Udyōgaparva Chapter -4

 

उद्योगपर्व - Udyōgaparva

अध्यायः – 4  ::Chapter-4

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः ।

सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ॥ 1॥

सर्वं कौशल्यमुक्त्वादौ पृष्ट्वा चैवमनामयम् ।

सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह ॥ 2॥

सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः ।

वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ॥ 3॥

धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ ।

तयोः समानं द्रविणं पैतृकं नात्र संशयः ॥ 4॥

धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु ।

पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ॥ 5॥

एवं गते पाण्डवेयैर्विदितं वः पुरा यथा ।

न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम् ॥ 6॥

प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः ।

शेषवन्तो न शकिता नयितुं यमसादनम् ॥ 7॥

पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः ।

छद्मनापहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः ॥ 8॥

तदप्यनुमतं कर्म तथायुक्तमनेन वै ।

वासिताश्च महारण्ये वर्षाणीह त्रयोदश ॥ 9॥

सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् ।

अरण्ये विविधाः क्लेशाः सम्प्राप्तास्तैः सुदारुणाः ॥ 10॥

तथा विराटनगरे योन्यन्तरगतैरिव ।

प्राप्तः परमसङ्क्लेशो यथा पापैर्महात्मभिः ॥ 11॥

ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्बिषम् ।

सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुङ्गवाः ॥ 12॥

तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च ।

अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृज्जनाः ॥ 13॥

न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह ।

अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ॥ 14॥

यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति ।

स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते ॥ 15॥

अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य सङ्गताः ।

युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ॥ 16॥

अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः ।

सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ ॥ 17॥

एकादशैताः पृतना एकतश्च समागताः ।

एकतश्च महाबाहुर्बहुरूपो धनञ्जयः ॥ 18॥

यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते ।

एवमेव महाबाहुर्वासुदेवो महाद्युतिः ॥ 19॥

बहुलत्वं च सेनानां विक्रमं च किरीटिनः ।

बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत को नरः ॥ 20॥

ते भवन्तो यथाधर्मं यथासमयमेव च ।

प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् ॥ 21॥

21 (224)

"Vaisampayana said, 'Then Drupada's priest approached the Kaurava leader and was welcomed by Dhritarashtra, Bhishma, and Vidura. He first shared news about the Pandavas' well-being before asking about the Kauravas' welfare. Speaking in front of all of Duryodhana's commanders, he stated, 'You all know the eternal duties of kings. Though you are aware of these duties, I will recite them to set the stage for what I’m about to say. Both Dhritarashtra and Pandu are sons of the same father, therefore, their shares of the family wealth should be equal. Yet, the sons of Dhritarashtra received all the inheritance. Why were the sons of Pandu denied their rightful portion? You know how the sons of Pandu have been robbed of their inheritance by Dhritarashtra's sons. 

They tried to eliminate the Pandavas by various treacherous means, but since it wasn’t their time to die, the Pandavas couldn’t be sent to the realm of Yama. Later, when the noble princes carved out a kingdom through their efforts, the deceitful sons of Dhritarashtra, aided by Shakuni, took it from them. Dhritarashtra approved this act, as he typically does. For thirteen years, they were forced to live in the vast wilderness, facing various humiliations in the assembly hall alongside their wife, brave as they were. They endured tremendous hardships in the forest. The virtuous princes also faced unimaginable suffering in the city of Virata, akin to the fury of wicked souls facing rebirth in lower forms. Oh best of the Kuru lineage, despite all these past injustices, they desire nothing more than a peaceful resolution with the Kurus!' 

Reflecting on their actions and Duryodhana's, his allies must urge him to agree to peace! The brave sons of Pandu are not seeking war with the Kurus. They simply wish to reclaim their rightful share without dragging the world into devastation. If Dhritarashtra's son puts forth an argument for war, it will never stand as a just reason. The sons of Pandu are stronger. Seven divisions of an army have gathered for Yudhishthira, all ready to battle the Kurus, and they await his command. There are also formidable warriors among them, like Satyaki and Bhimasena, equal to a thousand divisions in power, alongside the strong twin brothers. It's true that these eleven divisions stand on one side, but they are matched by the mighty-armed Dhananjaya, who manifests in many forms. Just as Arjuna surpasses all these forces in strength, so too does Vasudeva's son shine with intelligence and radiance. Who would choose to fight against such a formidable opposition, considering Arjuna's courage and Krishna's wisdom? Thus, I urge you to return what is rightly owed, as justice and agreements demand. Don't let this chance slip away!

