Udyōgaparva Chapter -3
उद्योगपर्व - Udyōgaparva
अध्यायः – 3 ::Chapter-3
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः । अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥ 1॥ तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् । तथा हि बहुलां सेनां स बिभर्ति नरर्षभः ॥ 2॥ विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः । विचित्राभरणाः सर्वे विचित्ररथवाहनाः ॥ 3॥ स्वदेशवेषाभरणा वीराः शतसहस्रशः । तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥ 4॥ व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् । शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः ॥ 5॥ ततो दुर्योधनः श्रुत्वा महासेनं महारथम् । उपायान्तमभिद्रुत्य स्वयमानर्च भारत ॥ 6॥ कारयामास पूजार्थं तस्य दुर्योधनः सभाः । रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः ॥ 7॥ स ताः सभाः समासाद्य पूज्यमानो यथामरः । दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः ॥ ॥ आजगाम सभामन्यां देवावसथवर्चसम् ॥ 8॥ स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः । मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम् ॥ 9॥ पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः । युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः ॥ आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥ 10॥ गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् । तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् ॥ परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति ॥ 11॥ दुर्योधन उवाच॥ सत्यवाग्भव कल्याण वरो वै मम दीयताम् । सर्वसेनाप्रणेता मे भवान्भवितुमर्हति ॥ 12॥ वैशम्पायन उवाच॥ कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति । कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ॥ 13॥ स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम् । शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥ 14॥ उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च । पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥ 15॥ समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा । पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि ॥ 16॥ ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः । प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् ॥ 17॥ तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ । आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह ॥ 18॥ कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन । अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर ॥ 19॥ सुदुष्करं कृतं राजन्निर्जने वसता वने । भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह ॥ 20॥ अज्ञातवासं घोरं च वसता दुष्करं कृतम् । दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥ 21॥ दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै । अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परन्तप ॥ 22॥ विदितं ते महाराज लोकतत्त्वं नराधिप । तस्माल्लोभकृतं किञ्चित्तव तात न विद्यते ॥ 23॥ ततोऽस्याकथयद्राजा दुर्योधनसमागमम् । तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥ 24॥ युधिष्ठिर उवाच॥ सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना । दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ॥ एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ॥ 25 भवानिह महाराज वासुदेवसमो युधि । कर्णार्जुनाभ्यां सम्प्राप्ते द्वैरथे राजसत्तम ॥ कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥ 26॥ तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि । तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः ॥ अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ॥ 27॥ शल्य उवाच॥ शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः । तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे ॥ 28॥ अहं तस्य भविष्यामि सङ्ग्रामे सारथिर्ध्रुवम् । वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥ 29॥ तस्याहं कुरुशार्दूल प्रतीपमहितं वचः । ध्रुवं सङ्कथयिष्यामि योद्धुकामस्य संयुगे ॥ 30॥ यथा स हृतदर्पश्च हृततेजाश्च पाण्डव । भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥ 31॥ एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् । यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥ 32॥ |
32 (171) |
"Vaisampayana said, 'O king, when he heard the news from the messengers, Shalya set out with a large army and his sons, all of whom were fierce warriors, heading towards the Pandavas. His camp stretched across one and a half yojanas, such was the size of his proud force. He commanded an Akshauhini and was known for his great strength and bravery. His army was filled with heroes dressed in colourful armour, carrying various banners, bows, and adorned with fine clothes and garlands. Hundreds and thousands of elite Kshatriyas led his troops, each dressed in their traditional way. He marched slowly, allowing his men to rest, making his way to the Pandavas. The ground shook under the weight of his army, and the creatures of the earth felt the pressure. When king Duryodhana learned that this noble and powerful warrior was approaching, he rushed to greet him with honor. He organized beautifully decorated places to receive him, ensuring that entertainment would be provided by skilled artists at every location. Upon arriving at these pavilions, Shalya was treated like a god by Duryodhana's servants, finding another lavish gathering that sparkled like a celestial retreat. There, surrounded by comforts fit for deities, he even considered himself superior to Indra, the king of the gods.' Shalya, feeling pleased, questioned his attendants, asking, 'Where are the men of Yudhishthira who prepared these resting places? Bring those who made these for me. I consider them deserving of my reward. I must reward them, if it pleases the son of Kunti!' The servants, taken aback, reported everything to Duryodhana. When Shalya was