Virāṭaparva - Chapter-7

 

विराटपर्व - Virāṭaparva

अध्यायः – 7  ::Chapter-7

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः ।

रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ॥ 1॥

सर्वे संहृष्टरोमाणः सन्त्रस्ताः प्रेक्ष्य कीचकम् ।

तथा सर्वाङ्गसम्भुग्नं कूर्मं स्थल इवोद्धृतम् ॥ 2॥

पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् ।

संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥ 3

ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः ।

अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥ 4॥

समवेतेषु सूतेषु तानुवाचोपकीचकः ।

हन्यतां शीघ्रमसती यत्कृते कीचको हतः ॥ 5

अथ वा नेह हन्तव्या दह्यतां कामिना सह ।

मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ॥ 6

ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः ।

सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ॥ 7

पराक्रमं तु सूतानां मत्वा राजान्वमोदत ।

सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ॥ 8॥

तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् ।

मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ॥ 9॥

ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् ।

जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ॥ 10॥

ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता ।

प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ 11॥

द्रौपद्युवाच॥

जयो जयन्तो विजयो जयत्सेनो जयद्बलः ।

ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 12

येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः ।

व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ॥ 13

रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् ।

ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 14॥

वैशम्पायन उवाच॥

तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः ।

श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् ॥ 15॥

भीमसेन उवाच॥

अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् ।

तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते ॥ 16॥

वैशम्पायन उवाच॥

इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ।

ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ॥ 17॥

अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥ ॥

स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् ।

श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥18॥

स तं वृक्षं दशव्यामं सस्कन्धविटपं बली ।

प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः ॥ 19॥

ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः ।

भूमौ निपतिता वृक्षाः सङ्घशस्तत्र शेरते ॥ 20॥

तं सिंहमिव सङ्क्रुद्धं दृष्ट्वा गन्धर्वमागतम् ।

वित्रेसुः सर्वतः सूता विषादभयकम्पिताः ॥ 21॥

तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा ।

दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः ॥॥

परस्परमथोचुस्ते विषादभयकम्पिताः ॥ 22

गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् ।

सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् ॥ 23

ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् ।

विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ॥ 24

द्रवतस्तांस्तु सम्प्रेक्ष्य स वज्री दानवानिव ।

शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ॥ 25॥

तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते ।

उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् ॥

अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ॥ 26

एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् ।

प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ॥ ॥

अन्येनाहं गमिष्यामि विराटस्य महानसम् ॥ 27

पञ्चाधिकं शतं तच्च निहतं तत्र भारत ।

महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥ 28

एवं ते निहता राजञ्शतं पञ्च च कीचकाः ।

स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ॥ 29॥

तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च सङ्गताः ।

विस्मयं परमं गत्वा नोचुः किञ्चन भारत ॥ 30॥

30 (447) 

Vaisampayana said, 'Then all of Kichaka's relatives arrived at that location, saw him there, and began to cry out loudly, surrounding him from all directions. Seeing Kichaka’s body mangled, lying like a tortoise dragged out of water, they were filled with intense fear, their hairs standing on end. Observing him crushed by Bhima, like a demon defeated by Indra, they decided to carry him out for his funeral rites. While gathered there, they noticed Draupadi, flawless and leaning against a pillar. The Kichakas shouted, 'Let the unchaste woman be killed for whom Kichaka lost his life. If not, let us burn her alongside him, for we must honour the wishes of the deceased son of Suta.'

They then spoke to Virata, saying, 'Kichaka died for her sake. Therefore, let him be cremated with her. You must allow this.' Hearing this, King Virata, fully aware of the Suta's strength, agreed to allow Sairandhri to be burned with Kichaka. As a result, the Kichakas violently seized the terrified and stunned Krishna, bound her, and placed her on a bier, marching with determination toward the cemetery. During this forceful journey, the innocent and chaste Draupadi, under the protection of her husbands, cried out for help, saying, 'Oh, let Jaya, Jayanta, Vijaya, Jayatsena, and Jayadvala hear my plea.'The Sutas are taking me away. Let those illustrious Gandharvas endued with speed of hand, the clatter of whose cars is loud and the twang of whose bowstrings in the midst of the mighty conflict are heard like the roar of thunder, listen to my words,--the Sutas are taking me away!'

Vaisampayana continued, 'Listening to Draupadi's sorrowful words and laments, Bhima immediately leaped out of his bed and declared, 'I have heard your words, O Sairandhri. So, dear lady, do not fear the Sutas any longer. 'Vaisampayana continued, 'After speaking, the strong Bhima, eager to defeat the Kichakas, began to expand his muscles. He carefully changed his clothes and exited the palace through an unguarded door. Climbing over a wall with the help of a tree, he headed towards the cemetery where the Kichakas had gone. Once over the wall and out of the great city, Bhima rushed to confront the Sutas.

