वैर्धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेन । जाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चयज्ञाः ॥ 5॥ न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस्तादृशं भीमसेनाः । उद्भासते ह्यञ्जनबिन्दुवत्त;च्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः ॥ 6॥ सर्वक्षयो दृश्यते यत्र कृत्स्नः; पापोदयो निरयोऽभावसंस्थः । कस्तत्कुर्याज्जातु कर्म प्रजान;न्पराजयो यत्र समो जयश्च ॥ 7॥ ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो बान्धवाश्च । उपक्रुष्टं जीवितं सन्त्यजेयु;स्ततः कुरूणां नियतो वै भवः स्यात् ॥ 8॥ ते चेत्कुरूननुशास्य स्थ पार्था; निनीय सर्वान्द्विषतो निगृह्य । समं वस्तज्जीवितं मृत्युना स्या;द्यज्जीवध्वं ज्ञातिवधे न साधु ॥ 9॥ को ह्येव युष्मान्सह केशवेन; सचेकितानान्पार्षतबाहुगुप्तान् । ससात्यकीन्विषहेत प्रजेतुं; लब्ध्वापि देवान्सचिवान्सहेन्द्रान् ॥ 10॥ को वा कुरून्द्रोणभीष्माभिगुप्ता;नश्वत्थाम्ना शल्यकृपादिभिश्च । रणे प्रसोढुं विषहेत राज;न्राधेयगुप्तान्सह भूमिपालैः ॥ 11॥ महद्बलं धार्तराष्ट्रस्य राज्ञः; को वै शक्तो हन्तुमक्षीयमाणः । सोऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किञ्चित् ॥ 12॥ कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश्च पार्थाः । सोऽहं प्रसाद्य प्रणतो वासुदेवं; पाञ्चालानामधिपं चैव वृद्धम् ॥ 13॥ कृताञ्जलिः शरणं वः प्रपद्ये; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् । न ह्येव ते वचनं वासुदेवो; धनञ्जयो वा जातु किञ्चिन्न कुर्यात् ॥ 14॥ प्राणानादौ याच्यमानः कुतोऽन्य;देतद्विद्वन्साधनार्थं ब्रवीमि । एतद्राज्ञो भीष्मपुरोगमस्य; मतं यद्वः शान्तिरिहोत्तमा स्यात् ॥ 15॥ |
15 (284) |
Yudhishthira said, 'Here are the Pandavas, the Srinjayas, Krishna, Yuyudhana, and Virata. O son of the charioteer Gavalgana, share with us all that Dhritarashtra has instructed you to tell us.' Sanjaya replied, 'I greet Yudhishthira, Vrikodara, Dhananjaya, the two sons of Madri, Vasudeva, Satyaki, the wise leader of the Panchalas, and Dhrishtadyumna, the son of Prishata. Everyone should listen closely to what I am about to say for the good of the Kurus. King Dhritarashtra, eager for peace, hastened my chariot's preparation for this journey. May it be accepted by King Yudhishthira along with his brothers, sons, and relatives. Let the son of Pandu choose peace. The sons of Pritha are virtuous, steadfast, gentle, and honest. They come from a noble lineage, and they are kind, generous, and averse to actions that would bring shame. They understand what is right. You, being noble and commanding a powerful army, should not engage in dishonourable acts. If you were to commit a wrong, it would stain your good name, like a drop of ink on white cloth. Who would knowingly engage in an act that leads to mass slaughter, which is sinful and would lead to damnation? Such an act, whether victorious or not, holds the same consequences. Blessed are those who have served their kin.'. They are the true sons, friends, and relatives of Kuru's lineage who would sacrifice their lives—a life that can be easily marred by wrongdoing—to ensure the safety of the Kurus. If you, sons of Pritha, punish the Kurus by defeating and killing all your enemies, then your future existence would be meaningless, for what is life after slaying all your kin? Who, even if he were Indra himself with the gods at his command, could conquer you, backed by Kesava, Chekitanas, Satyaki, and protected by Dhrishtadyumna? Who can defeat the Kurus, shielded by Drona, Bhishma, Aswatthaman, Salya, Kripa, and Karna, along with numerous Kshatriya kings? Who could slay the vast army gathered by Dhritarashtra's son without suffering loss themselves? Therefore, I see no benefit in victory or defeat. How can the sons of Pritha, like lowly folk, engage in unjust actions? So, I bow down before Krishna and the venerable king of the Panchalas. I seek refuge in you with joined hands, wishing for the good of both the Kurus and the Srinjayas. It's unlikely that Krishna or Dhananjaya would ignore my plea; either would willingly give their lives if asked. Thus, I express this for the success of my purpose. This is the wish of the king and his advisor Bhishma—that lasting peace may be established between you and the Kurus.'" |
