Droṇaparva Chapter -13 (Fourteenth day war – Part-3) - Jayadratha killed
द्रोणपर्व - Droṇaparva (चतुर्दश दिवसीय युद्धम् - भाग- ३) - जयद्रथवध:
अध्यायः – 13 ::Chapter-13 (Fourteenth day war – Part-3) - Jayadratha killed
Shlokas |
No. of Shlokas |
सञ्जय उवाच॥ यथैव हि शरैः पार्थः सूतपुत्रेण छादितः । तथैव कर्णं समरे छादयामास पाण्डवः ॥ अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् ॥ 1॥ राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः । कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥ 2॥ पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः । ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥ 3॥ दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष । भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ॥ 4॥ ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः । पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥ 5॥ ततो वामेन कौन्तेयः पीडयित्वा शरासनम् । मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ॥ 6॥ मनुष्यसमतां ज्ञात्वा सप्त सन्धाय सायकान् । तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥ 7॥ निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव । भीमसेनो महाराज पूर्ववैरमनुस्मरन् ॥ 8॥ ते क्षिप्ता भीमसेनेन शरा भारत भारतान् । विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ॥ 9॥ तान्निहत्य महाबाहू राधेयस्यैव पश्यतः । सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ॥ 10॥ एकत्रिंशन्महाराज पुत्रांस्तव महारथान् । हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ॥ 11 तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् । तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् ॥ 12॥ तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत् । असावायाति शैनेयस्तव पार्थ पदानुगः ॥ 13॥ ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् । न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः ॥ 14॥ एतेन हि महाबाहो रक्षितव्यः स पार्थिवः । तमेष कथमुत्सृज्य मम कृष्ण पदानुगः ॥ 15॥ राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः । प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे ॥ 16॥ तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम् । क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ॥ 17॥ समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे । द्विरदाविव सङ्क्रुद्धौ वाशितार्थे मदोत्कटौ ॥ 18॥ भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ । शरवर्षाणि भीमानि मेघाविव परस्परम् ॥ 19॥ अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च । विरथावसियुद्धाय समेयातां महारणे ॥ 20॥ मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम् । पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः ॥ 21॥ असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे । निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ॥ 22॥ व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ । बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ 23॥ हाहाकारो महानासीत्सैन्यानां भरतर्षभ । यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ॥ 24॥ स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः । व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ॥ 25॥ अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे । मूर्धजेषु निजग्राह पदा चोरस्यताडयत् ॥ 26॥ तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे । वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत ॥ 27॥ पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् । तव शिष्यं महाबाहो धनुष्यनवरं त्वया ॥ 28॥ वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत ॥ सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव । एष त्वसुकरं कर्म यादवार्थे करोम्यहम् ॥ 29॥ इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः । सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत् ॥ 30॥ भूरिश्रवा उवाच॥ नृशंसं बत कौन्तेय कर्मेदं कृतवानसि । अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः ॥ 31॥ युयुधानं परित्यज्य रणे प्रायमुपाविशत् ॥ शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः । यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ॥ 32॥ अर्जुन उवाच॥ मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् । न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ॥ 33॥ यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि । न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥ 34॥ आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः । यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः ॥ 35॥ न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः । अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् ॥ 36॥ सञ्जय उवाच॥ तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना । प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे । सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः ॥ 37॥ |
37 (834) |
