Udyōgaparva Chapter - 13
उद्योगपर्व - Udyōgaparva
अध्यायः – 13 ::Chapter-13
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः । पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ॥ 1॥ वासुदेव उवाच॥ मया नागपुरं गत्वा सभायां धृतराष्ट्रजः । तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः ॥ 2॥ अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनः । अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ॥ 3॥ अज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः । प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ॥ 4॥ ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः । भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ॥ 5॥ अक्षौहिण्यो दशैका च पार्थिवानां समागताः । तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत ॥ 6॥ यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते ॥ उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च । 7 गान्धार्या धृतराष्ट्रेण समक्षं मम भारत ॥ एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ॥ 8 साम आदौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता । अभेदात्कुरुवंशस्य प्रजानां च विवृद्धये ॥ 9॥ यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः । तदा मया समानीय भेदिताः सर्वपार्थिवाः ॥ 10॥ भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम् । राधेयं भीषयित्वा च सौबलं च पुनः पुनः ॥ 11॥ न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः । भेदयित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत् ॥ 12॥ पुनः सामाभिसंयुक्तं सम्प्रदानमथाब्रुवम् । अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च ॥ 13॥ ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च । तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ॥ 14॥ प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च । यथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत् ॥ 15॥ सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय । अवश्यं भरणीया हि पितुस्ते राजसत्तम ॥ 16॥ एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चत । दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ॥ 17॥ निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः । एतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि ॥ 18॥ न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव । विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ॥ 19॥ |
19 (809) |
Vaisampayana said, 'Upon returning to Upaplavya from Hastinapura, the fierce warrior, Kesava, informed the Pandavas about everything that had occurred. Vasudeva remarked, 'When I went to Nagapura, I spoke to Dhritarashtra's son in the assembly with words that were truthful, reasonable, and beneficial. However, that evil-minded man did not accept them.' The wicked Duryodhana, ignoring all advice, stood up with angry, red eyes and left the assembly. All the kings he had invited, ready to fight, followed him. King Duryodhana then commanded those treacherous rulers, saying, 'Today, the Pushya constellation is rising—let us march to Kurukshetra today.' Driven by TIME/Fate, those kings and their armies eagerly set off, with Bhishma as their commander. A mighty force of eleven Akshauhinis was gathered for the Kauravas. Leading this army was Bhishma, his chariot bearing the palmyra emblem. In light of all that's happened, do now, O king, what seems right. I have shared with you everything that Bhishma, Drona, Vidura, Gandhari, and Dhritarashtra said in my presence. I employed all methods, starting with conciliation, out of a desire to foster brotherly ties and to support the wellbeing and growth of the people. Indeed, when Suyodhana dismissed my conciliatory words, I brought all the kings together and sought to sow discord among them. O Lord, addressing all the kings, diminishing Suyodhana's power, striking fear in Radha's son, and continually admonishing Shakuni for the gambling match involving Dhritarashtra's sons, I again sought to bring peace. For the sake of Kuru's lineage and the urgent matters at hand, I also spoke of offerings. Indeed, I said, 'Those noble sons of Pandu will set aside their pride and depend on Dhritarashtra, Bhishma, and Vidura. Let the kingdom be given to you. Let them have no authority. Everything should be as the king (Dhritarashtra), the son of Ganga (Bhishma), and Vidura suggest for your benefit. Let the kingdom belong to you. Just concede five villages to the Pandavas. O greatest of kings, they undoubtedly deserve your father’s support. Yet, despite this, that wicked soul still refuses to grant your rightful share. Therefore, I see that punishment is the only option against those sinful ones. Indeed, all those kings have already marched to Kurukshetra. I have now shared all that transpired in the Kuru assembly. They will not, O son of Pandu, give you your kingdom without a fight. With death looming, they have set in motion a path to total destruction..'" |
|