वैशम्पायन उवाच॥

तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः ।

सम्पूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् ॥ 1॥

दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः ।

दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः ॥ 2॥

दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः ।

दिष्ट्या न युद्धमनसः सह दामोदरेण ते ॥ 3

भवता सत्यमुक्तं च सर्वमेतन्न संशयः ।

अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः ॥ 4॥

असंशयं क्लेशितास्ते वने चेह च पाण्डवाः ।

प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् ॥ 5॥

किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः ।

को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम् ॥ 6

अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः ।

त्रयाणामपि लोकानां समर्थ इति मे मतिः ॥ 7॥

भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान् ।

दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् ॥ 8॥

न तन्न विदितं ब्रह्मँल्लोके भूतेन केनचित् ।

पुनरुक्तेन किं तेन भाषितेन पुनः पुनः ॥ 9॥

दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा ।

समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ॥ 10॥

न तं समयमादृत्य राज्यमिच्छति पैतृकम् ।

बलमाश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः ॥ 11॥

दुर्योधनो भयाद्विद्वन्न दद्यात्पदमन्ततः ।

धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ॥ 12॥

यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः ।

यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ॥ 13॥

ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः ।

अधार्मिकामिमां बुद्धिं कुर्युर्मौर्ख्याद्धि केवलम् ॥ 14॥

अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः ।

आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम ॥ 15॥

भीष्म उवाच॥

किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि ।

न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत् ।

ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान् ॥ 16॥

वैशम्पायन उवाच॥

धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च ।

अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् ॥ 17॥

अस्मद्धितमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ।

पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ॥ 18॥

चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् ।

स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् ॥ 19॥

स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् ।

सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत् ॥ 20॥

20 (244)

Vaisampayana said, 'After hearing his words, Bhishma, wise and radiant, honored him and then spoke appropriately. He said, 'How fortunate that all are safe with Krishna! How fortunate that they have found support and aim to act righteously! How fortunate that the Kuru princes seek peace with their relatives! There is no doubt your words are true. Yet, your words cut deeply, perhaps because you are a Brahmana. 

No doubt, the sons of Pandu have faced much hardship both here and in the forests. By law, they rightfully claim all their father's property. Arjuna, son of Pritha, is a skilled warrior and a formidable driver of chariots. Who can stand against Dhananjaya, the son of Pandu in battle? Even the wielder of the thunderbolt cannot; other archers hardly compare. I believe he could take on all three worlds!' 

As Bhishma spoke, Karna interrupted angrily, looking at Duryodhana, and said, 'There is no one in the world, O Brahmana, who isn't aware of these matters. What good is it to repeat them? Duryodhana was won over in a game of dice by Shakuni. Yudhishthira, son of Pandu, went into exile as part of an agreement. Now, disregarding that agreement and believing in support from the Matsyas and Panchalas, he wishes to reclaim his rightful throne. O wise one, Duryodhana wouldn't give up an inch of land if threatened, but if justice requires, he'd surrender the entire earth, even to an enemy. If they want their throne back, they must serve their time in the forest as agreed.' 

Then let them live safely under Duryodhana's protection. Yet they should not let foolishness guide them towards wicked actions. If they choose war instead of virtue, they will surely remember my warning when they face the honourable Kurus in battle. Bhishma remarked, 'What gain is there in your words, son of Radha? If we disregard the Brahmana's advice, we will undoubtedly fall to him in battle!' Vaisampayana continued, 'Dhritarashtra calmed Bhishma with a plea, rebuked Radha's son, and said, “What Bhishma has advised is wise for us, the Pandavas, and the entire world. After some thought, I will send Sanjaya to the Pandavas. So, you need not delay. Go to the sons of Pandu today.” Then the Kaurava leader honoured Drupada's priest and sent him back to the Pandavas. He called Sanjaya to the council hall and spoke to him as follows:"

धृतराष्ट्र उवाच॥

प्राप्तानाहुः सञ्जय पाण्डुपुत्रा;नुपप्लव्ये तान्विजानीहि गत्वा ।

अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ ग्राममुपस्थितस्त्वम् ॥ 1॥

सर्वान्वदेः सञ्जय स्वस्तिमन्तः; कृच्छ्रं वासमतदर्हा निरुष्य ।

तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं; मिथ्योपेतानामुपकारिणां सताम् ॥ 2॥

नाहं क्वचित्सञ्जय पाण्डवानां; मिथ्यावृत्तिं काञ्चन जात्वपश्यम् ।

सर्वां श्रियं ह्यात्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यमेव ॥ 3॥

