Vanaparva - Chapter-3
वनपर्व - Vanaparva
अध्यायः – 3 ::Chapter-3
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः । पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् ॥ 1॥ प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः । न चास्मि पालने शक्तो बहुदुःखसमन्वितः ॥ 2॥ परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे । कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे ॥ 3॥ मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् । युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः ॥ 4॥ पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् । ततोऽनुकम्पया तेषां सविता स्वपिता इव ॥5॥ गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः । दक्षिणायनमावृत्तो महीं निविशते रविः ॥ 6॥ क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः । दिवस्तेजः समुद्धृत्य जनयामास वारिणा ॥ 7॥ निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः । ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥ 8॥ एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् । पितैष सर्वभूतानां तस्मात्तं शरणं व्रज ॥ 9॥ राजानो हि महात्मानो योनिकर्मविशोधिताः । उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥ 10॥ भीमेन कार्तवीर्येण वैन्येन नहुषेण च । तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥ 11॥ तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः । तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥ 12॥ एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः । धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥ 13॥ पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् । योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः ॥ ॥ गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान् ॥ 14॥ ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् । दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥ 15॥ यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि । अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥ 16॥ फलमूलामिषं शाकं संस्कृतं यन्महानसे । चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ॥ ॥ धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत ॥ 17॥ लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् । जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः ॥ 18॥ द्रौपद्या सह सङ्गम्य पश्यमानोऽभ्ययात्प्रभुः । महानसे तदान्नं तु साधयामास पाण्डवः ॥ 19॥ संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् । अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् ॥ 20॥ भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि । शेषं विघससञ्ज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः ॥ ॥ युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ॥ 21॥ एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः । कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः ॥ 22॥ पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु । यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥ 23॥ ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः । द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ॥ 24॥ |
24 (146) |
" Vaisampayana said, 'Yudhishthira, the son of Kunti, addressed by Saunaka, approached his priest and spoke to his brothers, saying, 'The learned Brahmins who know the Vedas are following me as I leave for the forest. Overwhelmed by many troubles, I am unable to provide for them. I cannot abandon them, yet I lack the ability to sustain them. Please, O holy one, advise me on what I should do in this situation.' 'Vaisampayana continued, ' After a brief moment of reflection to find the right path through his spiritual insight, Dhaumya, the foremost of the virtuous, spoke to Yudhishthira, saying, 'Long ago, all living beings faced severe hunger. And, like a good father to them all, Savita (the sun) took pity. He first journeyed north, drawing water up with his rays, and then returned to the south, concentrating his warmth on the earth. While the sun lingered there, the lord of the plant world (the moon) transformed the heat into clouds and released them as rain, causing the plants to grow.' The sun, affected by the moon's influence, transforms into sacred plants filled with six flavours as seeds begin to sprout. These plants provide sustenance for all living beings on earth. Therefore, the food that nourishes life is powered by solar energy, making the sun the father of all creatures. So, Yudhishthira, seek refuge in him. All great kings of noble lineage and good deeds have saved their people through deep devotion and ascetic practices. Great figures like Karttavirya, Vainya, and Nahusha freed their people from suffering through disciplined meditation and vows. Thus, O righteous one, as you are purified by your actions, follow their example and embrace a life of austerity. O Bharata, honor and support the virtuous among you. After hearing these words from Dhaumya that were fitting for the moment, Yudhishthira, pure of heart and eager to help the Brahmanas, performed his cleansing rituals and stood in the water, controlling his senses through breathing exercises, focusing inwardly, and engaging in deep meditation towards the Sun God. Vaisampayana said, 'Delighted by Yudhisthira, the radiant creator of day, who shines like fire, revealed himself to the son of Pandu. Vivaswan declared, 'You will have all that you wish for. I will provide you with sustenance for five to seven years. And, O king, accept this copper vessel I give you. As long as Panchali has this vessel, she may draw from it an endless supply of fruits, roots, meat, and vegetables cooked in your kitchen.' After speaking, the god vanished. 