वैशम्पायन उवाच॥ जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः । भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ॥ 1॥ श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि । केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ॥ 2॥ तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः । अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै ॥ 3॥ तासां मे पतयः सप्त विख्यातास्तान्निबोधत । द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ॥ 4॥ सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् । एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥ 5॥ सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः । ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ॥ इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः ॥ 6॥ सप्तानामपि यो नेता सेनानां प्रविभागवित् । यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् ॥ 7॥ त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन । स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥ 8॥ सहदेव उवाच॥ संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः । यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥ 9॥ मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः । प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ॥ 10॥ वैशम्पायन उवाच॥ तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः । नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥ 11॥ वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च । ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः ॥ 12॥ वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसङ्गरः । यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥ 13॥ श्लाघ्यः पार्थिवसङ्घस्य प्रमुखे वाहिनीपतिः । पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ॥ 14॥ यस्तताप तपो घोरं सदारः पृथिवीपतिः । रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ॥ 15॥ पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः । श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु ॥ 16॥ स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम । स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ॥ 17॥ माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः । वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥ 18॥ योऽयं तपःप्रभावेन ऋषिसन्तोषणेन च । दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः ॥ 19॥ धनुष्मान्कवची खड्गी रथमारुह्य दंशितः । दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ॥ 20॥ गर्जन्निव महामेघो रथघोषेण वीर्यवान् । सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः ॥ 21॥ सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः । सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ॥ 22॥ सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः । सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥ 23॥ अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः । जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥ 24॥ धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् । वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ॥ 25॥ यमदूतसमान्वेगे निपाते पावकोपमान् । रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् ॥ 26॥ पुरुषं तं न पश्यामि यः सहेत महाव्रतम् । धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥ 27॥ क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम । अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ॥ 28 भीम उवाच॥ वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः । वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥ 29॥ यस्य सङ्ग्राममध्येषु दिव्यमस्त्रं विकुर्वतः । रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥ 30॥ न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् । शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् ॥ 31॥ द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् । शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥ 32॥ युधिष्ठिर उवाच॥ सर्वस्य जगतस्तात सारासारं बलाबलम् । सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः ॥ 33॥ यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः । कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥ 34॥ एष नो विजये मूलमेष तात विपर्यये । अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥ 35॥ एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता । यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः ॥ ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते ॥ 36॥ ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् । रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ॥ अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥ 37॥ वैशम्पायन उवाच॥ तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः । अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ॥ 38॥ ममाप्येते महाराज भवद्भिर्य उदाहृताः । नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः ॥ सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् ॥ 39॥ इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे । किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् ॥ 40॥ मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम । कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ॥ धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥ 41॥ कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः । धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः ॥ 42॥ युज्यतां वाहिनी साधु वधसाध्या हि ते मताः । न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ॥ 43॥ भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ । युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् ॥ 44॥ अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि । अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् ॥ 45॥ सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् । धार्तराष्ट्रबलं सङ्ख्ये वधिष्यति न संशयः ॥ 46॥ |
46 (855) |