|
युधिष्ठिर उवाच॥ कां नु वाचं सञ्जय मे शृणोषि; युद्धैषिणीं येन युद्धाद्बिभेषि । अयुद्धं वै तात युद्धाद्गरीयः; कस्तल्लब्ध्वा जातु युध्येत सूत ॥ 1॥ अकुर्वतश्चेत्पुरुषस्य सञ्जय; सिध्येत्सङ्कल्पो मनसा यं यमिच्छेत् । न कर्म कुर्याद्विदितं ममैत;दन्यत्र युद्धाद्बहु यल्लघीयः ॥ 2॥ कुतो युद्धं जातु नरः प्रजान;न्को दैवशप्तोऽभिवृणीत युद्धम् । सुखैषिणः कर्म कुर्वन्ति पार्था; धर्मादहीनं यच्च लोकस्य पथ्यम् ॥ 3॥ आसन्नमग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य । यथा वृद्धं वायुवशेन शोचे;त्क्षेमं मुमुक्षुः शिशिरव्यपाये ॥ 4॥ प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा; लालप्यते सञ्जय कस्य हेतोः । प्रगृह्य दुर्बुद्धिमनार्जवे रतं; पुत्रं मन्दं मूढममन्त्रिणं तु ॥ 5॥ गाण्डीवविस्फारितशब्दमाजा;वशृण्वाना धार्तराष्ट्रा ध्रियन्ते । क्रुद्धस्य चेद्भीमसेनस्य वेगा;त्सुयोधनो मन्यते सिद्धमर्थम् ॥ 6॥ इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु;मैश्वर्यं नो जीवति भीमसेने । धनञ्जये नकुले चैव सूत; तथा वीरे सहदेवे मदीये ॥ 7॥ स चेदेतां प्रतिपद्येत बुद्धिं; वृद्धो राजा सह पुत्रेण सूत । एवं रणे पाण्डवकोपदग्धा; न नश्येयुः सञ्जय धार्तराष्ट्राः ॥ 8॥ वासुदेव उवाच॥ अविनाशं सञ्जय पाण्डवाना;मिच्छाम्यहं भूतिमेषां प्रियं च । तथा राज्ञो धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम् ॥ 9॥ कामो हि मे सञ्जय नित्यमेव; नान्यद्ब्रूयां तान्प्रति शाम्यतेति । राज्ञश्च हि प्रियमेतच्छृणोमि; मन्ये चैतत्पाण्डवानां समर्थम् ॥ 10॥ सुदुष्करश्चात्र शमो हि नूनं; प्रदर्शितः सञ्जय पाण्डवेन । यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः; कस्मादेषां कलहो नात्र मूर्च्छेत् ॥ 11॥ तत्त्वं धर्मं विचरन्सञ्जयेह; मत्तश्च जानासि युधिष्ठिराच्च । अथो कस्मात्सञ्जय पाण्डवस्य; उत्साहिनः पूरयतः स्वकर्म ॥ यथाख्यातमावसतः कुटुम्बं; पुराकल्पात्साधु विलोपमात्थ ॥ 12॥ अस्मिन्पदे युध्यतां नो वधोऽपि; श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः ॥ एतान्धर्मान्कौरवाणां पुराणा;नाचक्षीथाः सञ्जय राज्यमध्ये ॥ 13॥ स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः । यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥ 14॥ स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः । योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् ॥ 15॥ युधिष्ठिर उवाच॥ ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् । तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ॥ 16॥ अथो सुयोधनं ब्रूया राजपुत्रममर्षणम् । मध्ये कुरूणामासीनमनुनीय पुनः पुनः ॥ 17॥ अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम् । तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥ 18॥ एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः । यथा बलीयसः सन्तस्तत्सर्वं कुरवो विदुः ॥ 19॥ यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान् । तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥ 20॥ यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत् । दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ॥ 21॥ यथोचितं स्वकं भागं लभेमहि परन्तप । निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ ॥ 22॥ शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् । राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ॥ 23॥ कुशस्थलं वृकस्थलमासन्दी वारणावतम् । अवसानं भवेदत्र किञ्चिदेव तु पञ्चमम् ॥ 24॥ भ्रातॄणां देहि पञ्चानां ग्रामान्पञ्च सुयोधन । शान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय ॥ 25॥ भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम् । स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥ 26॥ अक्षतान्कुरुपाञ्चालान्पश्येम इति कामये । सर्वे सुमनसस्तात शाम्याम भरतर्षभ ॥ 27॥ अलमेव शमायास्मि तथा युद्धाय सञ्जय । धर्मार्थयोरलं चाहं मृदवे दारुणाय च ॥ 28॥ वैशम्पायन उवाच॥ अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा । शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः ॥ 29॥ |
29 (313) |
