Jayaparva Chapter -1 (Eighteenth day war – Part-1) – Shalya killed

 

श्री जयसंहित – Śrī Jayasamhita

जयपर्व – Jayaparva (अष्टादश दिवसीय युद्धम् - भाग- १) – शल्य वध:

अध्यायः – 1  ::Chapter-1 (Eighteenth day war – Part-1) – Shalya killed

Shlokas

No. of Shlokas

द्रौणिरुवाच॥

अयं कुलेन वीर्येण तेजसा यशसा श्रिया ।

सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः ॥ 1॥

तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः ।

परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे ॥ 2॥

युद्धाय च मतिं चक्रूरावेशं च परं ययुः ॥

ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् ॥3।

उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे ॥ ॥

अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल ॥4।

यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः ॥ ॥

स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे ॥5।

रणं च याते भवति पाण्डवा मन्दचेतसः ॥

भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः ॥ 6॥

शल्य उवाच॥

यत्तु मां मन्यसे राजन्कुरुराज करोमि तत् ।

त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च ॥ 7॥

सञ्जय उवाच॥

ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः ।

पुनरभ्यद्रवन्पार्थान्वेगेन महता रणे ॥ 8॥

ततः समभवद्युद्धं संसक्तं तत्र तत्र ह ।

तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ॥ 9॥

वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः ।

अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ॥ 10॥

ततः पौरुषमास्थाय मद्रराजमपीडयत् ॥

जयो वास्तु वधो वेति कृतबुद्धिर्महारथः ॥ 11।

युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः ।

स्वयं सञ्चोदयन्नश्वान्दन्तवर्णान्मनोजवान् ॥ 12॥

तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे ।

पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ॥ 13॥

विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना ।

चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ॥ 14॥

यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः ।

शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ॥ 15॥

तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे भीमकर्मणः ।

वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ॥ 16॥

पुष्पिताविव रेजाते वने शल्मलिकिंशुका ।

दीप्यमानौ महात्मानौ प्राणयोर्युद्धदुर्मदौ ॥ 17॥

दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् ।

हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् ॥ 18॥

शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् ।

इतीव निश्चयो नाभूद्योधानां तत्र भारत ॥ 19॥

प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः ।

ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे ॥ 20।

धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत ॥ ॥

सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः ॥21 ।

अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ॥ ॥

अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः ॥ 22।

द्वाभ्यामथ शिताग्राभ्यामुभौ च पार्ष्णिसारथी ॥

ततोऽस्य दीप्यमानेन पीतेन निशितेन च ॥ 23।

प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम् ॥

ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिंदम ॥ 24॥

स्थित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ॥

विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् ॥ 25।

25

Ashvatthama suggested, "Let Shalya lead our army. In lineage, strength, vigor, renown, appearance, and every other virtue, he excels." After Drona's son spoke, all the kings stood, encircling Shalya, and hailed him. Ready for battle, they were elated. Duryodhana, stepping down from his chariot, clasped his hands and addressed Shalya, a warrior rivaling Drona and Bhishma, who was on his chariot: "O loyal friend, the moment has arrived when wise men assess those who appear as friends, distinguishing true allies from others. Valiant as you are, lead our army as general. Your advance will dishearten the Pandavas and their allies, and demoralize the Panchalas." 

Shalya replied, "O king of the Kurus, I will fulfill your request. Everything I possess—my life, my kingdom, my wealth—is yours to command." 

Then, O lord, your troops, spearheaded by Shalya, charged the Parthas with renewed ferocity. The battle resumed between both sides; none among warriors of either side ever faltered. As the Madras ruler was decimating your forces, Yudhishthira, the righteous son of Pandu, was consumed by fury. Trusting his strength, that great warrior began to strike the Madras ruler, intent on victory or death. 

Then Yudhishthira, fueled by rage, charged at the Madras ruler, driving his steeds, white as ivory and swift as thought. We witnessed something extraordinary in Yudhishthira, Kunti's son, for though gentle, he became exceptionally fierce. 