" Vaisampayana said, 'Upon hearing Janardana's words, King Yudhishthira the Just, a virtuous soul, turned to his brothers in the presence of Kesava and said, 'You have all heard what transpired in the Kurus' court, and you understand Kesava's words. Therefore, noble warriors, prepare my troops for battle. We have gathered seven Akshauhinis of soldiers for our triumph. Listen to the names of the seven renowned leaders who will command these troops: Drupada, Virata, Dhristadyumna, Sikhandin, Satyaki, Chekitana, and the mighty Bhimasena. These heroes will lead my forces. All are knowledgeable of the Vedas, brave, and have followed righteous vows. Modest and skilled in strategy, they excel in combat. Proficient with arrows and weapons, they are capable with all kinds of arms. Now tell us, O Sahadeva, son of the Kuru lineage, who among them is knowledgeable in all forms of battle formation and can stand against Bhishma, who rages like a fire with arrows as its flames? Share your thoughts, O great warrior, on who should be our commander-in-chief.' " Sahadeva said, 'The mighty King Virata of the Matsyas, who is closely related to us and understands our struggles, is strong, virtuous, skilled in combat, and unbeatable in battle. Relying on him, we believe we can reclaim our rightful share of the kingdom, as he can face both Bhishma and the other great warriors.' Vaisampayana continued, 'After Sahadeva spoke, Nakula eloquently added, 'The man who is wise, learned in scriptures, determined, and esteemed by his lineage; who possesses humility, strength, and success; who is knowledgeable in all forms of education; who studied weaponry with the sage Bharadwaja; who is formidable and unwavering in truth; who consistently confronts Drona and valiant Bhishma; who comes from a noble house; who leads with fame; whose many children and grandchildren surround him like the branches of a tree; that king, who, along with his wife, undertook severe penance out of wrath to defeat Drona; that illustrious hero who is a gem in gatherings; that exceptional ruler who treats us like family; our father-in-law, Drupada, should be our commander. I believe he can withstand both Drona and Bhishma in battle, for he is a friend of Drona, the descendant of Angira, and is skilled with divine weapons.'' After Madri's two sons shared their thoughts, Savyasachin, the son of Vasava and just as powerful, spoke up, 'This divine being, glowing like fire and blessed with incredible strength, emerged from the power of ascetic practices and the wishes of sages. He came forth from the sacrificial fire, armed with bow and sword, wearing sturdy armor, and riding a chariot pulled by the finest horses, whose wheel sounds roared like thunderous clouds. This hero, full of energy and strength, resembles a great lion in his build and prowess, possessing strong shoulders, arms, a broad chest, and a voice that thunders like a lion’s roar. He is radiant, with striking features: well-defined brows, fine teeth, rounded cheeks, long arms, strong thighs, large expressive eyes, strong legs, and a powerful frame. This prince cannot be harmed by any weapon, and he resembles an elephant with formidable strength. This Dhrishtadyumna, known for his honesty and self-control, was born to bring down Drona.' I believe it is Dhrishtadyumna who can withstand Bhishma's arrows, which strike like a fierce thunderbolt and resemble snakes with blazing mouths. They are swift like Yama's messengers and fall like fire, consuming everything in their path—arrows that only Rama could previously face in battle. Honestly, O king, I see no one except Dhrishtadyumna who can hold his ground against the mighty Bhishma. This is my belief. He possesses remarkable agility, understands all combat techniques, and wears impenetrable armor. This striking hero, like a leader among elephants, seems right to be our commander. Then Bhima spoke, 'That son of Drupada, Sikhandin, destined to defeat Bhishma, as the sages say. In battle, he will wield celestial weapons, and his form will remind many of the great Rama himself. I cannot see anyone who can pierce Sikhandin when he stands armored on his chariot. Apart from the valiant Sikhandin, no warrior can defeat Bhishma in combat. This is why I believe Sikhandin should be our commander.'' "Yudhishthira said, 'O wise one, the strengths and weaknesses, the power and frailty of all in the universe, as well as the intentions of everyone gathered here, are well understood by the virtuous Kesava. Whether skilled or unskilled in battle, young or old, let the one chosen by Krishna of the Dasarha lineage lead my forces. He is the foundation of our victory or defeat. In him lie our lives, our kingdom, our wealth and hardships, our joy and sorrow. He holds the key to our desires. Therefore, let him be our leader, as named by Krishna. Let that chief speaker declare this before the night falls. Once we have chosen our leader and honoured our weapons with flowers and perfumes, we will, at dawn, follow Krishna's guidance to the battlefield.' "Vaisampayana continued, 'Upon hearing Yudhishthira's words, Krishna looked at Dhananjaya and said, 'O king, I completely support the powerful warriors you've chosen to lead your troops. They are more than capable of facing your enemies. In fact, they could intimidate Indra himself in battle, let alone the greedy and malicious sons of Dhritarashtra. O strong-armed one, I tried my best to avert this conflict and promote peace for your benefit. Thanks to those efforts, we’ve escaped the burden of dishonour. No one can accuse us of failing our duty. Blind Duryodhana, lacking in wisdom, foolishly believes he is skilled with weapons, and though he is actually weak, he thinks himself strong. Prepare your troops quickly, for the only way to compel them to surrender is through force. The sons of Dhritarashtra will surely falter when they see Dhananjaya along with Yuyudhana, Abhimanyu, the five sons of Draupadi, Virata, Drupada, and the other formidable kings, all leaders of powerful armies. Our army is robust, invincible, and cannot be resisted. Without a doubt, it will decimate the Duryodhana’s forces.'. |
इति श्री जयसंहिते उद्योगपर्वणि त्रयोदशोऽध्यायः॥
Comments
Post a Comment