Udyōgaparva Chapter - 10
उद्योगपर्व - Udyōgaparva
अध्यायः – 10 ::Chapter-10
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम् । सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः ॥ 1॥ कृतोदकार्यजप्यः स हुताग्निः समलङ्कृतः । तत आदित्यमुद्यन्तमुपातिष्ठत माधवः ॥ 2॥ नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा । महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ॥ 3॥ स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः । अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ॥ 4॥ तेष्वासीनेषु सर्वेषु तूष्णीम्भूतेषु राजसु । वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ॥ 5॥ जीमूत इव घर्मान्ते सर्वां संश्रावयन्सभाम् । धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ॥ 6॥ कुरूणां पाण्डवानां च शमः स्यादिति भारत । अप्रयत्नेन वीराणामेतद्यतितुमागतः ॥ 7॥ राजन्नान्यत्प्रवक्तव्यं तव निःश्रेयसं वचः । विदितं ह्येव ते सर्वं वेदितव्यमरिंदम ॥ 8॥ इदमद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव । श्रुतवृत्तोपसम्पन्नं सर्वैः समुदितं गुणैः ॥ 9॥ कृपानुकम्पा कारुण्यमानृशंस्यं च भारत । तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ॥ 10॥ तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति । त्वन्निमित्तं विशेषेण नेह युक्तमसाम्प्रतम् ॥ 11॥ त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम । मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ॥ 12॥ ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः । धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ॥ 13॥ अशिष्टा गतमर्यादा लोभेन हृतचेतसः । स्वेषु बन्धुषु मुख्येषु तद्वेत्थ भरतर्षभ ॥ 14॥ सेयमापन्महाघोरा कुरुष्वेव समुत्थिता । उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ॥ 15॥ शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत । न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ॥ 16॥ त्वय्यधीनः शमो राजन्मयि चैव विशां पते । पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ॥ 17॥ आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः । हितं बलवदप्येषां तिष्ठतां तव शासने ॥ 18॥ तव चैव हितं राजन्पाण्डवानामथो हितम् । शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम् ॥ 19॥ स्वयं निष्कलमालक्ष्य संविधत्स्व विशां पते । सहभूतास्तु भरतास्तवैव स्युर्जनेश्वर ॥ 20॥ धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः । न हि शक्यास्तथाभूता यत्नादपि नराधिप ॥ 21॥ न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः । इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपाः ॥ 22॥ यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः । अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ॥ 23॥ सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुदक्षिणः । युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ॥ 24॥ सात्यकिश्च महातेजा युयुत्सुश्च महारथः । को नु तान्विपरीतात्मा युध्येत भरतर्षभ ॥ 25॥ लोकस्येश्वरतां भूयः शत्रुभिश्चाप्रधृष्यताम् । प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ॥ 26॥ तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते । श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप ॥ 27॥ स त्वं पुत्रैश्च पौत्रैश्च भ्रातृभिः पितृभिस्तथा । सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् ॥ 28॥ एतानेव पुरोधाय सत्कृत्य च यथा पुरा । अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ॥ 29॥ एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत । अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ॥ 30॥ तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप । यदि सम्पत्स्यसे पुत्रैः सहामात्यैर्नराधिप ॥ 31॥ संयुगे वै महाराज दृश्यते सुमहान्क्षयः । क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ॥ 32॥ पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः । यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ॥ 33॥ शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः । पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ॥ 34॥ न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे । क्षीणानुभयतः शूरान्रथेभ्यो रथिभिर्हतान् ॥ 35॥ समवेताः पृथिव्यां हि राजानो राजसत्तम । अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ॥ 36॥ त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः । त्वयि प्रकृतिमापन्ने शेषं स्यात्कुरुनन्दन ॥ 37॥ शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः । अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् ॥ 38॥ शिवेनेमे भूमिपालाः समागम्य परस्परम् । सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ॥ 39॥ सुवाससः स्रग्विणश्च सत्कृत्य भरतर्षभ । अमर्षांश्च निराकृत्य वैराणि च परन्तप ॥ 40॥ हार्दं यत्पाण्डवेष्वासीत्प्राप्तेऽस्मिन्नायुषः क्षये । तदेव ते भवत्वद्य शश्वच्च भरतर्षभ ॥ 41॥ बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः । तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ॥ 42॥ भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः । मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ॥ 43॥ आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च । भवतः शासनाद्दुःखमनुभूतं सहानुगैः ॥ 44॥ द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः । त्रयोदशं तथाज्ञातैः सजने परिवत्सरम् ॥ 45॥ स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः । नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ॥ 46॥ तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ । नित्यं सङ्क्लेशिता राजन्स्वराज्यांशं लभेमहि ॥ 47॥ त्वं धर्ममर्थं युञ्जानः सम्यङ्नस्त्रातुमर्हसि । गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे ॥ 48॥ स भवान्मातृपितृवदस्मासु प्रतिपद्यताम् । गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ॥ 49॥ पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः । संस्थापय पथिष्वस्मांस्तिष्ठ राजन्स्ववर्त्मनि ॥ 50॥ आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ । धर्मज्ञेषु सभासत्सु नेह युक्तमसाम्प्रतम् ॥ 