दोषं ह्येषां नाधिगच्छे परिक्ष;न्नित्यं कञ्चिद्येन गर्हेय पार्थान् ।

धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान् ॥ 4॥

धर्मारामो ह्रीनिषेधस्तरस्वी; कुन्तीपुत्रः पाण्डवोऽजातशत्रुः ।

दुर्योधनेन निकृतो मनस्वी; नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् ॥ 5॥

नाहं तथा ह्यर्जुनाद्वासुदेवा;द्भीमाद्वापि यमयोर्वा बिभेमि ।

यथा राज्ञः क्रोधदीप्तस्य सूत; मन्योरहं भीततरः सदैव ॥ 6॥

अलं तपोब्रह्मचर्येण युक्तः; सङ्कल्पोऽयं मानसस्तस्य सिध्येत् ।

तस्य क्रोधं सञ्जयाहं समीके; स्थाने जानन्भृशमस्म्यद्य भीतः ॥ 7॥

स गच्छ शीघ्रं प्रहितो रथेन; पाञ्चालराजस्य चमूं परेत्य ।

अजातशत्रुं कुशलं स्म पृच्छेः; पुनः पुनः प्रीतियुक्तं वदेस्त्वम् ॥ 8॥

जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवतामुदारम् ।

अनामयं मद्वचनेन पृच्छे;र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः ॥ 9॥

न तस्य किञ्चिद्वचनं न कुर्या;त्कुन्तीपुत्रो वासुदेवस्य सूत ।

प्रियश्चैषामात्मसमश्च कृष्णो; विद्वांश्चैषां कर्मणि नित्ययुक्तः ॥ 10॥

समानीय पाण्डवान्सृञ्जयांश्च; जनार्दनं युयुधानं विराटम् ।

अनामयं मद्वचनेन पृच्छेः; सर्वांस्तथा द्रौपदेयांश्च पञ्च ॥ 11॥

यद्यत्तत्र प्राप्तकालं परेभ्य;स्त्वं मन्येथा भारतानां हितं च ।

तत्तद्भाषेथाः सञ्जय राजमध्ये; न मूर्छयेद्यन्न भवेच्च युद्धम् ॥ 12॥

वैशम्पायन उवाच॥

राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः ।

उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥ 13॥

स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम् ।

प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥ 14॥

गावल्गणिः सञ्जयः सूतसूनु;रजातशत्रुमवदत्प्रतीतः ।

दिष्ट्या राजंस्त्वामरोगं प्रपश्ये; सहायवन्तं च महेन्द्रकल्पम् ॥ 15॥

अनामयं पृच्छति त्वाम्बिकेयो; वृद्धो राजा धृतराष्ट्रो मनीषी ।

कच्चिद्भीमः कुशली पाण्डवाग्र्यो; धनञ्जयस्तौ च माद्रीतनूजौ ॥ 16॥

कच्चित्कृष्णा द्रौपदी राजपुत्री; सत्यव्रता वीरपत्नी सपुत्रा ।

मनस्विनी यत्र च वाञ्छसि त्व;मिष्टान्कामान्भारत स्वस्तिकामः ॥ 17॥

युधिष्ठिर उवाच॥

गावल्गणे सञ्जय स्वागतं ते; प्रीतात्माहं त्वाभिवदामि सूत ।

अनामयं प्रतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन् ॥ 18॥

चिरादिदं कुशलं भारतस्य; श्रुत्वा राज्ञः कुरुवृद्धस्य सूत ।

मन्ये साक्षाद्दृष्टमहं नरेन्द्रं; दृष्ट्वैव त्वां सञ्जय प्रीतियोगात् ॥ 19॥

पितामहो नः स्थविरो मनस्वी; महाप्राज्ञः सर्वधर्मोपपन्नः ।

स कौरव्यः कुशली तात भीष्मो; यथापूर्वं वृत्तिरप्यस्य कच्चित् ॥ 20॥

कच्चिद्राजा धृतराष्ट्रः सपुत्रो; वैचित्रवीर्यः कुशली महात्मा ।

महाराजो बाह्लिकः प्रातिपेयः; कच्चिद्विद्वान्कुशली सूतपुत्र ॥ 21॥

स सोमदत्तः कुशली तात कच्चि;द्भूरिश्रवाः सत्यसन्धः शलश्च ।

द्रोणः सपुत्रश्च कृपश्च विप्रो; महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥ 22॥

महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर्भृतां मुख्यतमाः पृथिव्याम् ।

कच्चिन्मानं तात लभन्त एते; धनुर्भृतः कच्चिदेतेऽप्यरोगाः ॥ 23॥

सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय; धनुर्धरा ये पृथिव्यां युवानः ।

