Vanaparva - Chapter-1
श्री जयसंहित – Śrī Jayasamhita
वनपर्व - Vanaparva
अध्यायः – 1 ::Chapter-1
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥ 1॥ वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा । उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥ 2॥ इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश । रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥ 3॥ व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः । गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् ॥ 4॥ ऊचुर्विगतसन्त्रासाः समागम्य परस्परम् ॥ नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः ॥5 यत्र दुर्योधनः पापः सौबलेयेन पालितः ॥ ॥ कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति ॥ 6॥ नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् । यत्र पापसहायोऽयं पापो राज्यं बुभूषते ॥ 7॥ दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः । अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥ 8॥ नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः । साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥ 9॥ सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः । ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥ 10॥ एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च । ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥ 11॥ क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः । वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥ 12॥ अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः । उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ॥ 13॥ भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् । कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ॥ 14॥ श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः । शुभाशुभाधिवासेन संसर्गं कुरुते यथा ॥ 15॥ वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा । पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ 16॥ मोहजालस्य योनिर्हि मूढैरेव समागमः । अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥ 17॥ तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः । सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥ 18॥ येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च । तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥ 19॥ निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु । पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥ 20॥ असतां दर्शनात्स्पर्शात्सञ्जल्पनसहासनात् । धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः ॥ 21॥ बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥ 22॥ ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः । लोकाचारात्मसम्भूता वेदोक्ताः शिष्टसंमताः ॥ 23॥ ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः । इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः ॥ 24॥ युधिष्ठिर उवाच॥ धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः । असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥ 25॥ तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः । नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥ 26॥ भीष्मः पितामहो राजा विदुरो जननी च मे । सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥ 27॥ ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः । युष्माभिः सहितैः सर्वैः शोकसन्तापविह्वलाः ॥ 28॥ निवर्ततागता दूरं समागमनशापिताः । स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥ 29॥ एतद्धि मम कार्याणां परमं हृदि संस्थितम् । सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ॥ 30॥ वैशम्पायन उवाच॥ तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः । चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥ 31॥ गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः । अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ॥ 32॥ निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः । प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥ 33॥ तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः । ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ॥ 34॥ उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ॥ अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः ।35 साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ॥ ॥ स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥ 36॥ तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे । ब्रह्मघोषपुरस्कारः सञ्जल्पः समजायत ॥ 38॥ राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः । आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् ॥ 39॥ |
39 |
Vaisampayana said, 'Defeated in their game and angered by the deceitful sons of Dhritarashtra and their advisors, the sons of Pritha left Hastinapura. They passed through the Vardhamana gate of the city, armed and accompanied by Draupadi, heading northward. Indrasena and others, with their fourteen servants and wives, followed closely in swift chariots. Upon learning of their departure, the citizens were filled with grief, blaming Bhishma, Vidura, Drona, and Gautama. Gathering together, they spoke to one another without fear. 'Oh, our families, our lives, and our homes are lost, as the wicked Duryodhana, with the support of Suvala's son, Karna, and Dussasana, seeks this kingdom. Our families, traditions, virtues, and prosperity are doomed where this sinful man, supported by other wrongdoers, seeks to rule! How can there be happiness where these qualities are absent? Duryodhana harbors hatred towards his superiors, has forsaken good conduct, and fights against his own kin. Greedy, arrogant, and cruel by nature, he will bring ruin upon the earth as its ruler. Let us go instead to the noble and compassionate sons of Pandu, who control their desires, conquer their foes, are humble and esteemed, and committed to righteous deeds!' " Vaisampayana said, 'After hearing this, the people followed the Pandavas and, with hands clasped in respect, spoke to the sons of Kunti and Madri. 