Udyōgaparva Chapter - 19
उद्योगपर्व - Udyōgaparva
अध्यायः – 19 ::Chapter- 19
|
Shlokas |
No. of Shlokas |
|
वैशम्पायन उवाच॥ ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः । दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥ 1॥ आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः । गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ॥ 2॥ सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः । सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः ॥ 3॥ आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः । एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च ॥ 4॥ विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह । प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥ 5॥ अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः । दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः ॥ 6॥ गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः । शकाः किराता यवनाः शिबयोऽथ वसातयः ॥ 7॥ स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् । एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥ 8॥ कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः । दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥ 9॥ शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः । एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः ॥ 10॥ ते समेन पथा यात्वा योत्स्यमाना महारथाः । कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः ॥ 11 दुर्योधनस्तु शिबिरं कारयामास भारत । यथैव हास्तिनपुरं द्वितीयं समलङ्कृतम् ॥ 12॥ न विशेषं विजानन्ति पुरस्य शिबिरस्य वा । कुशला अपि राजेन्द्र नरा नगरवासिनः ॥ 13॥ तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः । कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥ 14॥ पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम् । सेनानिवेशास्ते राजन्नाविशञ्शतसङ्घशः ॥ 15॥ तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् । विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः ॥ 16॥ तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् । व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥ 17॥ सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः । ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥ 18॥ वणिजो गणिका वारा ये चैव प्रेक्षका जनाः । सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत ॥ 19॥ |
19 (1210) |
|
Vaisampayana said, 'The next morning, beneath a clear sky, all the kings, driven by Duryodhana, the son of Dhritarashtra, set out against the Pandavas. They had all purified themselves through bathing, adorned in garlands, and dressed in white robes. After offering sacrifices to the fire and having Brahmanas bless them, they armed themselves and raised their banners. Each was well-versed in the Vedas, possessed great bravery, and had adhered to noble vows. They were givers of wishes and masters of combat. Strong and united in purpose, they set forth, aiming to conquer the highest realms through victory in battle. At the forefront were Vinda and Anuvinda from Avanti, along with the Kekayas and the Bahlikas, led by Bharadwaja’s son. Following them came Aswatthaman, Bhishma, the son of Santanu, Jayadratha from the Sindhu region, and the kings from the southern, western, and mountainous areas, along with Shakuni, the leader of the Gandharas, and chiefs from the east and north, including the Sakas, Kiratas, Yavanas, Sivis, and Vasatis, all with their great charioteers leading their divisions. These formidable warriors formed the second division. Then there was Kritavarman with his troops, the powerful ruler of the Trigartas, and king Duryodhana, flanked by his brothers, Sala, Bhurisravas, Shalya, and Brihadratha, the king of the Kosalas. They made their way at the rear, with Dhritarashtra's sons in front. Together, these mighty Dhartarashtras, united in formation and clad in armour, took their positions at the far end of Kurukshetra. Duryodhana ensured their camp was elaborately decorated, making it resemble a second Hastinapura.'. Indeed, O king, even the wisest citizens of Hastinapura couldn't tell their city apart from the camp. The Kuru king had countless impressive pavilions erected that looked just like his own, set up for the other kings in his army. These tents, designed to house the troops, sprawled across an area as vast as five yojanas on the battlefield. Thousands of rulers entered these tents, filled with provisions, each according to their bravery and strength. King Duryodhana ensured that top-quality supplies were provided for all those noble kings and their armies, which included infantry, elephants, horses, and all their supporters. He also catered to everyone else present, including artisans, bards, singers, and all those dedicated to his cause—vendors, traders, entertainers, spies, and spectators who came to watch the battle." |
|
|
