ādiparva ::Chapter-2

 

आदिपर्व - ādiparva

अध्यायः – 2 ::Chapter-2 

Shlokas

No. of Shlokas

मन्त्रिण ऊचुः।

ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्।

मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः॥ 1

ऋषेस्तस्य तु पुत्रोऽभूद्गति जातो महायशाः।

शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः॥ 2

ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह।

सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा॥ 3

सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा।

मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्॥ 4

वहन्तं राजशार्दूल स्कन्धेनानपकारिणम्।

तपस्विनमतीवाथ तं मुनिप्रवरं नृप॥ 5

जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्।

तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा॥ 6

शुभाचारं शुभकथं सुस्थितं तमलोलुपम्।

अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्।

शरण्यं सर्वभूतानां पित्रा विनिकृतं तव॥ 7

शशापाथ महातेजाः पितरं ते रुषान्वितः।

ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः॥ 8

स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह।

पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव॥ 9

अनागसि गुरौ यो मे मृतं सर्पवासृजत्।

तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति॥ 10

आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः।

सप्तरात्रादितः पापं पश्य मे तपसो बलम्॥ 11

इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्।

दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्॥ 12

स चापि मुनिशार्दूलः प्रेरयामास ते पितुः।

शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्॥ 13

आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः।

शप्तोऽसि मम पुत्रेण यत्तो भव महीपते॥ 14

तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति।

श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय॥ 15

यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्।

ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते॥ 16

राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत।

तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा॥ 17

तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्।

क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥ 18

काश्यप उवाच।

यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज।

तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै॥ 19

गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्।

मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति॥ 20

तक्षक उवाच।

किमर्थं तं मया दष्टं संजीवयितुमिच्छसि।

अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्॥ 21

न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम्।

इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्॥ 22

स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः।

काश्यपश्च ततो राजन्नजीवयत तं नगम्॥ 23

ततस्तं लोभयामास कामं ब्रूहीति तक्षकः।

स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः॥ 24

धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः।

तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा॥ 25

यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्।

गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ॥ 26

स एवमुक्तो नागेन काश्यपो द्विपदां वरः।

लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्॥ 27

तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः।

तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव॥ 28

प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना।

ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः॥ 29

एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम।

अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्॥ 30

श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम्।

अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम्॥ 31

जनमेजय उवाच।

अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ।

आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा॥ 32

यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै।

नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्॥ 33

चिन्तयामास पापात्मा मनसा पन्नगाधमः।

दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति॥ 34

तक्षकः संहतविषो लोके यास्यति हास्यताम्।

विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै॥ 35

भविष्यति ह्युपायेन यस्य दास्यामि यातनाम्।

एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने॥ 36

संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा।

श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्।

श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम्॥ 37

मन्त्रिण ऊचुः।

शृणु राजन्यथास्माकं येन तत्कथितं पुरा।

समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि॥ 38

तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव।

विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ॥ 39

न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ।

सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप॥ 40

द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः।

तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम्॥ 41

यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च।

एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत्।

श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्॥ 42

मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः।

पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे॥ 43

निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः।

मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः॥ 44

उवाच च महीपालो दुःखशोकसमन्वितः।

दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि॥ 45

मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः।

अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत्॥ 46

जनमेजय उवाच।

श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति।

निश्चितेयं मम मतिर्या च तां मे निबोधत।

अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने॥ 47

प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता।

शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्॥ 48

इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्।

यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम॥ 49

परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः।

काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च॥ 50

स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्।

संजिजीवयिषुं प्राप्तं राजानमपराजितम्॥ 51

महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः।

द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति॥ 52

उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्।

भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः॥ ॥ 53

53 (99)

'The ministers said, 'That king of kings, exhausted from hunger and effort, returned to his capital after placing a snake on the shoulders of that Muni. The Muni had a son named Sringin, born of a cow, renowned for his strength and passion, and known for his fierce temper. Every day, he paid respect to his teacher.

While returning home as instructed, he learned from a friend about the insult his father received from your parent. O noble king, he discovered that his father, who had done no wrong, stood still like a statue, bearing a dead snake on his shoulders. The Rishi insulted by your father was dedicated to severe penance, considered one of the greatest Munis, a master of desires, pure-hearted, and always engaged in remarkable deeds. His soul was enlightened through his ascetic practices, with his senses completely controlled. 