O king, as he approached the funeral pyre, he spotted a massive tree, as tall as a palmyra, with enormous shoulders and a dry top. Grabbing the tree, which was ten Vyamas long, he uprooted it effortlessly like an elephant and hoisted it onto his shoulders. With the tree, including its trunk and branches, the mighty warrior charged toward the Sutas like Yama himself wielding a mace. His powerful rush caused banyans, peepals, and Kinsukas to topple down in heaps. Seeing the Gandharva approach them like an enraged lion, all the Sutas trembled with fear and fell into panic.

They spoke to each other, saying, 'Look, the mighty Gandharva is coming here, filled with anger and holding a raised tree. Let Sairandhri, who caused this trouble, be set free.' When they saw the tree uprooted by Bhimasena, they released Draupadi and dashed toward the city. Upon seeing them flee, Bhima, the powerful son of the Wind-god, sent a hundred and five of them to Yama's realm with that tree, like the thunderbolt slaying foes. After freeing

Draupadi from her bonds, he comforted her, saying to the tearful princess of Panchala, 'Don’t worry; those who wrong you without reason are defeated. Return, O Draupaid, to the city. You need not fear anymore; I will take a different path to the kitchen.' Vaisampayana added, 'Thus, O Bharata, a hundred and five Kichakas perished. Their bodies lay on the ground, making it look like a forest after a storm. In total, with Virata's general previously killed, the dead Sutas numbered one hundred and six. Witnessing this remarkable act, the gathered crowd was filled with awe, and speech left everyone's lips, O Bharata.''"

वैशम्पायन उवाच॥

ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् ।

गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः ॥ 1॥

यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः ।

विनिकीर्णं प्रदृश्येत तथा सूता महीतले ॥ 2॥

सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् ।

सर्वं संशयितं राजन्नगरं ते भविष्यति ॥ 3॥

तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः ।

पुंसामिष्टश्च विषयो मैथुनाय न संशयः ॥4॥

यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम् ।

विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् ॥ 5॥

तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः ।

अब्रवीत्क्रियतामेषां सूतानां परमक्रिया ॥ 6॥

एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने ।

दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः ॥ 7॥

सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ।

सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् ॥ 8॥

गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले ।

बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् ॥ 9॥

न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् ।

स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ॥ 10॥

अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च ।

मोक्षिता भीमसेनेन जगाम नगरं प्रति ॥ 11॥

त्रासितेव मृगी बाला शार्दूलेन मनस्विनी ।

गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ॥ 12॥

तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश ।

गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन् ॥ 13॥

ततो महानसद्वारि भीमसेनमवस्थितम् ।

ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ॥ 14॥

तं विस्मयन्ती शनकैः सञ्ज्ञाभिरिदमब्रवीत् ।

गन्धर्वराजाय नमो येनास्मि परिमोचिता ॥ 15

भीमसेन उवाच॥

ये यस्या विचरन्तीह पुरुषा वशवर्तिनः ।

तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत ॥ 16॥

वैशम्पायन उवाच॥

ततः सा नर्तनागारे धनञ्जयमपश्यत ।

राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् ॥ 17॥

ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः ।

कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ॥ 18॥

कन्या ऊचुः॥

दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता ।

दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ॥ 19॥

बृहन्नडोवाच॥

कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः ।

इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् ॥ 20

सैरन्ध्र्युवाच

बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै ।

या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् ॥ 21॥

न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते ।

तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव ॥ 22॥

बृहन्नडोवाच॥

बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम् ।

तिर्यग्योनिगता बाले न चैनामवबुध्यसे ॥ 23॥

वैशम्पायन उवाच॥

ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् ।

प्रविवेश सुदेष्णायाः समीपमपलायिनी ॥ 24॥

तामब्रवीद्राजपुत्री विराटवचनादिदम् ।

सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ॥25॥

राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् ।

त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि ॥ 26॥

सैरन्ध्र्युवाच॥

त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि ।

कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः ॥ 27॥

ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् ।

ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ॥ 28॥

28 (475) 

Vaisampayana said, 'Upon seeing the slain warriors, the citizens went to the king and informed him of the situation, saying, 'O king, the mighty sons of the Sutas have all been killed by the Gandharvas. They lie scattered on the ground like mountains shattered by lightning. Sairandhri has been freed and is returning to your palace in the city. Alas, O king, if she arrives, your entire kingdom will be at risk. Sairandhri is incredibly beautiful, and the Gandharvas are exceedingly powerful. Furthermore, men are naturally drawn to women. Therefore, O king, you must quickly devise a plan to prevent your kingdom from facing destruction due to the wrongs done to Sairandhri.' Hearing their words, Virata, the lord of hosts, responded, 'Perform the last rites for the slain Sutas. Burn all the Kichakas together on a great pyre adorned with gems and fragrant oils.' Filled with fear, the king then spoke to his queen Sudeshna, saying, 'When Sairandhri returns, tell her these words from me: 'Blessed be you, O beautiful Sairandhri. Go wherever you wish. The king is alarmed due to the defeat by the Gandharvas. Since you are protected by them, I do not dare to speak this directly to you. Yet, a woman is less likely to offend, which is why I send this message through a woman.''

