Sabhāparva - Chapter-11

 

सभापर्व - Sabhāparva

अध्यायः – 11  ::Chapter-11 

Shlokas

No. of Shlokas

विदुर उवाच॥

द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् ।

न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥ 1॥

सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् ।

तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥ 2॥

धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः ।

विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः ॥ 3॥

विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः ।

भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥4

कर्ण उवाच॥

त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी ।

दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी ॥ 5॥

प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म ।

ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः ॥ 6॥

अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन ।

अनवद्या वै पतिषु कामवृत्ति;र्नित्यं दास्ये विदितं वै तवास्तु ॥ 7॥

पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च ।

दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति ॥ 8॥

प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः ।

पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु ॥ 9॥

वैशम्पायन उवाच॥

तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः ।

राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः ॥ 10॥

भीम उवाच॥

नाहं कुप्ये सूतपुत्रस्य राज;न्नेष सत्यं दासधर्मः प्रविष्टः ।

किं विद्विषो वाद्य मां धारयेयु;र्नादेवीस्त्वं यद्यनया नरेन्द्र ॥ 11॥

वैशम्पायन उवाच॥

राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा ।

युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतसम् ॥ 12॥

भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने ।

प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे ॥ 13॥

एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् ।

स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः ॥ 14॥

कदलीदण्डसदृशं सर्वलक्षणपूजितम् ।

गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥ 15॥

अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव ।

द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥ 16॥

वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते ।

प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥ 17॥

पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः ।

यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥ 18॥

क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः ।

वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ॥ 19॥

विदुर उवाच॥

परं भयं पश्यत भीमसेना;द्बुध्यध्वं राज्ञो वरुणस्येव पाशात् ।

दैवेरितो नूनमयं पुरस्ता;त्परोऽनयो भरतेषूदपादि ॥ 20॥

अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम् ।

योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥ 21॥

इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्सम्प्रदुष्येत् ।

इमां चेत्पूर्वं कितवोऽग्लहीष्य;दीशोऽभविष्यदपराजितात्मा ॥ 22॥

स्वप्ने यथैतद्धि धनं जितं स्या;त्तदेवं मन्ये यस्य दीव्यत्यनीशः ।

गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापयात ॥ 23॥

दुर्योधन उवाच॥

भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव ।

युधिष्ठिरं चेत्प्रवदन्त्यनीश;मथो दास्यान्मोक्ष्यसे याज्ञसेनि ॥ 24॥

अर्जुन उवाच॥

ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा ।

ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव ॥ 25॥

वैशम्पायन उवाच॥

ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे ।

तं रासभाः प्रत्यभाषन्त राज;न्समन्ततः पक्षिणश्चैव रौद्राः ॥ 26॥

तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च ।

भीष्मद्रोणौ गौतमश्चापि विद्वा;न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः ॥ 27॥

ततो गान्धारी विदुरश्चैव विद्वां;स्तमुत्पातं घोरमालक्ष्य राज्ञे ।

निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे ॥ 28॥

हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुङ्गवानाम् ।

स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् ॥ 29॥

एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात् ।

कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ॥ 30॥

धृतराष्ट्र उवाच॥

वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि ।

वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ॥ 31॥

द्रौपद्युवाच॥

ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ ।

सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ॥ 32॥

मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः ।

एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् ॥ 33॥

राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् ।

लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ॥ 34॥

धृतराष्ट्र उवाच॥

द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् ।

मनो हि मे वितरति नैकं त्वं वरमर्हसि ॥ 35॥

द्रौपद्युवाच॥

सरथौ सधनुष्कौ च भीमसेनधनञ्जयौ ।

नकुलं सहदेवं च द्वितीयं वरये वरम् ॥ 36॥

धृतराष्ट्र उवाच॥

तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता ।

त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ॥ 37॥

द्रौपद्युवाच॥

लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे ।

अनर्हा वरमादातुं तृतीयं राजसत्तम ॥ 38॥

एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ ।

त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥ 39॥

पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम ।

वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ॥ 40॥

40 (757)

Then Vidura, a master of moral wisdom, raised his hands to silence the crowd and said, “Everyone here, Draupadi is in distress and crying out for help. You are not responding to her. Such silence only harms virtue and justice. A suffering person seeks the comfort of a good assembly, like someone being burned alive. Those present should soothe that pain with truth and righteousness. The person in need asks the assembly about their rights, grounded in morality. It is your duty to respond without bias or anger. Kings, Vikarna has shared his thoughts on the matter. Now, you must also express your views as you see fit.”