Yudhishthira said, 'What have you heard from me, O Sanjaya, that makes you think there will be war? Peace is far better than conflict. Who would choose to fight if they had another option? I know that if a person could have all their desires fulfilled without effort, they wouldn't want to do anything, especially not go to war. Why would anyone choose to fight? Who is so unfortunate that they would choose war? The sons of Pritha seek their own happiness, yet they always act justly and for the greater good. A man who sets a fire in a dense forest on a spring afternoon will surely regret it when that fire spreads, if he hopes to escape. O Sanjaya, why does King Dhritarashtra lament, despite his fortune? Dhritarashtra's son stubbornly thinks he can take what rightfully belongs to the sons of Pandu, even though he saw how Arjuna consoled himself with nothing but a bow in battle. Dhritarashtra's sons are still alive only because they have not yet faced the sound of the Gandiva bow. Duryodhana believes he has already succeeded as long as he does not see the fierce Bhima. O sire, even Indra wouldn't dare strip us of our kingdom as long as Bhima, Arjuna, and the brave Nakula and patient Sahadeva are still standing!' "Krishna said, 'I wish, O Sanjaya, that the sons of Pandu may not suffer destruction; I hope they thrive and achieve their goals. Likewise, I pray for the well-being of King Dhritarashtra, who has many sons. Truly, O Sanjaya, my only wish has been to convey that peace would be welcomed by King Dhritarashtra. I believe it would be wise for the sons of Pandu as well. Pandu's son has shown an unusual patience in this matter. However, given Dhritarashtra and his sons' greed, I don’t see why hostility shouldn’t escalate. You cannot claim, O Sanjaya, to understand better than I or Yudhishthira when it comes to the complexities of right and wrong. So why do you criticize Yudhishthira, who has always been proactive, dutiful, and considerate of his family's well-being according to moral principles? Under these circumstances, it would be honourable for us to die fighting. A kingdom inherited from our father is far better than one given by a stranger.' Yudhisthira said, 'O son of Gavalgana, when you meet the mighty Dhritarashtra, tell him from us – the sons of Pandu are living well because of your strength. You should also speak to the unyielding prince Duryodhana, seated among the Kurus, and plead with him repeatedly, saying – we are willing to endure the insults you threw at the innocent and defenseless Draupadi in front of everyone, simply because we do not wish to see the Kurus harmed. Other wrongs, both before and after, we also bear quietly, even though we could seek revenge. The Kauravas understand this. O kind one, you even banished us dressed in deer-skins, and we tolerate that as well, as we want to avoid conflict with the Kurus. Dussasana, at your command, mistreated Krishna, ignoring Kunti. We will forgive that too.' But, O punisher of enemies, we must receive our rightful share of the kingdom. O leader among men, turn your greedy heart away from what belongs to others. Then, O king, peace will fill our joyful hearts. We long for peace; grant us even a single province of the empire. Give us Kusasthala, Vrikasthala, Makandi, Varanavata, and for the fifth, any place you choose. This will resolve the conflict. O Suyodhana, give your five brothers at least five villages. O Sanjaya, wise one, let peace exist between us and our cousins. Tell him this too: let brothers support each other, let fathers unite with their sons. Let the Panchalas and the Kurus share in joyful laughter. All I desire is to see the Kurus and the Panchalas thriving and united. O noble of the Bharata lineage, with happy hearts let us seek peace. O Sanjaya, I can stand for both war and peace. I am ready to gain wealth and uphold righteousness. I am just as capable of toughness as I am of kindness. Vaisampayana said, 'Having been respectfully dismissed by the Pandavas, Sanjaya set off for Hastinapura, having fulfilled all the wishes of the great Dhritarashtra.' |
|
