Udyōgaparva Chapter -1
श्री जयसंहित – Śrī Jayasamhita
उद्योगपर्व - Udyōgaparva
अध्यायः – 1 ::Chapter-1
No. of Shlokas |
|
वैशम्पायन उवाच॥ कृत्वा विवाहं तु कुरुप्रवीरा;स्तदाभिमन्योर्मुदितस्वपक्षाः । विश्रम्य चत्वार्युषसः प्रतीताः; सभां विराटस्य ततोऽभिजग्मुः ॥ 1॥ सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा । न्यस्तासना माल्यवती सुगन्धा; तामभ्ययुस्ते नरराजवर्याः ॥ 2॥ अथासनान्याविशतां पुरस्ता;दुभौ विराटद्रुपदौ नरेन्द्रौ । वृद्धश्च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम् ॥ 3॥ पाञ्चालराजस्य समीपतस्तु; शिनिप्रवीरः सहरौहिणेयः । मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ; जनार्दनश्चैव युधिष्ठिरश्च ॥ 4॥ सुताश्च सर्वे द्रुपदस्य राज्ञो; भीमार्जुनौ माद्रवतीसुतौ च । प्रद्युम्नसाम्बौ च युधि प्रवीरौ; विराटपुत्रश्च सहाभिमन्युः ॥ 5॥ सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव । उपाविशन्द्रौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु ॥ 6॥ कृष्ण उवाच॥ सर्वैर्भवद्भिर्विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम् । जितो निकृत्यापहृतं च राज्यं; पुनः प्रवासे समयः कृतश्च ॥ 7॥ शक्तैर्विजेतुं तरसा महीं च; सत्ये स्थितैस्तच्चरितं यथावत् । पाण्डोः सुतैस्तद्व्रतमुग्ररूपं; वर्षाणि षट्सप्त च भारताग्र्यैः ॥ 8॥ त्रयोदशश्चैव सुदुस्तरोऽय;मज्ञायमानैर्भवतां समीपे । क्लेशानसह्यांश्च तितिक्षमाणै;र्यथोषितं तद्विदितं च सर्वम् ॥ 9॥ एवं गते धर्मसुतस्य राज्ञो; दुर्योधनस्यापि च यद्धितं स्यात् । तच्चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशस्करं च ॥ 10॥ अधर्मयुक्तं च न कामयेत; राज्यं सुराणामपि धर्मराजः । धर्मार्थयुक्तं च महीपतित्वं; ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् ॥ 11॥ पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्रपुत्रैः । मिथ्योपचारेण तथाप्यनेन; कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥ 12॥ न चापि पार्थो विजितो रणे तैः; स्वतेजसा धृतराष्ट्रस्य पुत्रैः । तथापि राजा सहितः सुहृद्भि;रभीप्सतेऽनामयमेव तेषाम् ॥ 13॥ यत्तत्स्वयं पाण्डुसुतैर्विजित्य; समाहृतं भूमिपतीन्निपीड्य । तत्प्रार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च ॥ 14॥ बालास्त्विमे तैर्विविधैरुपायैः; सम्प्रार्थिता हन्तुममित्रसाहाः । राज्यं जिहीर्षद्भिरसद्भिरुग्रैः; सर्वं च तद्वो विदितं यथावत् ॥ 15॥ तेषां च लोभं प्रसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य । सम्बन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक्च ॥ 16॥ इमे च सत्येऽभिरताः सदैव; तं पारयित्वा समयं यथावत् । अतोऽन्यथा तैरुपचर्यमाणा; हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥ 17॥ तैर्विप्रकारं च निशम्य राज्ञः; सुहृज्जनास्तान्परिवारयेयुः । युद्धेन बाधेयुरिमांस्तथैव; तैर्वध्यमाना युधि तांश्च हन्युः ॥ 18॥ तथापि नेमेऽल्पतया समर्था;स्तेषां जयायेति भवेन्मतं वः । समेत्य सर्वे सहिताः सुहृद्भि;स्तेषां विनाशाय यतेयुरेव ॥ 19॥ दुर्योधनस्यापि मतं यथाव;न्न ज्ञायते किं नु करिष्यतीति । अज्ञायमाने च मते परस्य; किं स्यात्समारभ्यतमं मतं वः ॥ 20॥ तस्मादितो गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषोऽप्रमत्तः । दूतः समर्थः प्रशमाय तेषां; राज्यार्धदानाय युधिष्ठिरस्य ॥ 21॥ निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च । समाददे वाक्यमथाग्रजोऽस्य; सम्पूज्य वाक्यं तदतीव राजन् ॥ 22॥ |
22 |
Vaisampayana said, 'Then those brave descendants of Kuru, who were allied with Virata, joyfully celebrated Abhimanyu's wedding and rested that night. At dawn, they appeared in Virata's court, pleased and content. The king's chamber was filled with wealth, adorned with fine gems and precious stones, with carefully arranged seats, decorated with garlands, and filled with delightful fragrances. All those mighty leaders gathered there. Seated at the front were King Virata and King Drupada. The esteemed and elder rulers, along with Balarama and Krishna with their father, were present too. Close to King Drupada sat the great hero from the Sini clan and the son of Rohini. Next to the Matsya king sat Krishna, Yudhishthira, all of Drupada's sons, Bhima, Arjuna, the two sons of Madri, and the valiant Pradyumna and Samva, alongside Abhimanyu and the sons of Virata. The princes, sons of Draupadi, sat in splendid seats inlaid with gold, matching their fathers in bravery and skill. Krishna spoke, 'You all know how Yudhishthira was deceitfully defeated at dice by the son of Suvala and lost his kingdom, leading to his exile in the forest. Despite their power to conquer the earth, the sons of Pandu remained true to their word. For six or seven years, these remarkable men endured the harsh trials set before them. This thirteenth year was especially difficult to bear. Yet, unnoticed by anyone, they passed through it, as you know, suffering many unbearable hardships. This is known to all of you. These honourable men have spent the past thirteen years serving others in lowly