Jayaparva Chapter - 3

 

जयपर्व - Jayaparva

अध्यायः – 3  ::Chapter-3

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः ।

अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ॥ 1॥

तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः ।

पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः ॥ 2॥

तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः ।

भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ 3॥

लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा ।

जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः ॥ 4॥

तच्छोकजं दुःखमपारयन्ती; कथं भविष्यत्युचिता सुखानाम् ।

पुत्रक्षयभ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन ॥ 5॥

इत्येवमार्तः परिदेवयन्स; राजा कुरूणां नकुलं बभाषे ।

गच्छानयैनामिह मन्दभाग्यां; समातृपक्षामिति राजपुत्रीम् ॥ 6॥

माद्रीसुतस्तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः ।

ययौ रथेनालयमाशु देव्याः; पाञ्चालराजस्य च यत्र दाराः ॥ 7॥

ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा ।

नकुलः कृष्णया सार्धमुपायात्परमार्तया ॥ 8॥

रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत् ॥

दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम् ।

आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै ॥ 9॥

तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे ।

ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम् ॥ 10॥

इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः ।

न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ॥ 11॥

एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् ।

युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ॥ 12॥

द्रौपद्युवाच॥

द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः ।

निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम् ॥

राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः ॥ 13॥

वैशम्पायन उवाच॥

तस्या बहुविधं दुःखान्निशम्य परिदेवितम् ।

नामर्षयत कौन्तेयो भीमसेनो महाबलः ॥ 14॥

स काञ्चनविचित्राङ्गमारुरोह महारथम् ।

आदाय रुचिरं चित्रं समार्गणगुणं धनुः ॥ 15॥

नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः ।

विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ॥ 16॥

तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः ।

अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ 17॥

एष पाण्डव ते भ्राता पुत्रशोकमपारयन् ।

जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः ॥ 18॥

भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ ।

तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे ॥ 19॥

यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः ।

अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि ॥ 20॥

अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् ।

अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः ॥ 21॥

ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ ।

भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः ॥ 22॥

क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् ।

नाशक्नुवन्वारयितुं समेत्यापि महारथाः ॥ 23॥

स ददर्श महात्मानमुदकान्ते यशस्विनम् ।

कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ॥ 24॥

तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् ।

रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके ॥ 25॥

तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः ।

भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 26॥

स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् ।

भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ ॥

व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत ॥ 27॥

स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत् ।

जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना ॥

स तामापदमासाद्य दिव्यमस्त्रमुदीरयत् ॥ 28॥

अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान् ।

अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः ॥ 29॥

 29 (200)

Vaishampayana said, "As dawn broke, Dhrishtadyumna's driver brought news to King Yudhishthira of the terrible carnage inflicted during the night's sleep. Upon hearing this dreadful report, Yudhishthira, Kunti's son, renowned for his resilience, collapsed to the ground, overwhelmed by the loss of his sons. Satyaki rushed forward to embrace and support the king, while Bhimasena, Arjuna, and the Madri twins extended their comforting arms. Regaining his composure, Kunti's son lamented, his words choked with sorrow: 'We conquered the enemy, only to be defeated ourselves in the end! How will Draupadi bear such grief, she who deserves only happiness? The slaughter of her sons and brothers will sear her like fire.' 

Overcome with grief, the Kuru king instructed Nakula: 'Go and bring the unfortunate princess Draupadi here, along with her maternal kin.' Nakula, swift in his duties, arrived in his radiant chariot, accompanied by the deeply distressed princess Krishna. Draupadi, addressing Yudhishthira and his brothers, exclaimed, 'By good fortune, O monarch, you have gained the whole earth, only to enjoy it after the slaughter of your valiant sons, fulfilling kshatriya duties. If you do not make Drona's son pay for his heinous act, if you do not unleash your might in battle and take the life of that vile wretch and his followers, then hear me, Pandavas, I shall begin my fast unto death here and now!'" 

Having spoken, the distressed Krishnaa, Yajnasena's daughter, sat beside Yudhishthira, the eldest Pandava king. She declared, 'I hear Drona's son was born with a gem on his forehead. I vow to possess that gem, taken after that vile wretch's defeat and death in battle. Placing that gem on your brow, O King, only then can I bear to live. This is my firm resolve!' 

Overwhelmed by her desperate pleas, Kunti's mighty son, Bhimasena, could no longer bear it. He ascended his grand, gold-decked chariot, seized his magnificent bow with a nocked arrow, and with Nakula as his charioteer, set forth to slay Drona's son, drawing his bow taut, urging his horses forward without pause. After the unstoppable Bhimasena departed, that Yadu bull, with lotus-petal eyes, turned to Yudhishthira, saying, 'O son of Pandu, your brother, heartbroken by his sons' deaths, goes alone to battle, intent on killing Drona's son. O Bharata bull, Bhima is dearest of all to you! Seeing him rush into such great peril, why do you remain idle? The Brahmashira weapon, taught by Drona to his son, can consume the entire world!'