delighted and eager to repay, Duryodhana, who had been hiding, stepped forward to reveal himself to his maternal uncle. The king of the Madras recognized him and realized it was Duryodhana who had gone to such lengths to welcome him. Shalya embraced Duryodhana and said, 'Accept a gift of your choice.' Duryodhana replied, 'O noble one, may your promise stand true, grant me a favor. I wish for you to lead my entire army.' Vaisampayana went on, 'Upon hearing this, Shalya agreed, saying, 'So be it! What else needs to be done?' The son of Gandhari repeated, 'It is done.' After warmly greeting Shalya, Duryodhana returned to his city. Shalya then went to tell the sons of Kunti about this event. Upon arriving at Upaplavya and entering the camp, Shalya saw all the sons of Pandu. The mighty Shalya, upon meeting the Pandavas, was given the usual water for washing his feet and customary gifts, including a cow. The king of the Madras, a fierce warrior, greeted them warmly, first asking about their well-being before joyfully embracing Yudhishthira, Bhima, Arjuna, and the twin brothers, the sons of his sister. Once they were all seated, Shalya addressed Yudhishthira, son of Kunti, saying, 'O noble king, pride of the Kuru line, are you doing well? O greatest of victors, how fortunate it is that you have spent this time in the wilderness! It has been a great trial for you to dwell in the wild alongside your brothers and this noble lady. Furthermore, your time of hiding was exceptionally challenging, a task you faced bravely, O descendant of Bharata. For one who has been dethroned, only hardship lies ahead. O king, what joy can he find? Yet, O slayer of your enemies, for all the suffering caused by Dhritarashtra's son, you will earn great happiness after you defeat your foes, O great king. You understand the ways of the world. Therefore, my son, let not greed guide you in your actions. O descendant of Bharata, follow the paths of virtuous kings of old. Yudhishthira, stay true to generosity, humility, and honesty. You embody mercy, self-control, truth, and compassion—qualities rare in this world. You are gentle, generous, righteous, and hold virtue as your highest aim. Many principles of virtue exist among men, and you are well aware of them. O my son, you understand all matters of this world. O king, O best of Bharata’s lineage, how fortunate you are to have emerged from this hardship!' How fortunate, O king, O greatest of rulers, O lord, that I behold you, a virtuous spirit, a repository of righteousness, freed alongside your companions from this plight. Then Vaisampayana continued, 'O descendant of Bharata, the king recounted his encounter with Duryodhana and shared the details of his promise and the boon he granted. Yudhishthira replied, O brave king, you have done well to honour your word to Duryodhana, being pleased in your heart. But I request just one thing, O sovereign of the earth, for my sake, even if it may not seem fitting. O courageous one, listen to my plea. O great king, you are as formidable as Krishna in battle. When the duel between Karna and Arjuna takes place, I have no doubt you will drive Karna's chariot. If you wish to do good for me, you must protect Arjuna during that fight. O king, you must also act in a way that weakens Karna, ensuring our victory. It may seem improper, but, O my uncle, you must do it nonetheless. Shalya replied, 'May fortune favor you. Listen, O son of Pandu. You ask me to ensure that the vile son of the Suta is weakened in battle. Indeed, I shall be his charioteer, for he sees me as equal to Krishna. O fierce descendant of Kuru, I will surely speak to him words meant to undermine him during the fight, to strip him of pride and valor, making him easy prey for his foe. I say this sincerely. Because you have asked, I am resolute to act upon it for your sake.'. |
|
वैशम्पायन उवाच॥ युयुधानस्ततो वीरः सात्वतानां महारथः । महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥ 1 तस्य योधा महावीर्या नानादेशसमागताः । नानाप्रहरणा वीराः शोभयां चक्रिरे बलम् ॥ 2 परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः । शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः ॥ 3॥ खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि । तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥ 4॥ तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च । बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥ 5॥ अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम् । प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥ 6॥ तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली । धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः ॥ 7॥ मागधश्च जयत्सेनो जारासन्धिर्महाबलः । अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥ 8॥ तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः । वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥ 9॥ तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे । प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥ 10॥ द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः । शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥ 11॥ तथैव राजा मत्स्यानां विराटो वाहिनीपतिः । पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् ॥ 12॥ इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् । अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ॥ युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ॥ 13॥ तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन् । भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ॥ 14॥ तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् । बभौ बलमनाधृष्यं कर्णिकारवनं यथा ॥ 