'Vaisampayana continued, ' With this blessing, the virtuous son of Kunti rose from the water, took hold of Dhaumya's feet, and embraced his brothers. Then, accompanied by Draupadi and duly honoured by her, the son of Pandu set out to prepare their meal. The little food that was cooked, infused with all four flavours, multiplied and became never-ending. Yudhishthira began to feed the holy ones. After the Brahmanas and his younger brothers had been fed, Yudhishthira himself partook of the leftover food known as Vighasa. Once Yudhishthira had finished, the daughter of Draupadi took her share. After she had eaten, the day’s food was all consumed.' After receiving a blessing from the creator of day, the son of Pandu, shining bright like the heavens, began to host the Brahmans according to their desires. Following their priest’s lead, the sons of Pritha held sacrifices on favourable lunar days and celestial alignments, adhering to traditions, scriptures, and mantras. Once the sacrifices were completed, the sons of Pandu, blessed by the good deeds performed by Dhaumya and accompanied by him, along with the Brahmans, set out for the Kamyaka forest. |
|
वैशम्पायन उवाच॥ वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः । धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा ॥ 1॥ प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम् । समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि ॥ 2 एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन् । ते चाप्यस्मान्नोद्धरेयुः समूला;न्न कामये तांश्च विनश्यमानान् ॥ 3॥ विदुर उवाच॥ त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति । धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ॥ 4 स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः । आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसन्धं सुतस्ते ॥ 5 एतस्य ते दुष्प्रणीतस्य राज;ञ्शेषस्याहं परिपश्याम्युपायम् । यथा पुत्रस्तव कौरव्य पापा;न्मुक्तो लोके प्रतितिष्ठेत साधु ॥ 6॥ तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत् । एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत् ॥ 7॥ एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः । एवं शेषं यदि पुत्रेषु ते स्या;देतद्राजंस्त्वरमाणः कुरुष्व ॥ 8॥ अथैतदेवं न करोषि राज;न्ध्रुवं कुरूणां भविता विनाशः । न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके ॥ 9॥ येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम् । येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति ॥ 10॥ उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम् । पुत्रं त्यजेममहितं कुलस्ये;त्येतद्राजन्न च तत्त्वं चकर्थ ॥ 11॥ इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात् ॥ ॥ यद्येतदेवमनुमन्ता सुतस्ते; सम्प्रीयमाणः पाण्डवैरेकराज्यम् ।12 तापो न ते वै भविता प्रीतियोगा;त्त्वं चेन्न गृह्णासि सुतं सहायैः ॥ अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ॥ 13॥ अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् । ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः ॥ 14॥ दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् । दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च ॥ 15॥ युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य । त्वया पृष्टः किमहमन्यद्वदेय;मेतत्कृत्वा कृतकृत्योऽसि राजन् ॥ 16॥ धृतराष्ट्र उवाच॥ एतद्वाक्यं विदुर यत्ते सभाया;मिह प्रोक्तं पाण्डवान्प्राप्य मां च । हितं तेषामहितं मामकाना;मेतत्सर्वं मम नोपैति चेतः ॥ 17॥ इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ । तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ॥ 18॥ असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः । स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन् ॥ 19॥ स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि । यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति ॥ 20॥ वैशम्पायन उवाच॥ एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य;दन्तर्वेश्म सहसोत्थाय राजन् । नेदमस्तीत्यथ विदुरो भाषमाणः; सम्प्राद्रवद्यत्र पार्था बभूवुः ॥ 21॥ |
21 (167) |
