Jayaparva Chapter - 4

 

जयपर्व - Jayaparva

अध्यायः – 4  ::Chapter-4

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् ।

पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम् ॥ 1॥

ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् ।

अभिगम्य महाप्राज्ञः सञ्जयो वाक्यमब्रवीत् ॥ 2॥

किं शोचसि महाराज नास्ति शोके सहायता ।

अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते ॥

निर्जनेयं वसुमती शून्या सम्प्रति केवला ॥ 3॥

नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः ।

सहितास्तव पुत्रेण सर्वे वै निधनं गताः ॥ 4॥

पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा ।

गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय ॥ 5॥

तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः ।

पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ॥ 6॥

धृतराष्ट्र उवाच॥

हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः ।

दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम् ॥ 7॥

किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै ।

लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः ॥ 8॥

सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम ।

अलं वैरेण ते राजन्पुत्रः सङ्गृह्यतामिति ॥

तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः ॥ 9।

वैशम्पायन उवाच॥

एवमाश्वासितस्तेन सञ्जयेन महात्मना ।

विदुरो भूय एवाह बुद्धिपूर्वं परन्तप ॥ 10॥

अयुध्यमानो म्रियते युध्यमानश्च जीवति ।

कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥ 11॥

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।

स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥ 12॥

क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः ।

वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः ॥ 13॥

एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् ।

शोकविप्रहतज्ञानो यानमेवान्वपद्यत ॥ 14

गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता ।

सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् ॥ 15

ताः समासाद्य राजानं भृशं शोकसमन्विताः ।

आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः ॥ 16॥

प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च ।

एकवस्त्रधरा नार्यः परिपेतुरनाथवत् ॥ 17॥

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः ।

निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति ॥ 18॥

हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः ।

शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात् ॥ 19॥

सोऽभ्ययात्पुत्रशोकार्तः पुत्रशोकपरिप्लुतम् ।

शोचमानो महाराज भ्रातृभिः सहितस्तदा ॥ 20॥

अन्वीयमानो वीरेण दाशार्हेण महात्मना ।

युयुधानेन च तथा तथैव च युयुत्सुना ॥ 21॥

तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता ।

सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः ॥ 22॥

ततोऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः ।

न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः ॥ 23॥

तमात्मजान्तकरणं पिता पुत्रवधार्दितः ।

अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे ॥ 24॥

ततः स भीमं च धनञ्जयं च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।

पस्पर्श गात्रैः प्ररुदन्सुगात्रा;नाश्वास्य कल्याणमुवाच चैनान् ॥ 25॥

धृतराष्ट्र उवाच॥

येऽत्रानाथा जनस्यास्य सनाथा ये च भारत ।

कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ॥ 26॥

वैशम्पायन उवाच॥

एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः ।

आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम् ॥ 24॥

विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् ।

इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः ॥ 28॥

भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशः ।

यथा चानाथवत्किञ्चिच्छरीरं न विनश्यति ॥ 29॥

शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः ।

सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ॥ 30॥

चन्दनागुरुकाष्ठानि तथा कालीयकान्युत ।

घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ॥ 31॥

समाहृत्य महार्हाणि दारूणां चैव सञ्चयान् ।

रथांश्च मृदितांस्तत्र नानाप्रहरणानि च ॥ 32॥

चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् ।

दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा ॥ 33॥

कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः ।

धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ॥ 34॥

34 (271)

Vaishampayana said, "After losing his hundred sons, King Dhritarashtra, weighed down by sorrow, dispirited, and like a tree stripped bare, was consumed by anxiety and rendered speechless. Sanjaya, wise as he was, approached the king and said, 'Why do you grieve, O king? Grief serves no purpose now. Eighteen divisions of warriors have been slain! The earth is desolate, nearly empty! Kings from various lands, allied with your son in battle, have all perished. Now, let the funeral rites for your fathers, sons, grandsons, relatives, friends, and teachers be performed properly.'" 

Vaishampayana continued, "Bereft of sons, advisors, and all his friends, the powerful King Dhritarashtra suddenly collapsed to the ground like a tree uprooted by a storm." 

Dhritarashtra said, "Having lost my sons, advisors, and all my friends, I am doomed to wander the earth in sorrow. Why should I cling to life now, bereft of family and friends, resembling a wing-clipped bird, and burdened by old age? Krishna advised me for my own good, saying, 'End the fighting, O king! Let your son take the whole kingdom! Just give five villages to the Pandavas!' Fool that I was, for not heeding that advice!" 

As King Dhritarashtra wallowed in sorrow, Sanjaya spoke to ease his pain: 'Your fondness for your son led you to indulge Duryodhana, and now you face the consequences. But you must not succumb to grief. Your sons fell into the blazing fire of battle like insects. Do not mourn them now, for they have been consumed by the enemy's fiery arrows.' Thus, the noble Sanjaya comforted the king. Then, Vidura, wise and discerning, addressed the king again: 'Why should warriors not fight? Cowards may escape with their lives, but when destiny calls, no one can evade it. Not even sacrifices, penances, or learning can grant one passage to heaven so swift as that earned by heroes fallen in battle.' 