roles. Given this, it’s important for you to think about what is best for both Yudhishthira and Duryodhana, as well as what aligns with fairness in the matters of the Kurus and the Pandavas, and what everyone would approve of. King Yudhishthira, a man of virtue, would never unjustly desire even the heavenly realm, but would instead accept the leadership of a mere village with honor. Everyone here knows how the sons of Dhritarashtra deceitfully took his rightful kingdom and how he has endured immense suffering throughout his life. The sons of Dhritarashtra lack the strength to defeat Arjuna, Pritha’s son. Still, King Yudhishthira and his allies only seek what is beneficial for Dhritarashtra's son. These courageous sons of Kunti and the two sons of Madri only request what they justly earned in battle from their conquered foes. You are undoubtedly aware of how Duryodhana and his allies selfishly plotted to destroy the Pandavas when they were just children, so filled with malice were they. Reflect upon their greed compared to the virtue of Yudhishthira, and consider their familial bonds. I urge all of you to discuss this together and also to think individually. The Pandavas have always valued truth and have kept their promises unwaveringly. If they are wronged by the sons of Dhritarashtra now, they would not hesitate to fight back against them. They have friends who, once they learn about the unfair treatment their companions endure, will stand by them in battle against their oppressors, ready to fight and even die for them. If you think they are too few to conquer their foes, understand that when united and supported by their friends, they will certainly strive to overcome their enemies. The thoughts of Duryodhana are unclear, and what actions he may take is also uncertain. When the intentions of the opposition are unknown, how can you determine the best course of action? Therefore, let a virtuous, honest, and respectable ambassador depart to gently persuade them to offer half the kingdom to Yudhishthira.’ After listening to Krishna's wise and virtuous words, reflecting a desire for peace and fairness, his older brother praised his younger sibling’s speech to the assembly." |
|
बलदेव उवाच॥ श्रुतं भवद्भिर्गदपूर्वजस्य; वाक्यं यथा धर्मवदर्थवच्च । अजातशत्रोश्च हितं हितं च; दुर्योधनस्यापि तथैव राज्ञः ॥ 1॥ अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास्तस्य कृते यतन्ते । प्रदाय चार्धं धृतराष्ट्रपुत्रः; सुखी सहास्माभिरतीव मोदेत् ॥ 2॥ लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक्प्रवृत्तेषु परेषु चैव । ध्रुवं प्रशान्ताः सुखमाविशेयु;स्तेषां प्रशान्तिश्च हितं प्रजानाम् ॥ 3॥ दुर्योधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य । प्रियं मम स्याद्यदि तत्र कश्चि;द्व्रजेच्छमार्थं कुरुपाण्डवानाम् ॥ 4॥ स भीष्ममामन्त्र्य कुरुप्रवीरं; वैचित्रवीर्यं च महानुभावम् । द्रोणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम् ॥ 5॥ सर्वे च येऽन्ये धृतराष्ट्रपुत्रा; बलप्रधाना निगमप्रधानाः । स्थिताश्च धर्मेषु यथा स्वकेषु; लोकप्रवीराः श्रुतकालवृद्धाः ॥ 6॥ एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च सङ्गतेषु । ब्रवीतु वाक्यं प्रणिपातयुक्तं; कुन्तीसुतस्यार्थकरं यथा स्यात् ॥ 7॥ सर्वास्ववस्थासु च ते न कौट्या;द्ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः । प्रियाभ्युपेतस्य युधिष्ठिरस्य; द्यूते प्रमत्तस्य हृतं च राज्यम् ॥ 8॥ निवार्यमाणश्च कुरुप्रवीरैः; सर्वैः सुहृद्भिर्ह्ययमप्यतज्ज्ञः । गान्धारराजस्य सुतं मताक्षं; समाह्वयेद्देवितुमाजमीढः ॥ 9॥ दुरोदरास्तत्र सहस्रशोऽन्ये; युधिष्ठिरो यान्विषहेत जेतुम् । उत्सृज्य तान्सौबलमेव चायं; समाह्वयत्तेन जितोऽक्षवत्याम् ॥ 10॥ स दीव्यमानः प्रतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु । संरम्भमाणो विजितः प्रसह्य; तत्रापराधः शकुनेर्न कश्चित् ॥ 11॥ तस्मात्प्रणम्यैव वचो ब्रवीतु; वैचित्रवीर्यं बहुसामयुक्तम् । तथा हि शक्यो धृतराष्ट्रपुत्रः; स्वार्थे नियोक्तुं पुरुषेण तेन ॥ 12॥ वैशम्पायन उवाच॥ एवं ब्रुवत्येव मधुप्रवीरे; शिनिप्रवीरः सहसोत्पपात । तच्चापि वाक्यं परिनिन्द्य तस्य; समाददे वाक्यमिदं समन्युः ॥ 13॥ सात्यकिरुवाच॥ यादृशः पुरुषस्यात्मा तादृशं सम्प्रभाषते । यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे ॥ 14॥ सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा । उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥ 15॥ एकस्मिन्नेव जायेते कुले क्लीबमहारथौ । फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥ 16 नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज । ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ॥ 17॥ कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् । लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ॥ 18॥ समाहूय महात्मानं जितवन्तोऽक्षकोविदाः । अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः ॥ 