Vaisampayana said, "After the Pandavas went into the forest, King Dhritarashtra, son of Ambika and wise in knowledge, fell into deep sorrow. Comfortably seated, he spoke to the virtuous and insightful Vidura, saying, 'Your understanding is as sharp as that of Bhargava. You are aware of all the nuances of morality and see all the Kauravas equally. Please tell me what is right for me and them. Now that events have unfolded this way, what should we do? How can I win the favor of the citizens so they don’t turn against us? Share all your wisdom, for you know the best strategies.' Vidura replied, 'O king, the three main aims of life—gain, pleasure, and salvation—are grounded in virtue, and sages insist that a kingdom stands on this foundation. Thus, O monarch, do your best to nurture your sons and the Pandavas with righteousness. That virtue was corrupted by wicked people, led by Suvala’s son, when your sons lured the honorable Yudhishthira and defeated him in gambling. O king, witnessing this grave injustice, I foresee the means for atonement, whereby, O leader of the Kurus, your son, cleansed of wrongdoing, may restore his standing among good people. Let the Pandavas reclaim what you have granted them. Indeed, this embodies the highest virtue: a king ought to be satisfied with his own and never covet what belongs to others." Your good name would remain intact, and family conflicts would not arise, nor would you act unjustly. This is your primary responsibility now—to please the Pandavas and shame Shakuni. If you wish to restore your sons' lost fortunes, then, O king, act quickly in this manner. If you do not, the Kurus will face certain destruction, for neither Bhimasena nor Arjuna will spare any enemies in their wrath. What is beyond reach for those who have Savyasachin among their warriors, the Gandiva, the strongest bow, and the mighty Bhima as a fighter? When your son was born, I advised you to cast away this ill-fated child. This is for the benefit of your lineage—but you did not heed my words, nor have I shown you the path to your well-being. If you follow my advice, you will not regret it later. If your son agrees to peacefully share the throne with the sons of Pandu, you will live happily without remorse. Otherwise, for your own happiness, forsake your child. Set Duryodhana aside and install the son of Pandu as ruler, allowing Ajatasatru, free from anger, to govern justly. Then all the kings will, like merchants, readily pay their respects to us. O king, let Duryodhana, Shakuni, and Karna promptly serve the Pandavas. Also, let Dussasana publicly ask Bhimasena and Drupada’s daughter for forgiveness. And do soothe Yudhishthira by honouring him with the throne. What more can I advise you to do? By doing this, O monarch, you would act rightly.' Dhritarashtra said, 'Vidura, your words in this gathering about the Pandavas and me are meant for their benefit, not ours. My heart does not accept them. How have you come to such conclusions? Defending the Pandavas makes me think you are not on my side. How can I forsake my son for the sake of the sons of Pandu? They may be my kin, but Duryodhana is my flesh and blood. Who, in their right mind, would guide me to give up my own child for others? Vidura, your statements seem twisted, even though I respect you. Stay or leave as you wish. No matter how much you try to please her, an unfaithful wife will abandon her husband.' Vaisampayana said, O king, after saying this, Dhritarashtra abruptly rose and went into the inner quarters. And Vidura, foreseeing the downfall of this lineage, went off to join the sons of Pritha (Pandavas). |
|
वैशम्पायन उवाच॥ पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः । प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥ 1॥ सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते । ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ॥ 2॥ ततः सरस्वतीकूले समेषु मरुधन्वसु । काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥ 3॥ तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे । अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥ 4॥ विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः । जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥ 5॥ ततो यात्वा विदुरः काननं त;च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन । ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥ 6॥ ततोऽपश्यद्विदुरं तूर्णमारा;दभ्यायान्तं सत्यसन्धः स राजा । अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य ॥ 7॥ कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति । कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ॥ 8॥ समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम् । गाण्डीवे वा संशयिते कथं चि;द्राज्यप्राप्तिः संशयिता भवेन्नः ॥ 9॥ तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव । तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात् ॥ 10॥ समाश्वस्तं विदुरं ते नरर्षभा;स्ततोऽपृच्छन्नागमनाय हेतुम् । स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ॥ 11॥ विदुर उवाच॥ अवोचन्मां धृतराष्ट्रोऽनुगुप्त;मजातशत्रो परिगृह्याभिपूज्य । एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि ॥ 