Sanjaya said, 'Turning briefly from Bhimasena, Karna saw your sons slain by him. Grief overwhelmed Karna at the sight. As Pritha's son was once obscured by Karna, now Karna was by Bhima in battle. Your son Duryodhana urged the kings, princes, and his brothers: "Go to Karna's aid against Vrikodara, or Bhima's arrows will kill Radha's son. Protect him!" Commanded thus, seven of Duryodhana's brothers charged Bhimasena, surrounding him. They showered arrows upon Kunti's son like rain clouds on a mountain. Then, Kunti's son powerfully drew his bow, aiming seven arrows, knowing his foes were mere men. Enraged, Bhima shot radiant arrows, remembering past wrongs, intending to extract life from your sons. The gold-winged arrows, sharpened on stone, pierced the Bharata princes and soared into the sky. Having slain them before Karna's eyes, Pandu's son roared terribly. Seeing thirty-one sons slain, Duryodhana remembered Vidura's words.' Like a weary swimmer finding land, Satyaki felt relief seeing Dhananjaya, that tiger of a man. Spotting him approach, Kesava told Partha, 'There comes Sini's grandson, Partha, following your trail.' Kunti's son, looking grim, said to Kesava, 'Satyaki's arrival, mighty-armed one, doesn't sit well with me. I wonder how Yudhishthira fares. Why has he left Yudhishthira to follow me, Krishna? The king's been left vulnerable to Drona. The Sindhu king hasn't fallen yet. And Bhurisravas is attacking Satyaki in battle.' Seeing the invincible Satwata approach, Bhurisravas, enraged, charged at him. The heroes clashed like two bull elephants. Satyaki and Somadatta's son bombarded each other with arrows, delighting the enemy. Then, each felling the other's horses and snapping bows, the chariotless warriors engaged in a fierce sword fight. Both fighters leaped and displayed battle prowess, skillfully feinting and striking. After exchanging blows, king, the warriors paused, witnessed by all troops. After shattering each other's ornate shields, King, those fierce warriors clashed in a fierce wrestling match. Broad-chested and long-armed, masters of grappling, they locked in a test of strength with arms like iron maces. Cries of anguish echoed through the ranks as Bhurisravas, with mighty force, slammed Satyaki to the ground. Bhurisravas, like a lion overpowering an elephant, dragging the Satwata hero, looked magnificent on the battlefield. Drawing his sword, Bhurisravas seized Satyaki by the hair, striking his chest with his feet. Seeing Satyaki defeated, Vasudeva urged Arjuna, 'Behold, that Vrishni and Andhaka tiger, your skilled disciple, is falling to Somadatta's son!' Arjuna responded, 'My attention was on the Sindhus, so I missed Satyaki's plight. But for that Yadava warrior, I will accomplish a great deed.' Obeying Vasudeva, Arjuna notched a razor-sharp arrow on Gandiva. That arrow, launched by Partha like a falling meteor, severed the Kuru warrior's arm, still clutching his sword and adorned with an armlet. Bhurishrava said, 'You have committed a cruel and pitiless act, son of Kunti, for you severed my arm without engaging me directly, catching me unawares.' Bhurishrava, whose banner bore the emblem of the sacrificial stake, having disengaged from Yuyudhana, sought to die in accordance with the Praya vow. Renowned for his many righteous deeds, he prepared a bed of arrows with his left hand, and, aspiring to reach Brahman's realm, he entrusted his senses to the care of their respective deities. Arjuna countered, 'All kings know of my solemn vow: no one on our side shall be killed while within the reach of my arrows. Remembering this, O stake-bannered warrior, you shouldn't blame me. One should not criticize others without understanding the rules of morality. Severing your arm while you, armed and ready, were about to slay the defenceless Satyaki, is not against morality. What righteous person, O noble one, would praise the killing of Abhimanyu, a mere child, unarmed, without a chariot, and stripped of his armour?' Freed by Somadatta's son, Satyaki arose, drew his sword, and beheaded the Kuru warrior, whose arm Partha had cut off, as he sat in Praya, seeking to liberate his soul from his body. |
|
सञ्जय उवाच॥ भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत । वासुदेवं महाबाहुरर्जुनः समचूचुदत् ॥ 1॥ एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया । कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥ 2॥ नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः । चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥ 3॥ ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् । हयज्ञश्चोदयामास जयद्रथरथं प्रति ॥ 4॥ दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् । अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥ 5॥ संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् । नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः ॥ 6॥ सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः । अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ॥ 7॥ हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली । आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ 8॥ तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः । मिषतो भीमसेनस्य सात्वतस्य च भारत ॥ 9 कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् ॥ ॥ सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ॥ 10॥ एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् । आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् ॥ अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः ॥ 11॥ सारथिं चास्य भल्लेन रथनीडादपाहरत् । छादयामास च शरैस्तव पुत्रस्य पश्यतः ॥ 12॥ स छाद्यमानः समरे हताश्वो हतसारथिः । मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥ 13॥ तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा । अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ॥ 14॥ मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे । न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥ 15॥ आददानं महेष्वासं संदधानं च पाण्डवम् । विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा ॥ 16॥ तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे । आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ॥ 17॥ सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना । न चक्षमे सुसङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः ॥ 18॥ स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् । आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् ॥ 19॥ त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम् । अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा ॥ 20॥ स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान् । युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह ॥ सारथेश्च शिरः कायाद्ध्वजं च समलङ्कृतम् ॥ 21॥ स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः । वराहः सिन्धुराजस्य पपाताग्निशिखोपमः ॥ 22॥ एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे । अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ॥ 23॥ धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः । अस्तं महीधरश्रेष्ठं यियासति दिवाकरः ॥ शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति ॥ 24॥ वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः । स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् ॥ 25॥ जयद्रथममित्रघ्नं तं चोवाच ततो नृपम् । अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना ॥ 26॥ तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः । गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः ॥ क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ॥ 27॥ शत्रुभिर्युध्यमानस्य सङ्ग्रामे त्वस्य धन्विनः । शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुर्नालक्षितो भुवि ॥ 28॥ एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम । ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः ॥ 29॥ सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम् । धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ॥ तस्यापि शतधा मूर्धा फलिष्यति न संशयः ॥ 30॥ एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् । वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः ॥ 31॥ सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् । समन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥ 32॥ तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे । दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ॥ 33॥ सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज । उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत ॥ 34॥ अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले । तवापि शतधा मूर्धा फलिष्यति न संशयः ॥ 35॥ यथा चैतन्न जानीयात्स राजा पृथिवीपतिः । तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ॥ 36॥ न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन । समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥ 37॥ एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन् । इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् ॥ 38॥ सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् । विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः ॥ 39॥ स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः । शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत् ॥ 40॥ उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् । सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥ 41॥ तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् । वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम ॥42॥ कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः । उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् ॥ 43॥ ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् । गते तस्यापि शतधा मूर्धागच्छदरिंदम ॥ 44॥ भीमसेनोऽपि सङ्ग्रामे बोधयन्निव पाण्डवम् । सिंहनादेन महता पूरयामास रोदसी ॥ 45॥ तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः । सैन्धवं निहतं मेने फल्गुनेन महात्मना ॥ 46॥ |
46 (880) |