'Bless you! Where will you go, leaving us in sorrow? We will go wherever you go! We are deeply distressed to hear that you have been unfairly defeated by cruel enemies! You must not abandon us, your loyal subjects and devoted friends who always seek your well-being and strive to please you! We don't want to face certain doom living under the Kuru king! You champions among men, listen as we highlight the pros and cons that come from joining with what is good or bad! Just as cloth, water, land, and sesame seeds are scented by flowers, so too are our qualities shaped by our associations. Indeed, mingling with fools creates confusion that traps the mind, while regular interactions with the wise and virtuous guide us towards righteousness. Therefore, those who seek liberation should surround themselves with wise, honest, and disciplined individuals.' Let us honour those who possess threefold virtues: knowledge of the teachings, noble lineage, and pure actions. Being with such people is even greater than studying texts. Although we may lack piety ourselves, being with the righteous grants us merit, just as associating with the wicked brings us down. Just being around dishonest folks diminishes our virtue, and those who associate with them never achieve a clear mind. Associating with lowly people dulls our understanding, while connecting with the good uplifts it. All the qualities praised in the world for bringing righteousness, success, and pleasure, which are celebrated in texts and admired by the wise, are embodied in you, both individually and together! Therefore, seeking our own well-being, we wish to be among you who hold these traits! Yudhishthira said, 'We are fortunate that, led by the Brahmanas, you see merits in us that we may not deserve. Yet, with my brothers, I ask you to do this one thing: don't act kindly out of pity for us! Our grandfather Bhishma, King Dhritarashtra, Vidura, my mother, and many allies are all in Hastinapura. If you truly wish us well, take care of them, for they are suffering greatly. Moved by our departure, you have traveled far! Please return, and let your kindness be directed toward the family I entrust to you! That is what matters most to me, and by doing this, you will bring me immense joy and show me your best regard!' Vaisampayana continued, 'So urged by the fair-minded Yudhishthira, the people collectively raised a loud lament, crying out, 'Alas, O king!' Overcome with grief as they remembered the greatness of Pritha's son, they reluctantly turned back, seeking permission from the Pandavas. 'As the citizens stopped following, the Pandavas got into their chariots and made their way to the great banyan tree named Pramana by the Ganges' banks. Arriving there near dusk, the brave sons of Pandu cleansed themselves with the sacred water and spent the night in that place. Amid their sorrow, they only had water to sustain them that night. Some Brahmanas, from both groups—those who tended the sacrificial fire and those who did not—along with their students and families, followed the Pandavas out of love and also spent the night with them. Surrounded by these learned men, the king shone brightly among them. That evening was both beautiful and somber as the Brahmanas lit their sacred fires, recited the Vedas, and engaged in conversation. These esteemed Brahmanas, with their sweet voices, comforted the best of the Kurus—the king—as they spent the night together.' |
|
वैशम्पायन उवाच॥ प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् । वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः ॥ 1॥ तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ॥ ॥ वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः ॥ 2 फलमूलामिषाहारा वनं यास्याम दुःखिताः ॥ वनं च दोषबहुलं बहुव्यालसरीसृपम् ॥ 3 परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ॥ ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् । किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ॥ 4॥ ब्राह्मणा ऊचुः॥ गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः । नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ॥ 5॥ अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते । विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ॥ 6॥ युधिष्ठिर उवाच॥ ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः । सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ॥ 7॥ आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा । त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ॥ 8॥ द्रौपद्या विप्रकर्षेण राज्यापहरणेन च । दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ॥ 9॥ ब्राह्मणा ऊचुः॥ अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव । स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् ॥ 10॥ अनुध्यानेन जप्येन विधास्यामः शिवं तव । कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ॥ 11॥ युधिष्ठिर उवाच॥ एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह । न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ॥ 12॥ कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् । मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ॥ 13॥ वैशम्पायन उवाच॥ इत्युक्त्वा स नृपः शोचन्निषसाद महीतले । तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः ॥ 14॥ योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ॥ 15॥ शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 16॥ न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु । श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ 17॥ अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् । श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता ॥ 18॥ अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च । शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ॥ 19॥ |
19 (58) |
" Vaisampayana said, 'When night passed and day broke, the Brahmins who lived by begging stood before the noble Pandavas, who were preparing to enter the forest. Then King Yudhishthira, son of Kunti, spoke to them, saying, "Stripped of our wealth and kingdom, we are heading into the dark woods, sorrowful and relying on fruits, roots, and hunting for food. This forest is fraught with dangers, filled with snakes and wild beasts. I fear you will face great hardships and suffering there. The troubles of the Brahmins might even trouble the gods. I certainly cannot bear it. So, dear Brahmins, please return wherever you choose!" The Brahmins replied, "O king, our path is the same as yours! Do not abandon us, your loyal followers devoted to righteousness! Even the gods feel compassion for their worshippers, especially for disciplined Brahmins!"' Yudhishthira said, 'We who have been reborn, I too am loyal to the Brahmanas! But this poverty that has struck me is making me feel lost! My brothers, who are supposed to gather fruits, roots, and deer from the forest, are overwhelmed with sadness due to their sufferings and Draupadi's distress, as well as our lost kingdom! Oh, seeing their suffering, I cannot ask them to do hard tasks!' The Brahmanas replied, 'Do not worry, O king, about your provisions! We can take care of ourselves and will accompany you. Through our meditation and prayers, we will ensure your well-being, while we engage in uplifting conversations to bring joy to ourselves and you.' |
इति श्री जयसंहिते वनपर्वणि प्रथमोऽध्यायः
Comments
Post a Comment