12॥ मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव । तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये ॥ 13॥ परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः । यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् ॥ 14॥ न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा । ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ॥ 15॥ ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति । यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ॥ 16॥ ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि । नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा ॥ 17॥ सोऽहं त्यक्तो धृतराष्ट्रेण राजं;स्त्वां शासितुमुपयातस्त्वरावान् । तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥ 18 क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः । सं वर्धयन्स्तोकमिवाग्निमात्मवा;न्स वै भुङ्क्ते पृथिवीमेक एव ॥ 19॥ यस्याविभक्तं वसु राजन्सहायै;स्तस्य दुःखेऽप्यंशभाजः सहायाः । सहायानामेष सङ्ग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥ 20॥ सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः । आत्मा चैषामग्रतो नातिवर्ते;देवंवृत्तिर्वर्धते भूमिपालः ॥ 21॥ युधिष्ठिर उवाच॥ एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः । यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥ 22॥ |
22 (189) |
Vaisampayana said, 'Wanting to live in the forest, the noble Pandavas, part of the Bharata lineage, set out from the banks of the Ganges toward Kurukshetra. After cleansing themselves in the rivers Saraswati, Drisadwati, and Yamuna, they journeyed through various forests, heading westward. Eventually, they arrived at Kamyaka woods, a favoured spot for sages, located on a flat and untamed plain by the Saraswati river. In those woods, rich with birds and deer, the heroes found a home, receiving hospitality and comfort from the sages. Eager to see the Pandavas, Vidura travelled alone to the Kamyaka woods, filled with abundance. Upon reaching in a swift chariot, he found Yudhishthira the just sitting with Draupadi in a secluded area, surrounded by his brothers and the Brahmanas. As he approached, the virtuous king said to Bhimasena, 'What message does our brother Kshatta bring us? Has he come at Shakuni's bidding to invite us to another game of dice? Does the scheming Shakuni aim to win back our weapons through gambling? O Bhimasena, if anyone challenges me, I can't hold back. If our possession of the Gandiva becomes uncertain, won't our kingdom be at risk too?'' Vaisampayana said, 'O king, the Pandavas rose to greet Vidura. Welcomed by them, Vidura, of the Ajamida lineage, sat among them and made the usual inquiries. After resting for a while, the strong and noble men asked him why he had come. Vidura then began to explain to them in detail everything related to the situation of Dhritarashtra, the son of Amvika.' Vidura said, 'O Ajatasatru, Dhritarashtra summoned me, his loyal servant, and honoured me suitably, saying, 'This is what has happened. Now, tell me what is best for both the Pandavas and myself.' I suggested options beneficial for both the Kauravas and Dhritarashtra. However, my advice was unwelcome, and I could think of no better path. What I offered was certainly good, yet Dhritarashtra did not heed me. Just as medicine may not appeal to one who is ill, my words did not please the king. And, just as a pure-bred man's family cannot be redeemed from dishonour, I could not guide Dhritarashtra back to righteousness. Indeed, like a young woman who would not choose an old man of sixty, Dhritarashtra turned away from my counsel.' Surely, destruction will come upon the Kuru clan, and Dhritarashtra will never find good fortune. Just as water does not stay on a lotus leaf, my advice will have no effect on Dhritarashtra. Angered, Dhritarashtra told me, 'Go wherever you wish. I will never seek your help in governing the land or my city again.' O noble king, abandoned by Dhritarashtra, I come to you for wise counsel. What I said in public, I will now repeat to you. Listen and remember my words: the wise person, who endures all the wrongs from their foes and patiently waits, can build their strength like a small fire growing into a large flame, thus ruling the whole earth. He who shares his wealth with loyal allies finds friends in difficult times—this is the best way to secure followers, as those with allies gain control over the world! O Pandava, share your success with your companions, be honest with them, and engage them kindly! Share your food too, and never brag in front of them! Such conduct enhances a king's fortune!' Yudhishthira replied, 'I will follow your wise counsel with a calm mind and will carefully heed any further advice regarding timing and actions.'" |
इति श्री जयसंहिते वनपर्वणि तृतीयोऽध्यायः॥
Comments
Post a Comment