"Karna said, 'Among those gathered here, three individuals—Bhishma, Vidura, and the teacher of the Kuru clan, Drona—seem truly independent; they constantly speak ill of their ruler, criticize him, and never wish him well. The servant, the son, and the wife are always in a position of dependence. They cannot acquire wealth, for whatever they earn belongs to their master. You are the wife of a servant, unable to own anything for yourself. Now, go to the private quarters of King Dhritarashtra and serve his relatives. That is your duty now. And, dear princess, the sons of Dhritarashtra, not the sons of Pritha, are your masters now. Choose another husband, someone who won’t enslave you through gambling. It is common knowledge that women, especially those who are subservient, are not blamed for taking the initiative in choosing their husbands. So, make your choice. Nakula, Bhimasena, Yudhishthira, Sahadeva, and Arjuna have all been won. And, dear Yajnaseni, you are now a servant. Your husbands, who are also servants, can no longer be your lords. Alas, does the son of Pritha not value life, strength, and manhood when he stakes this daughter of King Drupada of Panchala in a dice game before everyone?'"

Vaisampayana continued, "When Bhima heard these words, his anger was palpable, and he looked utterly miserable. Out of loyalty to the king and strong moral duty, his blazing eyes betrayed the fire of his rage as he declared, 'O king, I cannot let this son of a Suta anger me, for we have truly found ourselves in servitude. Yet, had our enemies spoken this to me, would you have made this wager on the princess?'

Vaisampayana continued, "Hearing Bhima's words, king Duryodhana turned to Yudhishthira, who was silent and seemingly lost, and said, 'O king, both Bhima and Arjuna, along with the twins, answer the question posed by Draupadi. Do you believe Krishna remains unconquered?' After speaking, Duryodhana, eager to lift Karna's spirits and insult Bhima, exposed his left thigh, strong and robust like that of a powerful tree or an elephant, adorned with auspicious marks, revealing it right before Draupadi's eyes.

Seeing this, Bhima's eyes flared with rage, and he addressed Duryodhana in front of the kings, as if piercing them all with his gaze, saying, 'If Vrikodara does not crush your thigh in battle, may he be denied the honour his ancestors have earned.' As he spoke, sparks of fury radiated from every part of Bhima, akin to flames erupting from a burning tree."

Vidura then spoke to everyone, saying, 'O kings of Pratipa's lineage, observe the great danger posed by Bhimasena. Understand this clearly: the disaster looming over the Bharatas has been decreed by Fate itself. The sons of Dhritarashtra have gambled without concern for what is right. They are currently arguing in this assembly over a woman. The welfare of our kingdom has come to an end. Alas, the Kauravas are engaged in sinful discussions. O Kauravas, heed this important truth I share: when virtue is attacked, the entire assembly becomes tainted. If Yudhishthira had put her at stake before he lost everything, he would certainly have been seen as her master. But if someone stakes anything when they cannot even hold on to their own wealth, winning it is just like trying to gain riches in a dream. Don't stray from this undeniable truth, even as you listen to the words of the king of Gandhara.'

When Duryodhana heard Vidura speak, he replied, 'I am ready to follow the words of Bhima, Arjuna, and the twins. Let them claim that Yudhishthira is not their master. Then, Yajnaseni (Draupadi) will be free from her bondage.'

Arjuna then said, "This King Yudhishthira, was surely our leader before this game began. But having lost himself, let the Kauravas decide whose master he could be after that." Vaisampayana continued, "At that moment, a jackal howled loudly in the homa-chamber of King Dhritarashtra's palace. And, O king, in response to the howling jackal, the donkeys began to bray. Terrifying birds from every direction echoed their cries as well. Bhishma, Drona, and the wise Kripa called out loudly, 'Swashti! Swashti!'