Both his conduct and words were admirable. He was content, free from greed, devoid of pettiness and envy. An elder who upheld the vow of silence and served as a refuge for all creatures in distress. 'Such was the Rishi insulted by your father. However, the Rishi's son, consumed with anger, cursed your father. Though young in years, he possessed the maturity of deep spiritual strength. Quickly touching water, he spoke fiercely, filled with spiritual fury, uttering these words directed at your father, 'Behold the might of my ascetic power!'

Guided by my words, the fierce snake Takshaka, filled with potent energy and deadly poison, will, in seven nights, strike down the wretch who has laid the dead snake upon my innocent father.' 

After saying this, he went to find his father. Once with his father, he disclosed the curse he had uttered. The revered sage sent a disciple named Gaurmukha, who was kind and virtuous, to your father. After resting briefly at the court, he reported to the king everything his master had said: 'O king, my son has cursed you. Takshaka will destroy you with his poison! Take care, O king.' 

Hearing these grave words, your father took all necessary precautions against the mighty snake Takshaka. When the seventh day arrived, a sage named Kasyapa aimed to visit the king. But Takshaka spotted Kasyapa and immediately confronted him, asking, 'Where are you rushing off to, and what’s your purpose?' 

Kasyapa replied, 'O holy one, I’m hurrying to king Parikshit, the finest of the Kurus. Today, he will be afflicted by Takshaka's poison. I am going to protect him, to ensure he doesn’t fall victim to your bite.'

Takshaka retorted, 'Why do you try to save the king from my bite? I am Takshaka! Witness the incredible might of my poison. You cannot revive him once I've bitten.' With that, Takshaka then struck a lord of the forest, a banyan tree, and as soon as it was bitten, it turned to ash. 

But Kasyapa, O king, revived him. Takshaka then tempted him, saying, 'What do you desire?' Kasyapa replied, 'I seek wealth.' Takshaka responded softly, 'O sinless one, take more wealth from me than what you expect from that king, and return!' Kasyapa, the greatest of men, accepted the wealth and made his way back. 

As Kasyapa returned, Takshaka, disguised, struck down your virtuous father, the greatest of kings, as he stayed in his palace, fully protected. After that, O greatest among men, you were installed on the throne. We have shared this harsh tale of what we witnessed. Hearing of your father’s downfall and the insult to Rishi Utanka, consider what should happen next! 

King Janamejaya, the punisher of foes, spoke to all his ministers. 'When did you learn of what happened to that banyan tree burned by Takshaka, which Kasyapa miraculously revived? My father must not have died, as his poison could have been countered by Kasyapa’s spells. That wicked snake thought that if Kasyapa brought the king back to life, he would be ridiculed for failing to neutralize his poison. So, he calmed the Brahmana down. However, I have a plan to punish him. I want to know what you witnessed or heard in the deep forest—Takshaka's words and Kasyapa's responses. Once I know, I'll devise a way to eliminate the snake clan.' 

The ministers said, 'Listen, O king, to the tale of the meeting between the greatest Brahmana and the prince of snakes in the forest. A man climbed a tree with dry branches to gather fuel for a sacrifice. He went unnoticed by both the snake and the Brahmana. Sadly, he was turned to ashes along with the tree. 

Yet, O king of kings, the Brahmana brought them back to life by his power. This man, a servant of the Brahmana, came to us and shared everything that transpired between Takshaka and the Brahmana. Thus, we have shared all we have seen and heard, O king. Now, as your loyal ministers, we ask you to determine what should come next.' 

King Janamejaya listened to his ministers, filled with grief, and began to weep. The king squeezed his hands, gasped heavily, shed tears, and shouted in anguish. Overcome with sorrow, shedding many tears, and as he touched the water in a ceremonial way, he spoke. After a moment of deep thought, as if deciding on something important, the furious king turned to his ministers and declared, 

'I have heard your account of my father's journey to the heavens. Understand now my firm resolve: there shall be no delay in avenging the wrong done by that wretched Takshaka who killed my father. He burned my father, using Sringin as merely an excuse. Out of malice, he caused Kasyapa to return. If that Brahmana had been present, my father would surely have survived. What would he have lost if the king had been revived through Kasyapa's grace and the efforts of his ministers?' 

Due to a misunderstanding of my anger, he stopped Kasyapa, the great Brahmana, who he could not overcome, from approaching my father to bring him back to life. The cowardly Takshaka committed a grave offense by bribing that Brahmana to prevent the king's revival. Now, I must take revenge on my father's foe for my own sake, along with Rishi Utanka and all of you.

 

इति श्री जयसंहिते आदिपर्वणि द्वितीयोऽध्यायः॥

 

Ādiparva Chapter-1

Ādiparva Chapter-3


Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13