सञ्जय उवाच॥ सञ्जयोऽहं भूमिपते नमस्ते; प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् । अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी; युधिष्ठिरः कुशलं चान्वपृच्छत् ॥ 1॥ स ते पुत्रान्पृच्छति प्रीयमाणः; कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च । तथा सुहृद्भिः सचिवैश्च राज;न्ये चापि त्वामुपजीवन्ति तैश्च ॥ 2॥ धृतराष्ट्र उवाच॥ अभ्येत्य त्वां तात वदामि सञ्जय; अजातशत्रुं च सुखेन पार्थम् । कच्चित्स राजा कुशली सपुत्रः; सहामात्यः सानुजः कौरवाणाम् ॥ 3॥ सञ्जय उवाच॥ सहामात्यः कुशली पाण्डुपुत्रो; भूयश्चातो यच्च तेऽग्रे मनोऽभूत् । निर्णिक्तधर्मार्थकरो मनस्वी; बहुश्रुतो दृष्टिमाञ्शीलवांश्च ॥ 4॥ स त्वमर्थं संशयितं विना तै;राशंससे पुत्रवशानुगोऽद्य । अधर्मशब्दश्च महान्पृथिव्यां; नेदं कर्म त्वत्समं भारताग्र्य ॥ 5॥ कथं हि मन्त्राग्र्यधरो मनीषी; धर्मार्थयोरापदि सम्प्रणेता । एवंयुक्तः सर्वमन्त्रैरहीनो; अनानृशंस्यं कर्म कुर्यादमूढः ॥ 6॥ स त्वा गर्हे भारतानां विरोधा;दन्तो नूनं भवितायं प्रजानाम् । नो चेदिदं तव कर्मापराधा;त्कुरून्दहेत्कृष्णवर्त्मेव कक्षम् ॥ 7॥ त्वमेवैको जातपुत्रेषु राज;न्वशं गन्ता सर्वलोके नरेन्द्र । कामात्मनां श्लाघसे द्यूतकाले; नान्यच्छमात्पश्य विपाकमस्य ॥ 8॥ अनाप्तानां प्रग्रहात्त्वं नरेन्द्र; तथाप्तानां निग्रहाच्चैव राजन् । भूमिं स्फीतां दुर्बलत्वादनन्तां; न शक्तस्त्वं रक्षितुं कौरवेय ॥ 9॥ अनुज्ञातो रथवेगावधूतः; श्रान्तो निपद्ये शयनं नृसिंह । प्रातः श्रोतारः कुरवः सभाया;मजातशत्रोर्वचनं समेताः ॥ 10॥ वैशम्पायन उवाच॥ तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते । सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया ॥ 11॥ भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः । अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ॥ 12॥ विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः । सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ॥ धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ॥ 13 धृतराष्ट्र उवाच॥ सञ्जयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत । धृष्टद्युम्नेन सेनान्या सोमकाः किम्बला इव ॥ 14॥ |
14(327) |
Upon arriving in Hastinapura (and standing before Dhritarashtra), Sanjaya spoke, saying, 'I am Sanjaya, O king, and I bow to you. Chief among men, I found the sons of Pandu. After greeting you, Yudhishthira, Pandu's wise son, inquired about your well-being. Pleased by this, he also asked about your sons, and whether you find happiness with your sons, grandsons, friends, and advisors, and with all who rely on you.' Dhritarashtra responded, 'O child, as I give my blessings to Ajatasatru, I ask you, Sanjaya, how that king of the Kauravas, Pritha's son, fares along with his sons and brothers and advisors.' Sanjaya replied, 'Pandu's son is doing well with his advisors. He wishes to reclaim what he once owned. Following your son’s advice, you hope to enjoy this uncertain property while keeping others at a distance. Such a wrongful act is widely talked about. Therefore, O noble Bharata, this behaviour does not suit you. Who among those advised by wise counsellors, capable of discerning right from wrong in tough times, not lacking in religious practices and retaining all his abilities, would carry out such cruel actions?' I hold you responsible, for these conflicts among the Bharatas, of which you are the root, will surely lead to the ruin of countless lives. If peace is not achieved, then because of you, Arjuna will devour the Kurus like a raging fire consuming parched grass. O ruler of men, you alone of all, swayed by your son who is beyond restraint, thought yourself successful and failed to avoid conflict during the dice game. Look now at the results of your weakness! O king, by dismissing loyal advisors and valuing the untrustworthy, you are losing this vast and prosperous empire due to your frailty. Exhausted from my long journey, I ask your leave to rest now, O mighty leader, for tomorrow the Kurus will gather in the council hall to hear from Ajatasatru.' After the night passed, all the princes and leaders entered the court with joyful hearts, eager to see Sanjaya. Bhishma, Drona, Kripa, Salya, Kritavarman, Jayadratha, Aswatthaman, Vikarna, Somadatta, Vahlika, wise Vidura, and Yuyutsu, the great warrior, all these brave kings, led by Dhritarashtra, entered the splendid hall. 'Dhritarashtra said, 'Tell us, O Sanjaya, about the forces of Dhrishtadyumna, the Somakas, and all others with whom the Pandavas plan to battle us.'' |
इति श्री जयसंहिते उद्योगपर्वणि पञ्चमोऽध्यायः॥
Comments
Post a Comment