15॥ तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन । दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ॥ 16॥ कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह । अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ॥ 17॥ तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् । अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ॥ 18॥ जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः । आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ॥ 19॥ तेषामक्षौहिणी सेना बहुला विबभौ तदा । विधूयमाना वातेन बहुरूपा इवाम्बुदाः ॥ 20॥ सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा । उपाजगाम कौरव्यमक्षौहिण्या विशां पते ॥ 21॥ तस्य सेनासमावायः शलभानामिवाबभौ । स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ॥ 22॥ तथा माहिष्मतीवासी नीलो नीलायुधैः सह । महीपालो महावीर्यैर्दक्षिणापथवासिभिः ॥ 23॥ आवन्त्यौ च महीपालौ महाबलसुसंवृतौ । पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ॥ 24॥ केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः । संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् ॥ 25॥ इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम् । तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ॥ 26॥ एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः । युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ॥ 27॥ न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा । राज्ञां सबलमुख्यानां प्राधान्येनापि भारत ॥ 28॥ ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् । तथा रोहितकारण्यं मरुभूमिश्च केवला ॥ 29॥ अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत । वारणा वाटधानं च यामुनश्चैव पर्वतः ॥ 30॥ एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् । बभूव कौरवेयाणां बलेन सुसमाकुलः ॥ 31॥ तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः । यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥ 32॥ |
32 (203) |
"Vaisampayana said, 'Then Yuyudhana, the great hero of the Satwata clan, arrived at Yudhishthira's side with a vast army of infantry, cavalry, chariots, and elephants. His brave soldiers hailed from diverse lands, wielding various weapons of war, and their heroic presence elevated the Pandava army. The army shone with battleaxes, missiles, spears, lances, mallets, clubs, staves, cords, flawless swords, daggers, and a range of arrows, all expertly forged. This well-armed force, its color reminiscent of a stormy sky, resembled a mass of clouds with flashes of lightning among them. The army totaled an Akshauhini of troops and vanished, like a small river merging into the sea, when it integrated with Yudhishthira’s forces. Similarly, the powerful leader of the Chedis, Dhrishtaketu, came alongside an Akshauhini to ally with the sons of Pandu, who were unmatched in strength. King Jayatsena of Magadha, known for his might, also arrived with an Akshauhini for Yudhishthira. Furthermore, the Pandya from the coastal regions approached with troops of varied types to support Yudhishthira, the king of kings. When all these forces gathered, Yudhishthira's army, well-equipped and impressively strong, presented a delightful sight. Drupada’s army was also enhanced by brave fighters from different lands and his powerful sons. Likewise, Virata, the Matsya king, along with the ruler from the hilly areas, joined the sons of Pandu. Thus, seven Akshauhini of troops, adorned with diverse banners and eager to battle the Kurus, assembled from all directions, filling the hearts of the Pandavas with joy.' In the same way, King Bhagadatta brought joy to Dhritarashtra's son by providing him with an Akshauhini of soldiers. His powerful army, filled with Chins and Kiratas, sparkled like golden figures and resembled a beautiful grove of Karnikara trees. Valorously, Bhurisravas and Shalya, son of Kuru, approached Duryodhana, each with their own Akshauhini. Kritavarman, son of Hridika, joined them with the Bhojas, Andhakas, and Kukuras, also bringing an Akshauhini of warriors. Their army, adorned with colourful garlands, looked as majestic as playful elephants wandering through a forest. Jayadratha, accompanied by the people of Sindhu, Sauvira, marched in such numbers that the ground shook beneath them, their force resembling clouds driven by the wind. Sudakshina, king of the Kambhojas, along with the Yavanas and Sakas, arrived at the Kuru leader’s side with an Akshauhini of troops. His army, appearing like a swarm of locusts, merged into the Kuru forces. Similarly, King Nila from the city of Mahishmati brought powerful soldiers from the south, who carried finely crafted weapons. The two kings of Avanti brought distinct Akshauhinis of troops to Duryodhana. The five mighty brothers, princes of Kekaya, rushed to Duryodhana with their own Akshauhini, bringing him joy. Additionally, from other regions, O best of Bharata's clan, came three substantial divisions of troops. Duryodhana commanded an army of eleven Akshauhinis, all eager to battle the sons of Kunti, proudly displaying banners of many designs. O descendant of Bharata, there was no room in Hastinapura even for the leading warriors of Duryodhana's forces. Thus, the land of the five rivers, the region of Kurujangala, the wild forest of Rohitaka, Ahichatra, Kalakuta, the banks of the Ganga, Varana, Vatadhana, and the hill regions by the Yamuna—all this vast area, rich in grain and wealth, was entirely covered by the Kauravas' army. This grand display was witnessed by the priest sent by the king of the Panchalas to observe the Kurus." |
इति श्री जयसंहिते उद्योगपर्वणि तृतीयोऽध्यायः॥
Comments
Post a Comment