Droṇaparva Chapter -11 (Fourteenth day war – Part-1)
द्रोणपर्व - Droṇaparva (चतुर्दश दिवसीय युद्धम् - भाग- १)
अध्यायः – 11 ::Chapter-11 (Fourteenth day war – Part-1)
Shlokas |
No. of Shlokas |
सञ्जय उवाच॥ तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः । स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥ 1॥ भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥ त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः । 2 अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥ शतं चाश्वसहस्राणां रथानामयुतानि षट् ॥ 3। द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥ पदातीनां सहस्राणि दंशितान्येकविंशतिः ॥ 4। गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत ॥ ॥ तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः ॥ 5 । किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥ एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः ॥ 6। सम्प्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः ॥ वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः ॥ 7॥ सोऽग्रानीकस्य महत इषुपाते धनञ्जयः । व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् ॥ 8॥ अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष । प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ॥ 9॥ स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् । कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ॥ 10॥ तव प्रसादादिच्छामि सिन्धुराजानमाहवे । निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो ॥ 11॥ ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः । परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ॥ 12॥ ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते । ननु नाम रणे शत्रुमजित्वा न निवर्तसे ॥ 13॥ अर्जुन उवाच॥ गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते । न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ॥ 14॥ सञ्जय उवाच॥ किरन्निषुगणांस्तिक्ष्णान्स्वरश्मीनिव भास्करः । तापयामास तत्सैन्यं देहं व्याधिगणो यथा ॥ 15॥ अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः । अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम् ॥ 16॥ तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः । ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव ॥ 17॥ बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः । तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ॥ 18॥ जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया । रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ॥ 19॥ कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः । अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ॥ 20॥ ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः । हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥ 21॥ धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् । रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥ 22॥ दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् । अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥ 23॥ तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः । समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ॥ 24॥ ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः । पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ॥ 25॥ ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् । महता शरवर्षेण तलशब्देन चार्जुनः ॥ 26॥ भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः । कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ॥ 27॥ ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः । व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ॥ 28 ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः । समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ॥ 29॥ कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् । व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥ 30॥ आजानेयैर्महावेगैर्नानादेशसमुत्थितैः । पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥ 31॥ कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः । धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥ 32॥ ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः । प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥ 33॥ |
33 (691) |
Sanjaya recounted, 'Once that conflict subsided, Drona, unmatched in arms, prepared his forces for war. Bharadwaja's son addressed Jayadratha, 'You, Somadatta's heir, the formidable Karna, Aswatthaman, Salya, Vrishasena, and Kripa, along with a hundred thousand horsemen, sixty thousand chariots, fourteen thousand enraged elephants, and twenty-one thousand armoured foot soldiers, shall position yourselves twelve miles behind me. Not even the gods led by Indra could breach this defence; therefore, the Pandavas stand no chance. Be at ease, ruler of the Sindhus.’ Dhananjaya, of immense might, placed his chariot at the vanguard where the arrow storm was thickest and sounded his conch. Krishna also fearlessly blew his Panchajanya with great force, as did Partha. Approaching Drona at the array's entrance, Partha, at Krishna's bidding, clasped his hands and said, 'By your favor, O foremost of men, I aim to defeat the Sindhu's ruler in battle. Ensure my vow is fulfilled.' With the mighty Drona on their right, Arjuna advanced, turning to shoot his arrows. Drona called out, 'Where do you go, son of Pandu? Do you not cease fighting until your enemy is defeated?' Arjuna replied, 'You are my teacher, not my enemy. I am your student, like a son to you. No one in this world can defeat you in battle.' Arjuna, like a disease ravaging the body, decimated that army, scattering sharp arrows like the sun scattering countless rays. The Abhishahas, Surasenas, Sivis, and Vasatis showered arrows on Arjuna. He then felled six hundred of them at once. Terrified, the warriors scattered like small animals fleeing a tiger. Regrouping, they again surrounded Arjuna, who continued slaying foes and winning the battle. Having navigated past Drona's