With eyes wide and body shaking with fury, Kunti’s son sliced through enemy warriors, hundreds and thousands, with his keen arrows. Those soldiers faced by the eldest Pandava fell as mountain peaks shattered by thunder, O King. Felling chariots, steeds, drivers, and banners, and casting chariot warriors down in droves, Yudhishthira, unaided, raged like a mighty wind tearing through clouds. Witnessing this hero’s terrifying feats, your warriors were overcome with fear. Yet, Shalya advanced against him. Watching the two, soldiers couldn’t tell who would triumph. Whether Pritha’s son would rule the Earth after slaying Shalya, or whether Shalya, having killed Pandu’s son, would give the Earth to Duryodhana, remained unsure, O Bharata, to the warriors present. 

King Yudhishthira, in that battle, positioned his foes to his right. Shalya then unleashed a hundred arrows at Yudhishthira. He severed Yudhishthira’s bow with another piercing arrow. Seizing a new bow, Yudhishthira struck Shalya with three hundred arrows and sheared off his foe’s bow with a razor-edged arrow. Pandu's son then killed his adversary's four steeds with straight shots. With two more sharp arrows, he struck and slew the two chariot drivers, or 'Parshni drivers' of Shalya. Then, with a blazing, well-aimed, sharp arrow, he severed Shalya's standard flying before him. Then, O subduer of enemies, Duryodhana’s army shattered. Halting, the king of Madras mounted another fully equipped chariot.

सञ्जय उवाच॥

अथान्यद्धनुरादाय बलवद्वेगवत्तरम् ।

युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ॥ 1॥

ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् ।

अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥ 2॥

मद्राधिपश्चापि युधिष्ठिरस्य; शरैश्चतुर्भिर्निजघान वाहान् ।

वाहांश्च हत्वा व्यकरोन्महात्मा; योधक्षयं धर्मसुतस्य राज्ञः ॥ 3॥

स धर्मराजो निहताश्वसूतं; क्रोधेन दीप्तज्वलनप्रकाशम् ।

दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत्तमरिं बलेन ॥ 4॥

स धर्मराजो मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम् ।

नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं क्रुद्धमना निरैक्षत् ॥ 5॥