वैशम्पायन उवाच॥ तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः । धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥ 1॥ चेदिकाशिकरूषाणां नेतारं दृढविक्रमम् । सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥ 2॥ विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् । पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥ 3॥ ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः । आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ॥ 4॥ अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ॥ सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः ।5 दिदेश तान्यनीकानि प्रयाणाय महीपतिः ॥ अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः । धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥ 6॥ भीमं च युयुधानं च पाण्डवं च धनञ्जयम् । द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः ॥ 7॥ भाण्डं समारोपयतां चरतां सम्प्रधावताम् । हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् ॥ 8॥ स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः । तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः ॥ 9॥ भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता । गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥ 10॥ ततः पुनरनीकानि व्ययोजयत बुद्धिमान् । मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् ॥ 11॥ द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः । नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ॥ 12॥ दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः । अयुतं च पदातीनां रथाः पञ्चशतास्तथा ॥ 13॥ भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्बलम् । मध्यमे तु विराटं च जयत्सेनं च मागधम् ॥ 14॥ महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ । वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ ॥ 15॥ अन्वयातां ततो मध्ये वासुदेवधनञ्जयौ ॥ बभूवुरतिसंरब्धाः कृतप्रहरणा नराः ॥ 16 तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः ॥ ॥ पञ्च नागसहस्राणि रथवंशाश्च सर्वशः ॥17 पदातयश्च ये शूराः कार्मुकासिगदाधराः ॥ सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥ 18॥ युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे । तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥ 19॥ तत्र नागसहस्राणि हयानामयुतानि च । तथा रथसहस्राणि पदातीनां च भारत ॥ 20॥ यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् ॥ ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः । नदन्तः प्रययुस्तेषामनीकानि सहस्रशः ॥ 21॥ तत्र भेरीसहस्राणि शङ्खानामयुतानि च । वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः ॥ 22॥ |
22 (1232) |
|
Vaisampayana said, 'Just like Duryodhana, King Yudhishthira, the son of Kunti and Dharma, commanded his brave warriors led by Dhrishtadyumna. He summoned the fierce warrior Dhrishtaketu, the steady commander of the Chedis, Kasis, and Karushas, along with Virata, Drupada, Yuyudhana, Sikhandin, and the two powerful archers from Panchala, Yudhamanyu and Uttamaujas, to advance. Clad in splendid armour and adorned with golden earrings, these valiant warriors shone like flames on a sacrificial altar when offered ghee. Truly, these great archers sparkled like stars in the night sky. Then, the manly king Yudhishthira, having honored all his fighters, ordered them to proceed. First, he directed Abhimanyu, Brihanta, and the five sons of Draupadi to march under Dhrishtadyumna's command. Next, he sent Bhima and Dhananjaya, the son of Pandu, with the second group of troops. The noise of warriors preparing their horses and elephants, the clatter of loading battle chariots, and the joyful shouts of the fighters seemed to reach the heavens. Finally, the king himself marched ahead, joined by Virata, Drupada, and the other kings on his side. The fierce army of skilled archers led by Dhrishtadyumna, previously gathered in one spot, now formed into columns for marching, resembling the rushing waters of the Ganges. Wise Yudhishthira used his intelligence to arrange his forces in a new formation, causing confusion among the sons of Dhritarashtra. He ordered that the formidable archers, the five sons of Draupadi, Abhimanyu, Nakula, Sahadeva, along with the Prabhadrakas, ten thousand horses, two thousand elephants, ten thousand infantry, and five hundred chariots—making up the first powerful division of his army—should be placed under Bhimasena’s command. In the middle division, he deployed Virata and Jayatsena, along with the two strong car-warriors, Yudhamanyu and Uttamauja, both noble princes of Panchala, renowned for their strength and armed with mace and bow. Marching alongside them were Vasudeva and Dhananjaya.. There were fierce fighters, skilled in battle and filled with rage. Among them were horses ridden by courageous warriors, alongside five thousand elephants and a sea of chariots all around. Thousands of foot-soldiers, all brave and armed with bows, swords, and maces, marched behind them as thousands marched ahead. In the thick of this army, where Yudhishthira stood, many great lords gathered. There, too, were thousands of elephants and tens of thousands of horses, along with countless chariots and foot-soldiers. Relying on this strength, he fought against Suyodhana, the son of Dhritarashtra. In addition to those mentioned, countless men in groups of a thousand followed the Pandava army, roaring with enthusiasm. Warriors, in the thousands and tens of thousands, filled with joy, struck their drums and blew their conchs in triumphant unison.!'" |
|
इति श्री जयसंहिते उद्योगपर्वणि एकोनविंशोऽध्यायः ॥
Comments
Post a Comment