51॥ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ 52॥ विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते । न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥ ॥ धर्म एतानारुजति यथा नद्यनुकूलजान् ॥ 53 ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते । ते सत्यमाहुर्धर्मं च न्याय्यं च भरतर्षभ ॥ 54॥ शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर । ब्रुवन्तु वा महीपालाः सभायां ये समासते ॥ धर्मार्थौ सम्प्रधार्यैव यदि सत्यं ब्रवीम्यहम् ॥ 55 प्रमुञ्चेमान्मृत्युपाशात्क्षत्रियान्क्षत्रियर्षभ । प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः ॥ 56॥ पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् । ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान्परन्तप ॥ 57 अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा । सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ॥ 58॥ दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः । इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ॥ 59॥ स तत्र निवसन्सर्वान्वशमानीय पार्थिवान् । त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ॥ 60॥ तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता । राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ॥ 61॥ स तामवस्थां सम्प्राप्य कृष्णां प्रेक्ष्य सभागताम् । क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः ॥ 62॥ अहं तु तव तेषां च श्रेय इच्छामि भारत । धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ॥ 63॥ अनर्थमर्थं मन्वाना अर्थं वानर्थमात्मनः । लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशां पते ॥ 64॥ स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः । यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परन्तप ॥ 65॥ तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् । न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ॥ 66॥ |
66 (648) |
"Vaisampayana said, 'At dawn, Kesava woke up, and the leader among the Sattwatas performed all his morning rituals. After bathing, he recited sacred mantras and made offerings of clarified butter to the fire. Upon arriving at the court, Sauri, the foremost among the Sattwatas, dismounted from his chariot and entered a court that sparkled like freshly formed clouds, radiating beauty and resembling the divine home of Indra. Once seated, Madhava warmly greeted the king, Bhishma, Drona, and all the rulers according to their age. With everyone settled and silence in place, Krishna, with his dazzling teeth and a voice as deep as thunder, began to speak. Although he addressed Dhritarashtra, Krishna's voice resonated through the assembly like the thunderous clouds of the rainy season. He said, 'To establish peace between the Kurus and the Pandavas without bloodshed, I have come here. Apart from this, O king, I have no other wise words for you, O great foe-slayer; you already know all the knowledge of this world. Your race, O king, distinguished for its wisdom and conduct, is renowned among royal families. Joy in the happiness of others, sorrow at their distress, the desire to ease suffering, non-violence, sincerity, forgiveness, and truth—these virtues, O Bharata, are cherished among the Kurus. Thus, your noble lineage should uphold these values, and it would be tragic if anything wrong were done by your kin, and even more so if it came from you.' O chief of the Kurus, you should be the first to restrain your people if they behave dishonestly towards others or even amongst themselves. Know, O descendant of Kuru, that your wicked sons, led by Duryodhana, are forsaking both virtue and gain, ignoring morality, and blinded by greed, treating their closest kin unjustly. This impending disaster stems from the Kurus’ actions. If you ignore it, it will lead to widespread destruction. O Bharata, if you act now, you may still prevent this danger, for achieving peace should not be too hard. The responsibility for peace lies with both you and me, O king. Correct your sons, and I will guide the Pandavas. They must heed your commands, O king, and their obedience would be the best course of action. If you work for peace by curbing your sons, it would benefit you and the Pandavas greatly. Consider carefully and take action, O king. The Pandavas should be your allies. Supported by them, you can attain righteousness and success. With the illustrious sons of Pandu by your side, even Indra, the king of the gods, could not defeat you. How could any earthly kings hope to stand against your might?' If you stand with Bhishma, Drona, Kripa, Karna, Vivingsati, Aswatthaman, Vikarna, Somadatta, Bahlika, the chief of the Sindhus, the king of the Kalingas, and Sudakshina from Kamvoja, alongside Yudhishthira, Bhimasena, Savyasachin, and the twins, and with mighty Satyaki and Yuyutsu, who could possibly challenge you, O pride of Bharata's line, with such foolishness? If, O vanquisher of foes, you have both the Kurus and the Pandavas at your side, you will attain the sovereignty of the world and be invincible against any enemy. All the kings of the earth who are equal to or mightier than you will seek your alliance. Surrounded by your sons, grandsons, fathers, brothers, and friends, you will find great happiness. By treating them with kindness as you did in the past, you, O monarch, will enjoy dominion over the entire earth. With their support, along with the sons of Pandu, you, O Bharata, will conquer all your enemies. That is your greatest strength. If, O slayer of foes, you unite with your sons, family, and advisors, you will enjoy the sovereignty