Then, the supreme archer, Hrishikesha, climbed into the chariot, followed by Arjuna, famed for his unstoppable deeds, and Yudhishthira, the Kuru king. Speeding onward, they caught up with the powerful archer Bhimasena, whom they had been following. Despite encountering Bhima, those great warriors couldn't halt Kunti's son, as he advanced furiously, consumed by rage, towards the enemy. Bhima saw the noble, illustrious, dark-skinned Vyasa, born on an island, seated by the water's edge among many rishis. He also spotted Drona's wicked son, covered in dust, wearing a kusha grass loincloth and smeared with ghee, sitting beside them.

The mighty-armed Bhimasena, Kunti's son, raised his bow, nocked an arrow, and charged at Ashvatthama, shouting, 'Stop, wait!' Seeing the fearsome archer advancing with his bow and the two brothers in Janardana's chariot, Drona's son was greatly alarmed, believing his end was near. Unyielding in spirit, he recalled the potent weapon he had received from his father. He seized a blade of grass with his left hand. In dire straits, he infused the grass with mantras, transforming it into a powerful celestial weapon Brahmashira. Unable to endure the Pandavas' arrows and the presence of those wielding divine arms, he angrily declared, 'For the annihilation of the Pandavas!' With these words, the valiant Drona's son released the weapon, meant to overwhelm all the worlds.

वैशम्पायन उवाच॥

इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः ।

द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत ॥ 1॥

अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते ।

द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव ॥ 2॥

भ्रातॄणामात्मनश्चैव परित्राणाय भारत ।

विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् ॥ 3॥

केशवेनैवमुक्तस्तु पाण्डवः परवीरहा ।

अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः ॥ 4॥

पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने ।

भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः ॥ 5॥

देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः ।

उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् ॥ 6॥

ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना ।

प्रजज्वाल महार्चिष्मद्युगान्तानलसंनिभम् ॥ 7॥

तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः ।

प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् ॥ 8॥

व्यास उवाच॥

नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः ।

नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन ॥9

अर्जुन उवाच॥

उवाच भरतश्रेष्ठ तावृषी प्राञ्जलिस्तदा।

प्रयुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया ॥ 10॥

संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः ।

पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा ॥ 11॥

विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे ।

न शक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः ॥ 12॥

ब्रह्मतेजोभवं तद्धि विसृष्टमकृतात्मना ।

न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते ॥ 13॥

अचीर्णब्रह्मचर्यो यः सृष्ट्वावर्तयते पुनः ।

तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति ॥ 14॥

अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे ।

द्रौणिर्दीनमना राजन्द्वैपायनमभाषत ॥ 15॥

उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना ।

मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने ॥ 16॥

अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता ।

मिथ्याचारेण भगवन्भीमसेनेन संयुगे ॥ 17॥

कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा ।

वधमाशास्य पार्थानां मयास्त्रं सृजता रणे ॥ 18॥

व्यास उवाच॥

अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः ।

उत्सृष्टवान्न रोषेण न वधाय तवाहवे ॥ 19॥

अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता ।

विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् ॥ 20॥

ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव ।

क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः ॥ 21॥

अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते ।

समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति ॥ 22॥

एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः ।

न विहन्त्येतदस्त्रं ते प्रजाहितचिकीर्षया ॥ 23॥

मणिं चैतं प्रयच्छैभ्यो यस्ते शिरसि तिष्ठति ।

एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः ॥ 24॥

द्रौणिरुवाच॥

पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् ।

अवाप्तानीह तेभ्योऽयं मणिर्मम विशिष्यते ॥ 25॥

यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् ।

अयं मणिरयं चाहमिषीका निपतिष्यति ॥ ॥

गर्भेषु पाण्डवेयानाममोघं चैतदुद्यतम् ॥ 26॥

व्यास उवाच॥

एवं कुरु न चान्या ते बुद्धिः कार्या कदाचन ।

गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम ॥ 27॥

वैशम्पायन उवाच॥

ततः परममस्त्रं तदश्वत्थामा भृशातुरः ।

द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह ॥ 28॥

28 (228)

Vaishampayana said, "Right away, Krishna realized Drona's son’s plan. He told Arjuna, 'Arjuna,  now is the time to use that divine weapon Brahmashira you remember, taught to you by Drona. To protect yourself and your brothers, Bharata, fire that weapon in this battle that can stop all others.' 

Keshava's words spurred Arjuna, the vanquisher of enemies, to swiftly get off his chariot, bow in hand with an arrow ready. Gently wishing well to the teacher’s son and himself, and all his brothers, that destroyer of foes bowed to the gods and his elders, then released his weapon, thinking of the world’s good and saying, 'May Ashvatthama's weapon be countered by this one!' The weapon shot by Arjuna, wielder of Gandiva flared up intensely, like the fire that ends an age. Likewise, Drona's son’s weapon, full of fierce power, blazed horribly within a massive ball of fire. 