19॥ यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह । अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ॥ 20॥ समाहूय तु राजानं क्षत्रधर्मरतं सदा । निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥ 21॥ कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् । वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् ॥ 22॥ यद्ययं परवित्तानि कामयेत युधिष्ठिरः । एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ॥ 23॥ कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः । निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति ॥ 24॥ अनुनीता हि भीष्मेण द्रोणेन च महात्मना । न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ॥ 25॥ को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि । मां चापि विषहेत्को नु कश्च भीमं दुरासदम् ॥ 26॥ यमौ च दृढधन्वानौ यमकल्पौ महाद्युती । को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् ॥ 28१७॥ पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान् । समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ॥ 29॥ सौभद्रं च महेष्वासममरैरपि दुःसहम् । ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह । कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् ॥ 30॥ नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः । अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ॥ 31॥ हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः । निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः ॥ 32॥ अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः । निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥ 33॥ |
33 (55) |
"Baladeva said, 'You have all heard the words of Gada’s elder brother, marked by wisdom and responsibility, which are beneficial for both Yudhishthira and King Duryodhana. These brave sons of Kunti are willing to give up half their kingdom as a gesture for Duryodhana. Therefore, the sons of Dhritarashtra should also relinquish half the kingdom and celebrate with us, as this dispute can be resolved amicably. If these powerful figures come into the kingdom, they would surely find peace and happiness, provided the other side acts kindly. Their peace will lead to the good of all people. I would be pleased if someone here would take on the task of calming both the Kurus and the Pandavas by finding out Duryodhana's feelings and conveying Yudhishthira's perspective.’ ‘Let him respectfully greet Bhishma, the noble warrior of the Kuru lineage, and the generous son of Vichitravirya, along with Drona and his son, Vidura, Kripa, and the king of Gandhara, as well as the Suta's son. He should also honour all the other sons of Dhritarashtra, who are known for their strength and wisdom, dedicated to their duties, courageous, and aware of current affairs. When all these individuals are gathered, and the elder citizens have arrived, let him speak humbly and in ways that benefit Yudhishthira. Above all, he should avoid provoking them, as they have forcefully taken the kingdom. When Yudhishthira sat on his throne, he lost himself to gambling and was stripped of his kingdom. This courageous Kuru, this descendant of Ajamida, even though inexperienced in dice and advised against it by friends, challenged the skilled son of the king of Gandhara to a game.' At that place, there were thousands of players that Yudhishthira could defeat. Yet, ignoring them all, he challenged only Suvala’s son to a game, and therefore he lost. Even though the dice were often against him, he insisted on facing Sakuni alone. Competing with Sakuni, he suffered a severe defeat. No blame should fall on Sakuni for this. Let the messenger speak humbly, using words to win over Vichitravirya's son. This may help bring Dhritarashtra's son to agree with him. Do not pursue war with the Kurus; speak to Duryodhana in a conciliatory manner. War may not achieve your aim, but reconciliation might, and it would also lead to lasting results.’ Vaisampayana continued, 'While Baladeva was still speaking, the bold son of Sini suddenly rose and expressed his strong disagreement with these words.' Satyaki said, 'A man's words reflect his heart! You speak true to the nature of your heart. There are both brave men and cowards; these are two distinct classes. Just as a large tree may bear fruitful branches as well as barren ones, so from the same lineage may come both fools and the strong. O bearer of the plow symbol on your banner, I do not condemn your words, but I do condemn those who are listening to you! How can anyone dare to blame the righteous king Yudhishthira in this assembly?' Clever players challenged the noble Yudhishthira, who was