Seeing this dreadful omen, Gandhari and the learned Vidura conveyed their concerns to the king with great worry. The king, Dhritarashtra, then said, 'You wicked-minded Duryodhana, you scoundrel, your destruction is already upon you when you insult the wife of these noble Kurus, especially the virtuous Draupadi. After speaking these words, the wise Dhritarashtra, full of understanding and wanting to protect his family and friends from ruin, began to comfort Krishna, the princess of Panchala. To her he said, 'Request any boon from me, O princess of Panchala, that you desire. You are chaste and dedicated to virtue; you are the foremost of all my daughters-in-law.'

"Draupadi said, 'O noble descendant of the Bharata lineage, if you grant me a wish, I request that the valiant Yudhishthira, dutiful in all things, be released from servitude. It is unworthy for children to label my son Prativindhya, filled with great strength of spirit, as the son of a slave. Having been a prince, superior to all, and raised among kings, it is improper for him to be called a slave's child.' 'Dhritarashtra replied, 'O blessed one, let it be as you wish. O remarkable lady, ask for another boon, for I feel inclined to grant you a second wish. You deserve more than just one request.' '

Draupadi said, 'O king, I ask that Bhimasena, Dhananjaya, and the twins, with their chariots and bows, be freed and regain their freedom.' 'Dhritarashtra responded, 'O cherished daughter, let it be as you wish. Request a third boon, for you have not been sufficiently honoured with just two. With your virtuous nature, you are the greatest of my daughters-in-law.' Draupadi replied, 'O greatest of kings, O illustrious one, greed leads to the loss of virtue. I do not deserve a third wish, and so I do not dare to ask for more. O king of kings, it is said that a Vaisya may ask for one boon, a Kshatriya lady for two, a Kshatriya man for three, and a Brahmana for a hundred. O king, if my husbands are freed from their miserable bondage, they will achieve success through their virtuous deeds!'

कर्ण उवाच॥

या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः ।

तासामेतादृशं कर्म न कस्याञ्चन शुश्रुमः ॥ 1॥

क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति ।

द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ॥ 2॥

अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् ।

पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् ॥ 3॥

वैशम्पायन उवाच॥

तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः ।

स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ॥ 4॥

त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् ।

अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥ 5॥

अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते ।

देहे त्रितयमेवैतत्पुरुषस्योपजायते ॥ 6॥

तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् ।

धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम् ॥ 7॥

अर्जुन उवाच॥

न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः ।

भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ॥ 8॥

स्मरन्ति सुकृतान्येव न वैराणि कृतानि च ।

सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥ 9॥

भीम उवाच॥

इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् ।

अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत ॥ 10॥

किं नो विवदितेनेह किं नः क्लेशेन भारत ।

अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् ॥ 11॥

वैशम्पायन उवाच॥

इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः ।

मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत ॥ 12॥

सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा ।

स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् ॥ 13॥

क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप ।

सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ॥ 14॥

भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् ।

युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः ॥ 15॥

युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् ।

मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत ॥ 16॥

निवार्य तं महाबाहुं कोपसंरक्तलोचनम् ।

पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ॥ 17।

17 (774)

Karna said, 'We've never heard of such an act by any woman renowned for her beauty. When both the sons of Pandu and Dhritarashtra were filled with rage, Draupadi became their salvation. Indeed, the princess of Panchala acted like a boat for the sons of Pandu, who were drowning in an ocean of despair, bringing them safely to shore.'

Vaisampayana continued, 'Upon hearing Karna's words among the Kurus—that the sons of Pandu were saved by their wife—the furious Bhimasena, in great distress, said to Arjuna, 'O Dhananjaya, Devala has said that three lights reside in every person: offspring, actions, and knowledge, for from these three creations springs forth. When life fades, and the body is abandoned by loved ones, these three are all that remain. But this act of insult towards our wife has dimmed our light. How, Arjuna, can a child born of this insulted wife truly serve us?’

Arjuna replied, 'Noble people, O Bharata, do not dwell on the hurtful words of those beneath them. Respectable individuals, even when capable of retaliation, do not remember the wrongs of their enemies but instead cherish their good deeds.'