weapon-obstructed area, everyone saw the two Krishnas—mighty and renowned archers—as individuals who had crossed the five rivers (Satadru, Vipasa, Ravi, Chandrabhaga, and Vitasta), with the ocean as the sixth, all flooded and full of alligators during the rainy season, by using their arms as boats. Staring intently at Jayadratha nearby, longing for the kill, the two heroes resembled tigers waiting to pounce on a Ruru deer. Leaving Krishna and Arjuna, your son Duryodhana turned back, facing Krishna. Arjuna, with sharp, death-resembling arrows, killed his enemy's horses and charioteers. Swiftly, he severed Duryodhana's bow and the leather guards on his fingers. Then, Arjuna began dismantling his enemy's chariot. With two keen arrows, he dismounted Duryodhana. Arjuna then pierced both of Duryodhana's hands. Seeing Duryodhana in distress due to Arjuna's arrows, many warriors rushed to rescue him. Bhurisravas, Sala, Karna, Vrishasena, Jayadratha, and Kripa, along with the Madra king and Drona's son, a supreme warrior. These eight great chariot fighters, seeming to consume the very sky, lit up every direction with their magnificent chariots, adorned with tiger skins and golden crescents. Armoured in mail, consumed by rage, and riding chariots that thundered like storm clouds, they bombarded Arjuna from all sides with a flurry of keen arrows. Fine steeds of the finest breed, displaying great speed, carried these great warriors, their brilliance illuminating every direction. Drawing chariots of diverse origins and types, some from mountains, rivers, or the Sindh country, they rushed headlong toward Dhananjaya's chariot, eager to save your son, O king. Then Dhananjaya, with white steeds, in a fury, tore into his enemies with relentless volleys of arrows, like a powerful storm ripping through the clouds." |
|
सञ्जय उवाच॥ अपराह्णे महाराज सङ्ग्रामे लोमहर्षणे । पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत ॥ 1॥ तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः । अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ॥ 2॥ पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् । युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ॥ नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ॥ 3॥ गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः । कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ॥ 4॥ न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् । कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ॥ 5॥ एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना । अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ॥ 6॥ बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः । कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ॥ 7॥ यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः । साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥ 8॥ सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव । त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ॥ 9॥ श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः । लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् ॥ 10॥ सूर्योदये महाबाहुर्दिवसश्चातिवर्तते । तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ॥ कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥ 11॥ एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् । अविषह्यां महाबाहुः सुरैरपि महामृधे ॥ 12॥ धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः । सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ॥ 13॥ श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत । न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् ॥ 14॥ अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप । वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ॥ 15॥ दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः । मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥ 16॥ अद्य माधव राजानमप्रमत्तोऽनुपालय । आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् ॥ 17॥ ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति । शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् ॥ 18॥ युधिष्ठिर उवाच॥ एवमेतन्महाबाहो यथा वदसि माधव । न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष ॥ 19॥ स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः । ममापि रक्षणं भीमः करिष्यति महाबलः ॥ 20॥ सञ्जय उवाच॥ धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः । पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः ॥ 21॥ अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः । न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति ॥ 22॥ यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर । तथा तवापि वचनं विशिष्टतरमेव मे ॥ 23॥ तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो । भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम ॥ 24॥ अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् । त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ॥ 25॥ अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् । आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ॥ 26॥ जानीषे मम वीर्यं त्वं तव चाहमरिंदम । तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये ॥ अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ॥ 27॥ नानाविधानि सैन्यानि तव हत्वा तु सात्वतः । प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ॥ 28॥ ततस्तेनैव मार्गेण येन यातो धनञ्जयः । इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ॥ 29॥ तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः । प्राच्छादयदसम्भ्रान्तस्ततो द्रोण उवाच ह ॥ 30॥ तवाचार्यो रणं हित्वा गतः कापुरुषो यथा । युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत ॥ 31॥ त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव । यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ॥ 32॥ सात्यकिरुवाच॥ धनञ्जयस्य पदवीं धर्मराजस्य शासनात् । गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ॥ 33॥ सञ्जय उवाच॥ एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् । स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् ॥ 34॥ ततो रुक्माङ्गदं चापं विधुन्वानो महारथः । अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥ 35॥ अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ॥ निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा ॥ 36 नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥ प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ॥ 37॥ नागं मणिमयं चैव शरैर्ध्वजमपातयत् । स वध्यमानः समरे शैनेयस्य शरोत्तमैः । प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ॥ 38॥ |