ततस्तु शक्तिं रुचिरोग्रदण्डां; मणिप्रवालोज्ज्वलितां प्रदीप्ताम् ।

चिक्षेप वेगात्सुभृशं महात्मा; मद्राधिपाय प्रवरः कुरूणाम् ॥ 6॥

तां सर्वशक्त्या प्रहितां स शक्तिं; युधिष्ठिरेणाप्रतिवार्यवीर्याम् ।

प्रतिग्रहायाभिननर्द शल्यः; सम्यग्घुतामग्निरिवाज्यधाराम् ॥ 7॥

सा तस्य मर्माणि विदार्य शुभ्र;मुरो विशालं च तथैव वर्म ।

विवेश गां तोयमिवाप्रसक्ता; यशो विशालं नृपतेर्दहन्ती ॥ 8॥

प्रसार्य बाहू स रथाद्गतो गां; सञ्छिन्नवर्मा कुरुनन्दनेन ।

महेन्द्रवाहप्रतिमो महात्मा; वज्राहतं शृङ्गमिवाचलस्य ॥ 9॥

ततः शल्ये निपतिते मद्रराजानुजो युवा ।

भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ॥ 10॥

विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् ।

हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ॥ 11॥

तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव ।

कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ॥ 12॥

ततोऽस्य दीप्यमानेन सुदृढेन शितेन च ।

प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ॥ 13॥

मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥

अश्वानन्ये गजानन्ये रथानन्ये महारथाः ।

आरुह्य जवसम्पन्नाः पादाताः प्राद्रवन्भयात् ॥ 14॥

तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान् ।

अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥ 15॥

ततः पञ्चशतान्हत्वा सवरूथान्महारथान् ।

जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥ 16॥

हत्वा दश सहस्राणि पत्तीनां परमेषुभिः ।

वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥ 17॥

भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव ।

मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥ 18॥

ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् ।

शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान् ॥ 19॥

ततोऽस्यापततः शूरः सहदेवः प्रतापवान् ।

उलूकस्य महाराज भल्लेनापाहरच्छिरः ॥ 20॥

ततस्तु क्रुद्धः सुबलस्य पुत्रो; माद्रीसुतं सहदेवं विमर्दे ।

प्रासेन जाम्बूनदभूषणेन; जिघांसुरेकोऽभिपपात शीघ्रम् ॥ 21॥

माद्रीसुतस्तस्य समुद्यतं तं; प्रासं सुवृत्तौ च भुजौ रणाग्रे ।

भल्लैस्त्रिभिर्युगपत्सञ्चकर्त; ननाद चोच्चैस्तरसाजिमध्ये ॥ 22॥

तस्याशुकारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन ।

भल्लेन सर्वावरणातिगेन; शिरः शरीरात्प्रममाथ भूयः ॥ 23॥

अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत ।

एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः ॥ 24॥

रथानां द्वे सहस्रे तु सप्त नागशतानि च ।

पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः ॥ 25॥

एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् ।

एकादशचमूभर्ता पुत्रो दुर्योधनस्तव ।

गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम् ॥ 26॥

स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् ।

उपप्रैक्षत मां दृष्ट्वा तदा दीनमवस्थितम् ॥ 27॥

ब्रूयाः सञ्जय राजानं प्रज्ञाचक्षुषमीश्वरम् ।

दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत ॥ 28॥

एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः ।

अस्तम्भयत तोयं च मायया मनुजाधिपः ॥ 29॥

तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् ।

अपश्यं सहितानेकस्तं देशं समुपेयुषः ॥ 30॥

कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् ।

भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ॥ 31॥

तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ॥

ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः ॥ 32॥

32 (57)

Sanjaya recounted, 'Shalya, grabbing an even stronger bow, struck Yudhishthira and roared fiercely. Yudhishthira, a mighty warrior, retaliated with a storm of arrows, like torrential rain. Shalya then killed Yudhishthira's four horses with four shots and began decimating Dharma's troops. Seeing Yudhishthira's predicament, Bhimasena swiftly cut Shalya's bow with a powerful arrow and pierced Shalya himself with two more. Another arrow severed the head of Shalya's armoured charioteer. Now without horses or a driver, Yudhishthira, enraged, resembled a blazing fire. He grabbed a gold-and-gem-adorned dart, eyes wide with fury, and glared at Shalya. With immense force, Yudhishthira hurled the dart at Shalya. Shalya roared, attempting to catch the unstoppable dart, like flames leaping for butter. The dart pierced through Shalya's chest and vitals and plunged into the earth, also taking away Shalya's fame. 

His armour torn away by Shalya, the Kuru descendant—powerful as Indra's elephant—he stretched out his arms and fell to earth, like a mountain peak split by lightning. When Shalya fell, his younger brother, equal in skill and a mighty warrior, advanced on Yudhishthira, eager to avenge his brother's death, piercing him with many arrows. Swiftly, righteous King Yudhishthira struck back with six arrows, then severed his foe's bow and banner with sharp, swift shots. Finally, with a blazing, forceful arrow, he beheaded his enemy. At the Madra king's death, your warriors fled in terror—horsemen, elephants, charioteers, and foot soldiers scattering in fear. Seeing them routed, the Panchalas and Pandavas, hungry for victory, eagerly gave chase. Bhimasena destroyed five hundred great chariots, slew seven hundred elephants, ten thousand foot soldiers, and eight hundred horses; Kunti's son, having avenged the death of his brothers, fulfilled his life's purpose. 

The brave Sahadeva, as Shakuni charged swiftly, unleashed a flurry of rapid arrows upon him, thick as swarming insects. The heroic Sahadeva then, O king, severed Uluka's (son of Shakuni) head with a well-aimed arrow as he advanced. Enraged, Subala's son, alone, sped toward Sahadeva, eager to kill him with a gold-adorned lance. But Madri's son, instantly, with three arrows, cut the raised lance and both his foe's strong arms at the battle's front, then roared loudly. The active and heroic Sahadeva then, with a stout, iron arrow fletched with gold, able to pierce any armor, carefully aimed and with great force, severed his enemy's head from his body. 