Vaisampayana continued, 'After Bhimasena had defeated the Sutas, the clever and youthful Krishna, feeling safe at last, washed her body and clothes in water and made her way to the city, like a frightened doe escaping a tiger. When the citizens saw her, they were so terrified of the Gandharvas that they scattered in every direction, and some even shut their eyes. Then, at the kitchen gate, the princess of Panchala spotted Bhimasena standing tall like a raging elephant. With wide, astonished eyes, Draupadi spoke to him in a way only they could understand, saying, 'I honor that prince of the Gandharvas who has rescued me.' Hearing her words, Bhima replied, 'Those who lived in fear here will now see themselves free from their debts, thanks to her.'

'Vaisampayana continued, 'Next, she saw the strong-armed Dhananjaya teaching King Virata's daughters how to dance in the hall. After leaving the hall with Arjuna, the young women rushed to greet Krishna, who had suffered greatly but remained innocent. They said, 'It’s fortunate, O Sairandhri, that you have escaped danger. It’s fortunate you have returned safe and the Sutas who harmed you have been slain, innocent as you are.' On hearing this, Virhannala asked, 'O Sairandhri, how were you saved? How were those vile wretches defeated? I want to hear the whole story just as it happened.''

Sairandhri replied, 'O cherished Brihannala, while you spend your days joyfully in the girls' quarters, why do you concern yourself with Sairandhri's fate? You bear no grief that I do! That is why you ask me this, while I am ridiculed in my distress.' Then Brihannala spoke, 'O dear one, I too endure unspeakable sorrows. I've sunk to the lowest of lows. You do not, beloved girl, grasp this. I have lived beside you, and you with us. So when you suffer, who among us, O lovely one, does not feel your pain? Yet, no one can fully comprehend another's heart. This is why, O kind one, you cannot see my true feelings!'

Vaisampayana continued, 'Then Draupadi, along with those girls, entered the royal palace, eager to meet Sudeshna. When she stood before the queen, Virata's wife spoke at the king’s command, saying, 'O Sairandhri, quickly go wherever you wish. The king, may he be well, is fearful after the Gandharvas' conflict. You are young and unmatched in beauty, an object of desire to many. The Gandharvas are very angry.' To this, Sairandhri responded, 'O beautiful lady, let the king allow me to stay here for just thirteen more days. The Gandharvas will surely be pleased. They will then take me away and do what would please Virata. By doing this, the king will gain great favour with his allies.''"

वैशम्पायन उवाच॥

अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः ।

मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च ॥ 1॥

संविधाय यथादिष्टं यथादेशप्रदर्शनम् ।

कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति ॥ 2

तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ।

द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ॥ 3॥

सङ्गतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः ।

दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ॥ 4

कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा ।

पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ॥ 5॥

निर्जने मृगसङ्कीर्णे नानाद्रुमलतावृते ।

लताप्रतानबहुले नानागुल्मसमावृते ॥ 6

न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः ।

मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा ॥ 7॥

गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च ।

जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च ॥ 8॥

नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान् ।

अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ ॥ 9॥

वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम ।

कञ्चित्कालं मनुष्येन्द्र सूतानामनुगा वयम् ॥ 10॥

मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः ।

प्राप्ता द्वारवतीं सूता ऋते पार्थैः परन्तप ॥ 11॥

न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता ।

सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ ॥ 12

न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् ।

पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् ॥ ॥

स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते ॥ 13॥

13 (488) 

Vaisampayana said, “The spies sent by Dhritarashtra's son scoured various villages, towns, and realms, following their orders to the letter. They returned to Nagarupa, pleased with at least one discovery. Upon finding Duryodhana, Dhritarashtra's son, seated in his court alongside Drona, Karna, Kripa, the noble Bhishma, his brothers, and the great warriors of the Trigartas, they addressed him, saying, 'O great lord, we have diligently searched for the sons of Pandu in that vast forest. We have explored the remote wilderness filled with deer and other creatures, tangled with various trees and vines.'

We have searched through thickets and dense woods, as well as among all kinds of plants and vines, but we have not been able to find the path taken by Pritha's energetic son. We examined these areas and many others for their footprints. We diligently searched, O king, on mountain summits and in hidden places, across various lands filled with people, in camps and cities. Yet, we have found no trace of the sons of Pandu. God bless you, O strongest of men, it seems they have vanished without a trace. O great warrior, though we pursued those warriors, we quickly lost their trail and are unaware of their current whereabouts.

O leader of men, for a time we followed their charioteers closely. By making our inquiries, we discovered what we were seeking. O destroyer of enemies, the charioteers reached Dwaravati without the sons of Pritha accompanying them. O king, neither the sons of Pandu nor the virtuous Krishna are in that Yadava city. O noble one of the Bharata lineage, we have been unable to find their path or where they are now. We salute you; they are lost for good. We understand the character of the sons of Pandu and know of their great deeds. It is, therefore, your duty, O monarch, to guide us on what to do next in our search for the sons of Pandu.”

 

इति श्रीजयसंहिते विराटपर्वणि सप्तमोऽध्यायः॥

Virāṭaparva Chapter - 6

Virāṭaparva Chapter- 8

 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13