38(729) |
Sanjaya recounted, 'That afternoon, O King, during the clash between the Panchalas and the Kurus, Drona became the focal point, the prize each side desperately fought to either win or protect at all cost. Indeed, Drona, the supreme master of arms, unleashed a barrage of arrows that scorched those mighty archers, much like the sun searing the earth with its blazing rays. Amidst that terrible battle, which claimed the lives of valiant heroes, Yudhishthira, son of Pritha, suddenly picked up the resounding blast of Panchajanya. Vasudeva's conch shell bellowed powerfully, its notes cutting through the din of combat. While the heroic protectors of the Sindh ruler battled fiercely, and as the Dhartarashtras roared before Arjuna's chariot, the familiar twang of Gandiva was lost. The noble son of Pandu repeatedly staggered, fearing that something must have gone terribly wrong with Arjuna. The prince's conch, Panchajanya, was emitting sounds of distress and further, the Kauravas were growing wild with triumphant shouting. Ajatasatru, Kunti's son, with a heart full of anxiety, tearfully spoke the following words to Satyaki, of the Satwata lineage, though he was shaken up, King Yudhishthira did not forget his obligations. Yudhishthira addressed Sini's grandson, and bull of the clan saying, 'O grandson of Sini, the crucial moment has come for that eternal duty, which wise elders of old have indicated for friends in distress. O bull among the Sinis, after careful thought, I cannot identify a single warrior among my ranks who is a greater well-wisher than yourself, Satyaki. The son of Pandu, Arjuna, with a complexion as dark as the rain cloud, young with curled locks and strikingly handsome, and skilled in arms, with mastery of every fighting style, penetrated the Bharata army at sunrise, and now the day is nearing its end. O descendant of Vrishni, I know not if he lives. The immense Kuru army is like the sea. O lord, Vibhatsu has plunged into it alone. That army is such that even the gods cannot withstand it in battle." Satyaki responded, "O leader of the Bharatas, O thou of enduring glory, I have heard your just, pleasing, and reputation-enhancing words for Phalguna’s sake. However, O King, I must relay Vasudeva's and Arjuna’s words. Arjuna earnestly requested me amidst all our warriors, with Vasudeva listening: 'Today, O Madhava, stand firm in battle and carefully protect the king until I slay Jayadratha! Bharadwaja's son is constantly trying to capture the king and can harm Yudhishthira in battle.'" Yudhishthira, hearing this, said, "What you say is true, O mighty-armed Madhava! Yet, my heart remains uneasy about Arjuna. Prepare yourself to go where Dhananjaya has gone. The mighty Bhima will protect me." Hearing these words from King Yudhishthira, the righteous, Satyaki, a hero among the Sinis, feared Arjuna's criticism if he abandoned the king. Yet, facing the certainty of being branded a coward if he disobeyed Yudhishthira, he resolved, 'Let no one say I feared facing Arjuna.' Addressing Yudhishthira, he continued, 'Your commands outweigh my teacher's. Taking your order to heart for Arjuna's sake, I will break through this impenetrable army.' Satyaki then said to Bhima, 'Bhima, protect the king; that is your paramount duty. I will penetrate this doomed army. Whether now or later, the king's safety is your foremost responsibility. You know my strength, and you wish me well, so return, Bhima!' Bhima replied, 'Go, then, and succeed! I will protect the king.'' Having slain many of your soldiers, that warrior of the Satwata clan entered your ranks, stirring up chaos and scattering your army. Satyaki then aimed to follow the path that Dhananjaya had forged ahead of him. But Drona stepped in to block his way. Fearlessly, Yuyudhana unleashed a storm of swift arrows upon Drona. Drona, turning to Yuyudhana, scoffed, 'Your teacher, Arjuna, has cowardly fled the battle, abandoning our fight, slipping away by my side. O descendant of Madhu, if you don't quickly dodge me as your teacher did, you won't survive our clash today!' Satyaki, hearing these taunts, retorted, 'At the command of righteous King Yudhishthira, I will follow Dhananjaya's lead. May fortune favor you, O Brahmana, but battling you would be a waste of time. A disciple must always follow in his teacher's footsteps. Therefore, I shall take the path my preceptor took.' He surged through the gap between the two armies, heading toward Karna's formidable forces. Shaking his bow, Satyaki swiftly advanced upon your son, Duryodhana. In the midst of battle, O king, Satyaki, with a smile, sliced through the Kuru king's bow with a razor-sharp arrow, then riddled the disarmed king with a multitude of arrows. Stung by these relentless attacks, the king couldn't bear the sight of the enemy's triumph. With a handful of arrows, he managed to bring down the king's standard, which was embellished with a jewelled elephant. Then, O king, as your son Duryodhana was pummelled by the grandson of Sini's relentless barrage, he suddenly fled the field. |
इति श्री जयसंहिते द्रोणपर्वणि एकादशोऽध्यायः॥
Comments
Post a Comment