Droṇaparva Chapter -15 (Fifteenth day war – Part -1 )
द्रोणपर्व - Droṇaparva (पञ्चदश दिवसीय युद्धम् - भाग- १)
अध्यायः – 15 ::Chapter-15 (Fifteenth day war – Part -1 )
Shlokas |
No. of Shlokas |
सञ्जय उवाच॥ ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् । पाण्डवानां कुरूणां च गर्जतामितरेतरम् ॥ 1॥ निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे । नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः ॥ 2॥ तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः । उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः ॥ 3॥ श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः । तमसा चावृते सैन्ये रजसा बहुलेन च ॥ 4॥ ते यूयं यदि मन्यध्वमुपारमत सैनिकाः । निमीलयत चात्रैव रणभूमौ मुहूर्तकम् ॥ 5॥ ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः । संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः ॥ 6॥ तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते । अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् ॥ 7॥ चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च । उपारमत पाण्डूनां विरता हि वरूथिनी ॥ 8॥ तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः । उपारमत पाण्डूनां सेना तव च भारत ॥ 9॥ तामस्य वाचं देवाश्च ऋषयश्च महात्मनः । सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन् ॥ 10॥ अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे । गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ॥ 11॥ सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः । सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ॥ 12॥ त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत । कुरूणां पाण्डवानां च संहृष्टानां विशां पते ॥ 13॥ अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः । अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम् ॥ 14॥ ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे । तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम् ॥ 15॥ द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते । चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ॥ 16॥ तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः । त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ॥ 17॥ ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् । मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः ॥ 18॥ ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् । द्रोणं प्रति महाराज विराटश्चैव संयुगे ॥ 19॥ ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः । द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम् ॥ 20॥ हते विराटे द्रुपदे केकयेषु तथैव च । तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च ॥ हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु ॥ 21॥ द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः । शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ॥ 22॥ इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु । द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः ॥ 23॥ इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् । आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा ॥ पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः ॥ 24॥ दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ॥ 25॥ रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः । यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् ॥ 26॥ तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष । स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ ॥ 27॥ द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः । कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ॥ 28॥ पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् । विशेषतस्तु शपथं शपित्वा राजसंसदि ॥ 29॥ एष वैश्वानर इव समिद्धः स्वेन तेजसा । शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ॥ 30॥ पुरा करोति निःशेषां पाण्डवानामनीकिनीम् । स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ॥ 31॥ इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः । दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम् ॥ 32॥ धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् । आससाद रणे द्रोणं तदासीत्तुमुलं महत् ॥ 33॥ |
33 (988) |
Sanjaya said, 'Then began the battle between the Kurus and Pandavas, each side roaring fiercely. Exhaustion gripped warriors and animals alike. Even the greatest chariot fighters, eyes heavy with sleep and bodies weary from the fight, were at a loss. Seeing this, Arjuna, with a mighty voice, declared: "You are all worn out, both warriors and beasts, nearly blind with exhaustion. You are enveloped in darkness and dust. Rest, if you wish. Close your eyes here on the battlefield for a while. When the moon rises, Kurus and Pandavas, you can resume your fight for glory, refreshed and ready." Hearing Arjuna's virtuous words, the Kuru warriors agreed, calling out to one another, "Karna! Duryodhana! Cease fighting! The Pandavas have stopped striking!" At Arjuna's loud declaration, both armies, yours and the Pandavas', desisted from battle. The gods, the noble Rishis, and all the elated soldiers highly praised Partha's noble words. Applauding this kindness, all the weary troops lay down to sleep. Some rested on horseback, others in their chariots, some on the necks of elephants, and still others on the bare ground. Many soldiers, still holding weapons—maces, swords, axes, and lances, and wearing their armour—went to sleep, each finding his own space.'