The king commanded, 'Bring Gandhari here at once, along with all the Bharata women. Fetch Kunti too, and all the other ladies with her.' Having spoken to the dutiful Vidura, Dhritarashtra, his senses clouded by grief, climbed into his chariot. 

Then Gandhari, overwhelmed by the loss of her sons, arrived with Kunti and the other royal women, summoned by her lord to the place where he awaited her. Gripped by sorrow, they met, weeping and wailing loudly. Their beautiful hair disheveled, their ornaments discarded, dressed only in simple garments, these women moved with utter misery. Surrounded by thousands of grieving women, the king, forlorn and heavy-hearted, left the city and hastened towards the battlefield.' 

After the warriors were slain, just King Yudhishthira learned that his uncle Dhritarashtra had left Hastinapura. Burdened by his sons' deaths, Yudhishthira, along with his brothers, went to meet his uncle, overwhelmed by sorrow for the hundred sons lost. Kunti's son was followed by the noble Krishna of the Dasharha clan, Yuyudhana, and Yuyutsu. Princess Draupadi, consumed by grief, and her attendant Pancala ladies, sorrowfully followed her lord. They greeted their sire according to custom—those Pandavas, slayers of their enemies—each announcing his name. Dhritarashtra, deeply grieving his sons' slaughter, reluctantly embraced Pandu's eldest son, the cause of that slaughter. Then, the old king embraced the mighty Bhima, Dhananjaya, and Madri’s twin sons—those great men—wept, comforted them, and offered his blessings. 

Dhritarashtra spoke, 'It is right that our people cremate, with proper rituals, the bodies of all who have fallen, both friend and foe alike.' 

Vaishampayana continued, 'Hearing this, the wise Yudhishthira, son of Kunti, instructed Sudharma (the Kauravas' priest), Dhaumya, Sanjaya the charioteer, the wise Vidura, Yuyutsu of Kuru's lineage, all his servants led by Indrasena, and all the other charioteers present, saying, "Ensure proper funeral rites for the slain, who number in the thousands, so none are neglected!" Obeying King Yudhishthira's just command, Vidura, Sanjaya, Sudharma, Dhaumya, Indrasena, and others gathered sandalwood, aloe wood, clarified butter, oils, perfumes, costly silks, various cloths, large amounts of dry wood, broken chariots, and diverse weapons. They meticulously built and lit funeral pyres, then carefully cremated the slain kings in the correct order with appropriate rituals. After ensuring these final rites, King Yudhishthira of the Kurus, with Dhritarashtra at the forefront, proceeded toward the river Ganga.'

वैशम्पायन उवाच॥

अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः ।

कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः ॥ 1

अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् ॥

एवं नातिमहान्कालः स तेषामभ्यवर्तत ॥ 2॥

कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा ।

महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम् ॥ 3॥

भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन ।

सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम् ॥ 4॥

ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः ।

धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् ॥ 5॥

स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् ।

अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह ॥ 6॥

एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् ।

उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ॥ 7॥

वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय ।

जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥ 8॥

स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः ।

शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥ 9॥

हृष्टानां सिंहनादेन जनानां तत्र निस्वनः ।

आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ॥ 10॥

ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा ।

युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ॥ 11॥

ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम् ।

क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः ॥ 12॥

पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् ।

सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ॥ 13॥

ततः कृष्णं समासाद्य कुन्ती राजसुता तदा ।

प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥ 14॥

यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो ।

अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥ 15॥

त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन ।

अहं सञ्जीवयिष्यामि मृतं जातमिति प्रभो ॥ 16॥

सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ ।

उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥ 17॥

सा तथा दूयमानेन हृदयेन तपस्विनी ।

दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ॥18

वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये ।

द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ॥ 19॥

सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण ।

प्राणांस्त्यक्ष्यामि गोविन्द नायं सञ्जीवते यदि ॥20

वासुदेव उवाच॥

न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति ।

एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम् ॥ 21॥

नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन ।

न च युद्धे परावृत्तस्तथा सञ्जीवतामयम् ॥ 22॥

यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः ।

अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ॥ 23॥

यथाहं नाभिजानामि विजयेन कदाचन ।

विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ॥ 24॥

यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ ।

तथा मृतः शिशुरयं जीवतामभिमन्युजः ॥ 25॥

यथा कंसश्च केशी च धर्मेण निहतौ मया ।

तेन सत्येन बालोऽयं पुनरुज्जीवतामिह ॥ 26॥

इत्युक्तो वासुदेवेन स बालो भरतर्षभ ।

शनैः शनैर्महाराज प्रास्पन्दत सचेतनः ॥ 27॥

ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ॥

तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः ।

पितुस्तव महाराज सत्यसन्धो जनार्दनः ॥ 28॥

परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः ।

परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ॥ 29॥

वैशम्पायन उवाच।

एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते।

कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत॥ 30

सौतिरुवाच।

एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः।

विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ॥ 31

ततः समापयामासुः कर्म तत्तस्य याजकाः।

आस्तिकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान्॥ 32

ततो द्विजातीन्सर्वास्तान्दक्षिणाभिरतोषयत्।

पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम्॥ 33

विसर्जयित्वा विप्रांस्तान्राजाऽपि जनमेजयः।

हृष्टस्तक्षशिलायाः स पुनरायाद्गचाह्वयम्॥ 34

फलश्रुति:

अनागतश्च मोक्षश्च कृष्णद्वैपायनः प्रभुः।

संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया॥

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।

यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रिचित्॥

जयो नामेतिहासोऽयं श्रोतव्यो जयमिच्छता।

राज्ञा राजसुतैश्चैव गर्भिण्या चैव योषिता॥

34 (305)

Vaisampayana said, ‘And that monarch Yudhishthira after performing the obsequial ceremonies of his departed friends, and honouring the Brahmanas and Devas (gods), brought the kingdom of the earth with its girdle of oceans, under his sway. And the Pandavas then in consequence of the death of Bhishma, were engaged in performing his funeral ceremonies. And their time, while thus engaged, seemed too long in passing and performing the last rites to the mortal remains of Bhishma, Karna and other foremost Kauravas, they gave away large presents to Brahmanas. And then the foremost descendant of Kuru again performed with Dhritarashtra the funeral rites (of the heroes slain in battle), and having given away immense wealth to the Brahmanas, the Pandava chief with Dhritarashtra in advance, made this entry into the city of Hastina Nagar, and consoling his lordly uncle, possessed of eyes of wisdom, that virtuous prince continued to administer the earth with his brothers. 

'Meanwhile, Vasudeva of great energy accompanied by the Vrishnis, came to Hastinapura. It was while the Vrishni heroes, O Janamejaya, were residing in the Kuru city, O king, that thy sire, that slayer of hostile heroes, was born. The royal Parikshit, O monarch, afflicted by the Brahma weapon (of Aswatthaman), upon coming out of the womb, lay still and motionless, for life he had not. With great haste Krishna, his senses and mind considerably affected, with Yuyudhana in his company, entered the inner apartments of the palace. Meeting Krishna, Kunti, that daughter of the Bhoja race, said unto him ‘O Yadava hero, O puissant one, this child of thy sister's son, has come out of the womb, slain by Aswatthaman. O Kesava, do thou revive him. O delighter of the Yadavas, even this was vowed by thee, O puissant one, when Aswatthaman had inspired the blade of grass into a Brahma-weapon of mighty energy. Indeed, O Kesava, thy words were even these, I shall revive that child if he comes out of the womb dead.--That child, O son, has been born dead. Behold him, O foremost of men. It behoveth thee, O Madhava, to rescue Uttara and Subhadra and Draupadi and myself,’ 

Uttara, the helpless lady, with heart agitated by grief, beholding Govinda coming, indulged in these lamentations; ‘ Do thou revive this child of mine that has been consumed by the weapon of Drona's son. Surely, O Govinda, I shall cast off my life-breaths if this child does not revive. ‘

Then Krishna, said these words in the hearing of the whole universe,--'O Uttara, I never utter an untruth. My words will prove true. I shall revive this child in the presence of all creatures. Never before have I uttered an untruth even in jest. Never have I turned back from battle. (By the merit of those acts) let this child revive! As righteousness is dear to me, as Brahmanas are specially dear to me, (by the merit of that disposition of mine) let Abhimanyu's son, who is born dead, revive! Never hath a misunderstanding arisen between me and my friend Vijaya. Let this dead child revive by that truth! As truth and righteousness are always established in me, let this dead child of Abhimanyu revive (by the merit of these)! As Kansa and Kesi have been righteously slain by me, let this child revive today by that truth!' After these words were uttered by Vasudeva, that child, O foremost one of Bharata's race, became animate and began gradually to move, O monarch.' 

Janardana and other Vrishni warriors gave presents to the child.  Krishna bestowed a name on the infant 'Since this child of Abhimanyu has been born at a time when this race has become nearly extinct, let his name be Parikshit!' 

I have now told thee, O thou of great splendour, everything about the acts, O Bharata, of both the Kurus and the Pandavas. 

Hearing this, ye foremost of regenerate ones, at the intervals of sacrificial rites, king Janamejaya became filled with wonder. The sacrificial priests then finished the rites that remained to be gone through. Astika, having rescued the snakes (from fiery death), became filled with joy. King Janamejaya then gratified all the Brahmanas with copious presents. Thus worshipped by the king, they returned to their respective abodes. Having dismissed those learned Brahmanas, king Janamejaya came back from Takshasila to Hastinapura. 

Phalaśruti

Ṛṣi Kṛṣṇadvaipāyana, a wise and self-realised one, composed Bharata (Jayasaṃhita), moved by the desire of aiding future generations,in the cause of righteousness. That which appears here (in Bharata) appears elsewhere. That which does not appear here appears nowhere else.

This history is known by the name of Jaya (victory). It should be heard by everyone desirous of Victory (in all aspects). It should be read by Brahmanas, by kings, and by pregnant women.

 

इति श्री जयसंहिते  जयपर्वणि चतुर्थोऽद्यायः॥

 

Jayaparva Chapter- 3

Jayasaṃhita Introduction

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13