Sanjaya went on, “Eleven Akshauhinis of soldiers, O Bharata, were gathered for your son! But all of them, O lord, were killed by the Pandavas and the Srinjayas! Two thousand chariots, seven hundred elephants, five thousand horses, and ten thousand foot soldiers – that was the remnant, O monarch, of the Pandavas' mighty army. Dhrishtadyumna, guarding this force, waited on the battlefield. Meanwhile, O chief of the Bharatas, King Duryodhana, that great chariot-warrior, saw not a single warrior on his side. That lord of eleven Akshauhinis, your son Duryodhana, full of energy, grabbing his mace, fled on foot toward a lake. His eyes filled with tears, he couldn’t even see me standing despondently before him. ‘Go,’ he said, ‘tell that blind king Dhritarashtra that his son Duryodhana has gone into the depths of a lake!’ 

After telling me this, O monarch, the king entered the water. Using his power of illusion, he charmed the lake, opening a space for himself within it. After he had disappeared into the lake, I, all alone, saw those three remaining chariot-warriors of our army stumbling to that place with their exhausted mounts: Kripa, Ashvatthama, and Kritavarma. Wounded by arrows, they all gathered there. I told them everything Duryodhana had said to me, and showed them the lake where the king had gone.”

सञ्जय उवाच॥

ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः ।

संनिविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः ॥ 1॥

ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः ।

अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि ॥ 2॥

राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् ।

जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि ॥ 3॥

दुर्योधन उवाच॥

दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् ।

पाण्डुकौरवसंमर्दाज्जीवमानान्नरर्षभान् ॥ 4॥

विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे ।

प्रतियोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशयः ॥ 5॥

तेषु सम्भाषमाणेषु व्याधास्तं देशमाययुः ।

मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया ॥ 6॥

ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः ।

दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः ॥ 7॥

पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः ।

अपश्यमानाः समरे दुर्योधनमवस्थितम् ॥ 8॥

निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः ।

चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरम् ॥ 9॥

आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् ।

न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः ॥ 10॥

अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ ।

तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो ॥ 11॥

आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् ।

वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः ॥ 12॥

ते तु पाण्डवमासाद्य भीमसेनं महाबलम् ।

तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् ॥ 13॥

ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु ।

धर्मराजाय तत्सर्वमाचचक्षे परन्तपः ॥ 14॥

महता शङ्खनादेन रथनेमिस्वनेन च ।

उद्धुन्वंश्च महारेणुं कम्पयंश्चापि मेदिनीम् ॥ 15॥

यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः ।

ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः ।

जग्मुर्दूरं महाराज कृपप्रभृतयो रथाः ॥ 16॥

16 (73)

After the Parthians had retreated to their camp, Kripa, Ashwatthama (Drona's son), and Kritavarma of the Satwata clan, cautiously approached the lake. Reaching the lakeside where the king lay hidden, they called out to the seemingly invincible ruler asleep beneath the water: "Wake up, O king, and join us in fighting Yudhishthira! Either achieve victory and rule the earth, or die valiantly and ascend to heaven!" Duryodhana responded, "I'm fortunate to see you, heroes, alive after that devastating battle between the Pandavas and Kauravas! After resting for tonight, I will join you tomorrow to fight the enemy! Of this, I am certain!"

While they spoke, a group of hunters arrived, burdened with meat. They had no specific motive other than to quench their thirst. As they hid on the lake's edge, they overheard the entire conversation between Duryodhana and the warriors. Meanwhile, the skilled Pandavas, unable to find Duryodhana on the battlefield, rested in their camp. Determined to thwart the evil plans of that wicked man, they had sent spies in every direction. However, all the soldiers sent out returned together, reporting to Yudhishthira that no sign of Duryodhana could be found.

While the Pandavas, disheartened, remained so, those swift hunters arrived joyfully at the camp from the lake, having found Duryodhana. Despite being warned, they entered the camp openly before Bhimasena. They told the mighty Bhimasena everything they'd seen and heard. Then Vrikodara, the enemy-scorcher, generously rewarded them and reported to King Yudhishthira. Driven by the desire to kill Duryodhana, Yudhishthira and his brothers advanced to the lake. Raising dust, the earth shook from his chariot wheels and conch blasts. The grieving warriors led by Kripa then departed far from that place.

 

इति श्री जयसंहिते  जयपर्वणि प्रथमोऽध्यायः

 

Jayaparva Introduction

Jayaparva Chapter- 2

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13