of the earth achieved by their strength. In battle, O great king, only total destruction lies ahead. Indeed, in the destruction of both sides, what do you gain? If the Pandavas are killed in battle, or if your own strong sons fall, tell me, O best of Bharata's line, what joy will you find? They are all brave and skilled in battle. They all thirst for combat, the Pandavas and your sons alike. Oh, save them from the grave danger they face! After the fighting, you won’t see all the Kurus or the Pandavas; car-warriors will be slain by car-warriors, and you will witness the heroes of both sides weakened and diminished. All the kings of the earth, O noble king, have gathered. Fuelled by anger, they will surely wipe out the population. Protect, O king, the world. Don’t let humanity be destroyed. O son of Kuru's lineage, if you return to your true self, the earth may remain populated as it is. Save, O king, these rulers, who are of noble birth, filled with humility, generosity, and devotion, and bound by ties of kinship or alliance, from the looming threat before them. Set aside anger and hatred, O slayer of enemies; let these kings embrace each other in peace, sharing meals and drinks, adorned in fine clothes and garlands, honouring one another as they return to their homes. Revive the love you once had for the Pandavas, O best of Bharata's lineage, and let it lead to peace. After losing their father when they were just infants, you raised them. Now treat them with the care they deserve, O best of Bharata's line, as if they were your own sons. It is your duty to protect them, especially when they are in distress. O noble one of Bharata's lineage, do not let your honour and prosperity be both lost. Bowing to you, the Pandavas say, 'At your command, we have endured great hardship. For twelve years we lived in the forest, and for the thirteenth year, we have remained hidden in an uninhabited place. We did not break our vow, believing that our father would also uphold his. That we kept our word is well-known to the Brahmans who were with us. Since we, O noble one of Bharata's line, have honoured our promise, you must honour yours as well. We have endured tremendous suffering; let us now reclaim our rightful share of the kingdom. You are well-versed in virtue and gain, so it is your duty to help us. Acknowledging our loyalty to you, we have silently faced much pain. Treat us as a father or brother. A teacher should guide his students, and as your students, we are ready to show you that respect. Therefore, act toward us as a teacher should. If we err, it is the role of our father to correct us. So guide us on the right path and walk the noble road of righteousness. Your sons, O noble one of Bharata's race, have spoken these words to the assembled kings, 'If those in an assembly understand morality, they must not allow wrongdoing to occur.' When virtuous members of an assembly see righteousness being overpowered by wrong and truth by lies, it is those very members who end up defeated. If righteousness, struck by unrighteousness, seeks shelter in the assembly and the arrow is not removed, it is the members themselves who suffer from that wound. Indeed, in such cases, righteousness ends up harming the assembly, like a river eroding the roots of trees on its banks. Now, judge wisely, noble leader of the Bharata clan. The Pandavas, focused on righteousness and thoughtfully considering everything, are maintaining their composure, speaking only what aligns with truth, virtue, and justice. What can you possibly say to them except that you are ready to restore their kingdom? Let the rulers present here decide what the response should be! If you find my well-considered words about virtue to be true, then save all these Kshatriyas from the grips of death, noble leader of the Bharata line. Bring about peace, great chief, and do not give in to anger. By restoring the Pandavas their rightful share of their father's kingdom, you and your sons can then enjoy success and happiness together. Remember that Yudhishthira always follows the path of righteousness. You know very well how Yudhishthira has treated you and your sons. Despite your attempts to destroy him and exiling him, he returned and put his trust back in you. Did you not also send him away to Indraprastha, by colluding with your sons? While there, he brought all the kings of the earth under control, yet still looked up to you, O king, without trying to disregard you. Despite this, Suvala's son, eager to take away his kingdoms and riches, resorted to the clever tactic of dice. Even as he found himself in that situation and saw Krishna brought into the assembly, Yudhishthira, with his noble spirit, did not stray from the duties of a warrior. As for me, O Bharata, I seek your well-being as well as theirs. For the sake of virtue, profit, and happiness, strive for peace, O king, and do not let the people of the earth be slaughtered, mistaking what is evil for good and good for evil. Restrain your sons, O monarch, who have gone too far out of greed. As for the sons of Pritha, they are equally ready to serve you with loyalty or to fight. Whatever seems best to you, O vanquisher of foes, do that!' Then Vaisampayana continued, 'All the rulers present there secretly applauded Kesava’s words, but none dared to speak in front of Duryodhana.'.' |
इति श्री जयसंहिते उद्योगपर्वणि दशमोऽध्यायः॥
Comments
Post a Comment