येषां राष्ट्रे निवसति दर्शनीयो; महेष्वासः शीलवान्द्रोणपुत्रः ॥ 24॥

वैश्यापुत्रः कुशली तात कच्चि;न्महाप्राज्ञो राजपुत्रो युयुत्सुः ।

कर्णोऽमात्यः कुशली तात कच्चि;त्सुयोधनो यस्य मन्दो विधेयः ॥ 25॥

25(269)

Dhritarashtra said, 'They say, O Sanjaya, that the Pandavas have reached Upaplavya. Go and find out how they are doing. You must greet Ajatasatru with these words: 'It's fortunate that you have come from the woods to such a city. And tell all of them, O Sanjaya, this: Are you well after that difficult time you had, you who deserved no such ordeal?' They will not be quick to forgive us, for even though treated unfairly by enemies, they remain righteous and good. I have never seen the Pandavas act dishonestly. They earned their success through their own bravery, yet they always remained loyal to me. No matter how closely I watched them, I could never find a single fault to blame them for. 

They act with regard for virtue and wealth, never giving in to indulgence. Yudhishthira, the son of Kunti and Pandu, is noble and courageous, avoiding shameful acts. Wronged by Duryodhana, had he not been so noble, he might have let his anger destroy the Dhritarashtras. I fear not Arjuna, Bhima, Krishna, or the twins as much as I fear the king's anger, O Suta, when it is stirred. His penance is intense; he is devoted to self-restraint. His wishes will surely come true. When I think of his righteous anger, O Sanjaya, I feel fear. Quickly, go in a chariot I send with you to where the king of the Panchalas has set up his camp. Ask Yudhishthira how he is doing.' 

You will often speak to him with affection. You will also meet Krishna, dear child, who is the leader of all brave men and has a generous spirit. On my behalf, ask him about his well-being and tell him that Dhritarashtra desires peace with Pandu's sons. O Suta, there is nothing Yudhishthira, the son of Kunti, wouldn’t do at Krishna's request. Kesava is as valued to them as they are to themselves. He is wise and always devoted to their cause. You should also inquire about the well-being of all the gathered sons of Pandu and the Srinjayas, Satyaki, Virata, and all five sons of Draupadi, presenting yourself as my messenger. Anything you deem appropriate and beneficial for the Bharata lineage, you must convey among those kings—everything, truly, that will not provoke conflict or discomfort. 

Vaisampayana said, 'After hearing these words from king Dhritarashtra, Sanjaya went to Upaplavya to see the mighty Pandavas. Upon reaching king Yudhishthira, the son of Kunti, he first paid his respects and then spoke. The son of Gavalgana, known as Sanjaya and of Suta lineage, warmly addressed Ajatasatru, saying, 'How fortunate, O king, that I find you healthy, surrounded by friends and close to the great Indra. The wise and elderly king Dhritarashtra, son of Ambika, has asked about your well-being. I hope Bhimasena is doing well, and that Dhananjaya, the foremost Pandava, along with these two sons of Madri, are also well. I trust that Princess Draupadi is well too—she who remains steadfast to the truth, a strong woman and the wife of heroes. I hope she and her sons are well—the source of your greatest joys, whom you continually wish well.'' 

"Yudhishthira said, 'O Sanjaya, son of Gavalgana, was your journey here safe? We are happy to see you. In exchange, I ask how you are doing. I am, dear scholar, in great health with my younger brothers. O Suta, after a long time, I have received news of the elderly king of the Kurus, that descendant of Bharata. Seeing you, O Sanjaya, feels like seeing the king himself, I am so pleased! Is our venerable grandsire Bhishma, a descendant of Kuru, still full of energy and wisdom, always committed to his duties? I hope he maintains all his usual ways. I hope the noble king Dhritarashtra, son of Vichitravirya, is in good health with his sons. I also hope great king Bahlika, son of Pratipa, who is very learned, is well. 

I hope, dear sir, that Somadatta is healthy, along with Bhurisravas, Satyasandha, Sala, Drona with his son, and the wise Brahmana Kripa. I hope all these great archers are free from illness. O Sanjaya, these finest of archers, endowed with supreme wisdom and skilled in knowledge, who are at the pinnacle of warriors, stand with the Kurus. I hope they receive the honours they deserve. How fortunate are those in whose realm resides the mighty and handsome archer, the well-mannered son of Drona! I hope Yuyutsu, the intelligent son of Dhritarashtra by his Vaisya wife, is in good health. I hope, dear sir, that the strategist Karna, whose advice is followed by the dull-headed Suyodhana, is also well..

 

इति श्री जयसंहिते  उद्योगपर्वणि चतुर्थोऽद्यायः॥

 

Udyōgaparva Chapter- 3

Udyōgaparva Chapter- 5

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13