Bhima said, 'O king, should I strike down all these gathered enemies here without delay, or would it be better to uproot them outside this palace? What need is there for words or orders? I can defeat them all right now, and you could reign over the entire earth without any rivals. Saying this, Bhima, along with his younger brothers, looked around angrily like a lion among lesser creatures. But Arjuna, known for his noble deeds, tried to calm his elder brother with earnest words.

The powerful warrior was consumed by his rage, and the anger began to manifest from Vrikodara’s ears and other senses, releasing smoke, sparks, and flames. His face grew fearsome, with brows furrowed like the god of death during the end of the world. Then Yudhishthira held back the mighty hero, embracing him and urging, 'Do not be like this. Remain calm and collected.' Once he had soothed the strong warrior with wrathful eyes, the king approached his uncle Dhritarashtra, joining his hands in supplication.'

युधिष्ठिर उवाच॥

राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः ।

नित्यं हि स्थातुमिच्छामस्तव भारत शासने ॥ 1॥

धृतराष्ट्र उवाच॥

अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत ।

अनुज्ञाताः सहधनाः स्वराज्यमनुशासत ॥ 2॥

इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम् ।

धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् ॥ 3॥

वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर ।

विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता ॥ 4॥

यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत ।

नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते ॥ 5॥

न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् ।

विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥ 6॥

संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः ।

प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् ॥ 7॥

नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः ।

प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः ॥ 8॥

स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि ।

सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥ 9॥

तथाचरितमार्येण त्वयास्मिन्सत्समागमे ।

दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः ॥ 10॥

मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम् ।

उपस्थितं वृद्धमन्धं पितरं पश्य भारत ॥ 11॥

प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् ।

मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् ॥ 12॥

अशोच्याः कुरवो राजन्येषां त्वमनुशासिता ।

मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः ॥ 13॥

त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः ।

श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः ॥ 14॥

अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश ।

भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः ॥ 15॥

वैशम्पायन उवाच॥

इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः ।

कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह ॥ 16॥

ते रथान्मेघसङ्काशानास्थाय सह कृष्णया ।

प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् ॥ 17॥

17 (791)

Yudhishthira said, 'O king, you are our leader. Direct us in what we should do. O Bharata, we wish to always obey you.

Dhritarashtra replied, 'O Ajatasatru, may you be blessed. Go in peace and safety. At my command, go and rule your kingdom with your resources. And, my child, heed this counsel from an old man, this wise advice that is as nourishing as a good diet. O Yudhishthira, you understand the intricate path of righteousness. You are wise and humble, always respecting elders. Where there is intelligence, there is patience. Therefore, O Bharata, pursue peaceful strategies. The axe cuts wood, not stone. (You are receptive to counsel, unlike Duryodhana). The best among us do not dwell on the wrongs done by others; they focus only on the merits and avoid conflict themselves.

The righteous remember only the good deeds of their enemies, not the harm they may have inflicted. Good people perform kindness without expecting anything in return. O Yudhishthira, it is the worst of men who quarrel with harsh words; indifferent individuals merely respond when provoked. But those who are good and wise never linger on such words, indifferent as to whether they were spoken by their enemies. The righteous, being mindful of their own emotions, can empathize with others and thus choose to recall only the good actions and not the offenses of their adversaries.

You have acted just as noble men with admirable character do, who do not stray from the path of virtue, riches, joy, and salvation. Oh child, do not remember the harsh words of Duryodhana. Instead, look at your mother Gandhari and at me too if you wish to recall only the good things. Oh Bharata, behold me, your father, who is old and blind, yet still alive. It was for the sake of seeing our friends and understanding the strengths and weaknesses of my children that I, for political reasons, allowed this dice game to take place.

Oh king, those among the Kurus who have you as their ruler, along with the wise Vidura, who knows all learning as their advisor, have no reason to mourn. You possess virtue, Arjuna shows patience, Bhimasena displays strength, and the twins, the greatest of men, uphold respect for their elders. Blessed be you, O Ajatasatru. Return to Khandavaprastha, and foster brotherly love with your cousins. Keep your heart always focused on virtue."

 

इति श्री जयसंहिते  सभापर्वणि एकादशोऽध्यायः॥

 

Sabhāparva Chapter- 10

Sabhāparva Chapter- 12

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

Sabhāparva - Chapter-13

ādiparva Chapter-1