Vyasa said, 'Great chariot warriors of old, skilled in many weapons, never used such a weapon against humans.'” 

Arjuna, clasping his hands, spoke to Rishi Vyasa: 'I unleashed this weapon, declaring, "May it negate the enemy’s attack!" If I now retract this powerful weapon, Drona's sinful son will undoubtedly destroy us all with his weapon’s energy. You are like god! Please find a way to ensure our safety and the safety of all three worlds!' 

Having spoken, Arjuna withdrew his weapon. Withdrawing such a weapon is immensely difficult, even for the gods. Except for the son of Pandu, no one, not even Indra himself, could retract that potent weapon once launched. That weapon originated from Brahma's energy. Only one with a pure soul, leading a life of celibacy, can recall it once it is released. 

Drona's son, unable to withdraw his devastating weapon in battle, disheartened, said to Rishi Vyasa, 'Facing grave danger and seeking to protect my life, I released this weapon, fearing Bhimasena, O sage! This deceitful Bhimasena acted sinfully, O holy one, when he killed Dhritarashtra's son in battle! Therefore, with my impure soul, I launched this weapon. I am unable to withdraw it now.' 

Vyasa said, "Arjuna, son of Pritha, knew the brahmashira weapon. He didn't fire it out of anger or to kill you in battle. He used it only to counteract your weapon and then withdrew it. Despite learning the brahmastra from your father, the mighty Arjuna upheld his duty as a warrior. The area where one brahmashira is countered by another faces a twelve-year drought, as no rain falls there. That's why the powerful Arjuna, wanting to protect all living beings, refrained from using his weapon to nullify yours. Give him the gem from your forehead. In exchange, the Pandavas will spare your life!" 

Ashwatthama replied, "This gem is worth more than all the wealth the Pandavas and Kauravas ever possessed. Nevertheless, I'll do as you say. Here's the gem, and here I am. But this blade of grass (now a fatal weapon) will strike the wombs of the Pandava women. Once released, this weapon is unstoppable. I can't withdraw it, so I'll direct it there. I will obey your other commands, O holy one." 

Vyasa then advised, "Do this. But have no other purpose, blameless one! Direct the weapon at the Pandava women's wombs, and then stop yourself."

Vaishampayana continued, "Hearing Vyasa's words, Drona's son hurled the weapon towards the Pandava women's wombs"."

वासुदेव उवाच॥

अमोघः परमास्त्रस्य पातस्तस्य भविष्यति ।

स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति ॥ 1॥

वैशम्पायन उवाच॥

प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् ।

जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् ॥ 2॥

द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः ।

द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् ॥ 3॥

ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः ।

प्रददौ तु मणिं दिव्यं वचनं चेदमब्रवीत् ॥ 4॥

अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते ।

उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर ॥ ॥

जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च ॥5 ॥

यशोऽस्य पातितं देवि शरीरं त्ववशेषितम् ।

वियोजितश्च मणिना न्यासितश्चायुधं भुवि ॥ 6॥

द्रौपद्युवाच॥

केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम ।

शिरस्येतं मणिं राजा प्रतिबध्नातु भारत ॥ 7॥

वैशम्पायन उवाच॥

तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा ।

गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि ॥ 8॥

ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः ।

शुशुभे स महाराजः सचन्द्र इव पर्वतः ॥ 9॥

9 (237)

Krishna declared, "This powerful weapon will not strike in vain. It will kill the unborn child. Yet, though dead, it shall be reborn and live a long life!" 

Vaishampayana continued, "Drona's son, having surrendered his gem to the noble Pandavas, sadly retreated into the forest before their very eyes. Taking the gem that Ashvatthama was born with, the Pandavas swiftly returned to the wise Draupadi, who was observing her vow of fast unto death."

Then, the mighty Bhimasena, at the king's command, presented the celestial gem to her and spoke: "This gem is yours, O gracious lady. The one who murdered your sons has been defeated. Arise, cast off your sorrow, and remember the duties of a warrior woman. Though we conquered Drona's son, we spared his life out of respect for his Brahman blood and our deceased teacher. His honour is gone, O goddess, only his body remains! Stripped of his gem and weapons, he is now powerless on this earth"!"

Draupadi declared, "My only wish is to settle the score for the wrong we've suffered. The teacher's son deserves my respect, just like the teacher himself. O Bharata, may the king keep this jewel and wear it on his head!" At Draupadi's request, the Yudhisthira took the gem and placed it on his head, seeing it as a gift from their guru. Wearing that excellent and celestial gem atop his head, the powerful king shone brilliantly, like a mountain crowned by the moon. Despite her grief over her sons' deaths, Princess Draupadi, strong in spirit, abandoned her vow of vengeance.

 

इति श्री जयसंहिते  जयपर्वणि तृतीयोऽध्यायः॥

 

Jayaparva Chapter- 2

Jayaparva Chapter- 4

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13