. As three-quarters of the night had passed, the battle, O king, erupted once more between the Kurus and the Pandavas. Both sides were excited and joyful. Soon after, Aruna, Surya's charioteer, dimmed the moon's brilliance and painted the sky with a coppery blush. Then Drupada and Virata charged into battle against Drona, that seemingly invincible warrior, as he raged across the field. Following them, O king, the three grandsons of Drupada, along with the mighty Chedi bowmen, also pressed their attack against Drona. With three swift arrows, Drona ended the lives of Drupada's three grandsons. Lifeless, the princes tumbled to the earth. Drona then overwhelmed the Chedis, the Kaikeyas, and the Srinjayas in that conflict. That mighty chariot warrior, the son of Bharadwaja, triumphed over all the Matsyas as well. T Then Drupada, consumed by wrath, and Virata, unleashed a storm of arrows upon Drona, O king. Then that crusher of enemies, the son of Bharadwaja, with a pair of well-forged, broadhead arrows, sent both Drupada and Virata to the realm of Yama. With the fall of Virata and Drupada, and the slaughter of the Kshatriyas, the Chedis, the Matsyas, and the Panchalas, and the death of the three heroes—Drupada's grandsons—the noble Dhrishtadyumna, witnessing Drona's deeds, was consumed by rage and sorrow. In front of all the chariot warriors, he swore, 'May I forfeit all the good deeds of my religious practices, and all my Kshatriya and Brahma strength, if Drona escapes me alive today, or if he manages to defeat me!' After making that oath amidst all the bowmen, that slayer of enemy heroes, the Panchala prince, supported by his own division, advanced upon Drona. The Panchalas then began to assault Drona from one side, while Arjuna attacked from the other. Duryodhana, Karna, Shakuni, and Duryodhana’s brothers, following their rank, moved to protect Drona in the fight. With these great warriors guarding him, the Panchalas, despite their fierce efforts, couldn't even look at Drona. Then, Bhimasena, in a rage with Dhrishtadyumna, and, pierced him with sharp words: 'What kind of Kshatriya, born into Drupada’s line and skilled in arms, simply watches his enemy before him? Having seen his father and son killed, and sworn an oath before the king, how can he ignore his foe? Drona stands like a blazing fire, consuming all Kshatriyas with his energy, using his bow and arrows as fuel. He will soon destroy the Pandava army. Watch me now! I will face Drona!' With that, Vrikodara, filled with rage, charged into Drona's formation, routing their forces. Then, Dhrishtadyumna also penetrated the massive army and battled Drona. The fight intensified greatly. |
|
सञ्जय उवाच॥ पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् । यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा ॥ 1॥ द्रोणास्त्रेण महाराज वध्यमानाः परे युधि । नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः ॥ 2॥ वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना । उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् ॥ 3॥ त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् । मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् ॥ 4॥ नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन । अपि वृत्रहणा युद्धे रथयूथपयूथपः ॥ 5॥ आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव । यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥ 6॥ अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम । तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ॥ 7॥ एतन्नारोचयद्राजन्कुन्तीपुत्रो धनञ्जयः । अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ॥ 8॥ ततो भीमो महाबाहुरनीके स्वे महागजम् । जघान गदया राजन्नश्वत्थामानमित्युत ॥ 9॥ भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे । अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह ॥ 10॥ अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् । कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा ॥11॥ भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् । मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि ॥ 12॥ शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै । हतः स इति च श्रुत्वा नैव धैर्यादकम्पत ॥ 13॥ स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् । अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः ॥ 14॥ स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः । अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् ॥ 15॥ |
15 (1003) |
Sanjaya said, 'Drona then unleashed a massive slaughter on the Panchalas, like Indra's furious devastation of the Danavas of old. The mighty Pandava car-warriors, though cut down by Drona's weapons, O king, still did not fear him in battle. Seeing the dreadful carnage of horses and men, the Pandavas, O monarch, began to lose hope of victory. Seeing Kunti's sons terrified by Drona's arrows, the wise Kesava, concerned for their well-being, told Arjuna, 'This archer is invincible in battle, even by the gods led by Indra. But if he lays down his arms, he can be slain by men. Abandoning virtue now, sons of Pandu, use a trick to win, lest Drona slay us all. He will stop fighting upon hearing of Aswatthaman's death, I believe. So, let someone tell him that Aswatthaman is dead.' However, O king, Dhananjaya did not approve this advice. Others did. But Yudhishthira accepted it with great reluctance.' Then, the powerfully armed Bhima, O king, crushed a foe with his mace, felling a massive and terrifying elephant named Aswatthaman. Approaching Drona in battle, Bhimasena, with feigned hesitation, shouted, "Aswatthaman is dead!" Having slain the elephant Aswatthaman, Bhima proclaimed the name's demise. Knowing the truth, he spoke falsely. Hearing Bhima's deeply unwelcome words and pondering them, Drona felt his strength wane like sand in water. Yet, recalling his son's might, he dismissed the news as false. Thus, Drona remained composed upon hearing of his 'death.' Regaining his senses, he found solace in the thought that his son was invincible. Charging towards Dhristyadyumna, eager to kill the hero destined to slay him, he unleashed a thousand sharp, feathered arrows upon him. |
इति श्री जयसंहिते द्रोणपर्वणि पञ्चदशोऽध्यायः॥
Comments
Post a Comment