Sanjaya said, 'After Bhurisravas departed, Arjuna urged Vasudeva, "The sun hastens to the horizon. This vital task falls to me. The Sindhu king is heavily guarded by Kuru warriors. Drive the steeds, Krishna, so I can fulfil my vow by slaying Jayadratha before sunset." Duryodhana, Karna, Vrishasena, the Madra king, Aswatthaman, Kripa, and Jayadratha himself, fuelled by rage in the Sindhu king's defence, surrounded Arjuna. These skilled warriors, shielding Jayadratha, aimed to kill Arjuna and Krishna, encircling Partha, a battle-hardened hero. He danced along his chariot's path, creating fierce sounds with his bowstring and hands, resembling the Destroyer. They showered him with arrows like rain on a mountain. Those mighty warriors also unleashed celestial weapons upon Dhananjaya. After immense carnage in your army, the invincible Dhananjaya approached the Sindhu king.' Empowered with immense strength, the son of Suta, O king, seized his bow and blanketed Arjuna with a multitude of arrows. Witnessing Karna's might, Arjuna, with his white steeds, unleashed four arrows, sending Karna's horses to their doom. A broad-headed arrow felled Karna's charioteer. Arjuna then swathed Karna in a storm of arrows, leaving him disoriented, steedless and driverless, unsure of his next move. Seeing his plight, Aswatthaman had Karna mount his chariot, and they resumed fighting Arjuna. Arjuna then surpassed all those great warriors, like the midday sun with its searing rays, blinding all who dared to look. We couldn't discern when Arjuna drew, aimed, or released his arrows. Filling the skies he struck all the warriors, and the son of Kunti advanced towards Jayadratha, striking him with sixty-four arrows. The ruler of the Sindhus, stung by Arjuna's assault, bristled with rage, much like an elephant goaded by a hook. Displaying the boar on his banner, he unleashed volleys of arrows at Arjuna's chariot, each arrow fletched with vulture feathers, resembling venomous snakes, polished to perfection, and fired with immense force. He pierced Govinda with three arrows, struck Arjuna with six, the horses with eight, and his standard with one. Then Arjuna, thwarting the Sindhu ruler's sharp arrows, simultaneously severed Jayadratha's driver's head and his ornate standard with two precise shots. The severed stay caused the pierced standard to fall like a burst of flame. The sun was rapidly setting. Krishna then urged Arjuna, 'Quickly, Dhananjaya, behead this evil Sindhu ruler! The sun nears Asta mountain. But heed my words regarding Jayadratha's demise. His father, Vriddhakshatra, famed worldwide, received Jayadratha, a foe-slayer, after much waiting. At his birth, a profound, disembodied voice told Vriddhakshatra, 'Your son will be worthy of both Solar and Lunar lineages in blood, conduct, restraint, and merit, becoming a leading Kshatriya, ever-honoured. Yet, in battle, a wrathful, prominent Kshatriya will sever his head.' Hearing this, the old Sindhu ruler pondered. Overcome by paternal love, he gathered his kin and declared, 'Whoever causes my son's head to fall to earth while he bears great burdens in battle, that man's head shall shatter into a hundred pieces!' After these words and enthroning Jayadratha, Vriddhakshatra retreated to the woods for ascetic devotion. Full of immense power, he is dedicated to harsh penance just outside Samantapanchaka, O Arjuna! Therefore, in this terrible battle, sever Jayadratha's head, O conqueror of enemies, and using your powerful divine weapon of wondrous skill, quickly hurl that head, adorned with earrings, onto Vriddhakshatra's lap himself, O Arjuna! If Jayadratha's head falls to the ground, then your own head will certainly shatter into a hundred pieces. With your divine weapon's help, make sure the old Sindhu king doesn't realize what's happening. Truly, Arjuna, there is nothing in the three worlds you cannot accomplish, O son of Vasava!' Hearing Krishna's words, Arjuna, licking his lips, swiftly released the arrow he had readied for Jayadratha's death—an arrow like Indra's thunder, infused with mantras and transformed into a celestial weapon, able to endure any force, and always honoured with incense and garlands. Shot from Gandiva, that arrow raced swiftly, snatching Jayadratha's head away like a hawk seizing a small bird from a treetop. Adorned with dark hair and earrings, Jayadratha's head was thrown onto Vriddhakshatra's lap as he sat praying. He did not see it land. However, as Vriddhakshatra rose after his prayers, the head fell to the ground. And as Jayadratha's head hit the earth, Vriddhakshatra's own head shattered into a hundred pieces. After Jayadratha was killed by Arjuna, O king, Krishna sounded his conch. Arjuna, the mighty-armed scorcher of enemies, blew his as well. In that battle, Bhimasena roared like a lion, a thunderous shout as if signalling Yudhishthira. Hearing it, Yudhishthira knew the noble Arjuna had slain the king of the Sindhus. |
इति श्री जयसंहिते द्रोणपर्वणि त्रयोदशोऽध्यायः॥
Comments
Post a Comment