inexperienced with dice, and trusting them, he lost! Can we really say they won fairly? If they had defeated him while playing with his brothers, it would have been a rightful victory. But instead, they tricked Yudhishthira, who was committed to following the honourable rules of his class. What is honourable about their behaviour? How can Yudhishthira, having fully met his obligations and freed from his promise to live in the forest, feel humbled about claiming his rightful throne? Even if he desired what belongs to others, it wouldn't be right for him to beg! How can they be just if they've ignored the truth that the Pandavas have gone into hiding undetected yet claim otherwise? They were urged by Bhishma and the noble Drona to restore the throne to the Pandavas; still, they refuse to honour the birthright. Who can stand against Arjuna in battle, or the master of the discus, or even myself? Who could challenge the formidable Bhima? And who, valuing their own life, would dare approach the twin brothers who wield their bows with the intelligence of the deadly Yama? Who would dare challenge Dhrishtadyumna, the son of Drupada, or the five sons of the Pandavas, who have brought glory to Draupadi's name, matching their fathers in bravery and fully proud of their warrior spirit? And what about Subhadra's son, with his mighty bow, who even the gods cannot overpower? We will defeat Dhritarashtra's son, as well as Shakuni and Karna in battle, and restore the Pandava to the throne. There is no wrong in killing those who seek to kill us; it is shameful and disgraceful to beg before our enemies. I urge you to commit to what Yudhishthira truly desires. Let Pandu's son regain the kingdom that Dhritarashtra has relinquished! Either Yudhishthira regains his kingdom today, or I will ensure that all our enemies fall defeated at my hands.!' |
|
द्रुपद उवाच॥ एवमेतन्महाबाहो भविष्यति न संशयः । न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ॥ 1॥ अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः । भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ॥ 2॥ बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते । एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ॥ 3॥ न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथञ्चन । न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ॥ 4॥ गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् । मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ॥ 5॥ मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम् । जितमर्थं विजानीयादबुधो मार्दवे सति ॥ 6॥ एतच्चैव करिष्यामो यत्नश्च क्रियतामिह । प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ॥ 7॥ शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोः । केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥ 8॥ स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः । पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् ॥ 9॥ तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने । महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ॥ 10॥ अयं च ब्राह्मणः शीघ्रं मम राजन्पुरोहितः । प्रेष्यतां धृतराष्ट्राय वाक्यमस्मिन्समर्प्यताम् ॥ 11॥ यथा दुर्योधनो वाच्यो यथा शान्तनवो नृपः । धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः ॥ 12॥ |
12 (67) |
"Drupada said, 'O strong-armed one, it will surely be as you have said! Duryodhana will never yield the kingdom peacefully, and Dhritarashtra, who is overly fond of his son, will support him in his desires. Bhishma and Drona, being foolish, will also follow suit, as will Karna and Shakuni out of ignorance. The counsel of Valadeva is sound; a person seeking peace should heed it. But gentle words will never sway Duryodhana. By nature, he is vicious and cannot be reasoned with softly. Kindness may work with a donkey, but with strong cattle, firmness is necessary. If anyone speaks gently to Duryodhana, that wicked man would think the speaker foolish. Handling him gently would lead the idiot to believe he has triumphed. So let us prepare; let us inform our allies to gather an army for us. Swift messengers must go to Salya, Dhrishtaketu, Jayatsena, and the prince of the Kekayas. Duryodhana will also message all the kings. Fair-minded people typically respond to initial requests. Therefore, I urge you to act quickly in approaching these leaders. A significant challenge lies ahead of us. And let this wise priest of ours, O king, be dispatched to Dhritarashtra. Tell him what to convey and the words for Duryodhana; let him also know how to address Bhishma and Drona, the greatest of warriors.'!" |
इति श्री जयसंहिते उद्योगपर्वणि प्रथमोऽध्यायः
Comments
Post a Comment