Udyōgaparva Chapter - 16

 

उद्योगपर्व - Udyōgaparva

अध्यायः – 16  ::Chapter-16

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः ।

सर्वान्भ्रातॄन्समानीय वासुदेवं च सात्वतम् ॥ 1॥

उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः ॥

पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ॥ 2

पितामहेन वो युद्धं पूर्वमेव भविष्यति ॥

तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ॥ 3॥

वासुदेव उवाच॥

यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते ।

तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ॥ 4॥

रोचते मे महाबाहो क्रियतां यदनन्तरम् ।

नायकास्तव सेनायामभिषिच्यन्तु सप्त वै ॥ 5॥

वैशम्पायन उवाच॥

ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् ।

धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम् ॥ 6॥

शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ॥

एतान्सप्त महेष्वासान्वीरान्युद्धाभिनन्दिनः ।

सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ॥ 7॥

सर्वसेनापतिं चात्र धृष्टद्युम्नमुपादिशत् ।

द्रोणान्तहेतोरुत्पन्नो य इद्धाञ्जातवेदसः ॥ 8॥

सर्वेषामेव तेषां तु समस्तानां महात्मनाम् ।

सेनापतिपतिं चक्रे गुडाकेशं धनञ्जयम् ॥ 9॥

अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् ।

सङ्कर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ॥ 10॥

तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् ।

प्राविशद्भवनं राज्ञः पाण्डवस्य हलायुधः ॥ 11॥

सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः ।

रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ॥ 12॥

वृष्णिमुख्यैरभिगतैर्व्याघ्रैरिव बलोत्कटैः ।

अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ॥ 13॥

नीलकौशेयवसनः कैलासशिखरोपमः ।

सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ॥ 14॥

तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः ।

उदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः ॥ 15॥

गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन ।

पूजयां चक्रुरभ्येत्य ते स्म सर्वे हलायुधम् ॥ 16॥

ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना ।

वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन् ॥ 17॥

विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः ।

युधिष्ठिरेण सहित उपाविशदरिंदमः ॥ 18॥

ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः ।

वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ॥ 19॥

भवितायं महारौद्रो दारुणः पुरुषक्षयः ।

दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ॥ 20॥

अस्माद्युद्धात्समुत्तीर्णानपि वः ससुहृज्जनान् ।

अरोगानक्षतैर्देहैः पश्येयमिति मे मतिः ॥ 21॥

समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् ।

विमर्दः सुमहान्भावी मांसशोणितकर्दमः ॥ 22॥

उक्तो मया वासुदेवः पुनः पुनरुपह्वरे ।

सम्बन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ॥ 23॥

पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः ।

तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः ॥ 24॥

तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः ।

निविष्टः सर्वभावेन धनञ्जयमवेक्ष्य च ॥ 25॥

ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः ।

तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ॥ 26॥

न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम् ।

ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ॥ 27॥

उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ ।

तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे ॥ 28॥

तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् ।

न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् ॥ 29॥

एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः ।

तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ॥ 30॥

30 (1016)

Vaisampayana said, 'When the news reached them, Yudhishthira, wise and knowledgeable about dealing with dangers, called all his brothers and the eternal Vasudeva to gather. Then, in a calm voice, he instructed, 'Go among the soldiers and stay vigilant, wearing your armour. Our first battle will be against our grandfather. Look for seven leaders for the seven divisions of my army.'

Krishna replied, 'Your words carry great significance, O greatest of the Bharata clan, and they are indeed fit for this situation. What you propose is wise. Thus, let us proceed to select seven leaders for your troops.'  'Vaisampayana continued, 'Gathering those eager for battle, including Drupada, Virata, the mighty Sini, Dhrishtadyumna, King Dhrishtaketu, Prince Shikhandi, and Sahadeva, Yudhishthira appointed them as commanders of his seven divisions. At the top was Dhrishtadyumna, destined to defeat Drona, who arose from the fire of sacrifice. Additionally, Dhananjaya with curly hair was appointed as the leader of all the noble commanders. Meanwhile, Janardana, intelligent and the younger brother of Sankarshana, was chosen as Arjuna's guide and charioteer.'

"As the sight of a devastating battle loomed ahead, Balarama arrived at the Pandava camp, accompanied by Akrura, Gada, Samba, Uddhava, Pradyumna (Rukmini's son), the sons of Ahuka, Charudeshna, and others. They surrounded him like fierce tigers, and he resembled Vasava among the Maruts. The strong and handsome Rama, dressed in blue silk and embodying the majesty of Mount Kailasa, moved with the grace of a lion, his eyes slightly reddened from drink. When he appeared, King Yudhishthira the Just, the radiant Kesava, the formidable Vrikodara, wielder of the Gandiva, and all the other kings stood up from their thrones. They offered worship to Balarama upon his arrival. King Yudhishthira touched Rama's hands with his own. Balarama, that fierce opponent of enemies, addressed them all respectfully, greeting the elder warriors Virata and Drupada before sitting down alongside Yudhishthira. Once all the kings were seated, Rohini's son cast a glance at Vasudeva and began to speak.

He said, 'This brutal and dreadful slaughter is unavoidable. It is undoubtedly a fate that cannot be changed. But I hope to see you and your friends emerge safely from this conflict, unharmed and well. Clearly, all the Kshatriyas gathered here have arrived at their destined hour. A fierce battle, drenched in blood and carnage, is imminent. I often advised Vasudeva in private, 'O slayer of Madhu, treat those related to us equally. The Pandavas are like us, and so is King Duryodhana. Therefore, offer him the same support he asks for.' Yet, for your sake, the slayer of Madhu ignored my council. Devoted to your cause, he turned his attention fully to Dhananjaya. I truly believe the Pandavas will win, for Vasudeva's desire is aligned with this. As for me, I cannot face the world without Krishna at my side, and that's why I follow whatever Krishna wishes to accomplish. Both of these skilled warriors with maces are my students. Hence, my feelings for Bhima are no different than my feelings for King Duryodhana. For these reasons, I will now go to the sacred site at the Saraswati for purification, as I cannot witness the destruction of the Kauravas with indifference.'

Having said this, the powerful Rama, after gaining the Pandavas' permission and making Krishna stop following him, set off towards the holy waters.'"

वैशम्पायन उवाच॥

एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः ।

हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै ॥ 1॥

आहृतीनामधिपतेर्भोजस्यातियशस्विनः ।

दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥ 2॥

यः किम्पुरुषसिंहस्य गन्धमादनवासिनः ।

शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् ॥ 3॥

यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा ।

शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् ॥ 4॥

स भोजराजः सैन्येन महता परिवारितः ।

अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् ॥ 5॥

ततः स कवची खड्गी शरी धन्वी तली रथी ।

ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् ॥ 6॥

विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ।

युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ॥ 7॥

स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः ।

प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः ॥ 8॥

उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ॥

सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव । 9

करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥

न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन ।10

निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन ॥

इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ । 11

शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ॥

वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् । 12

उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥ ॥

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।13

सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥ ॥

तथा प्रतिभये तस्मिन्देवदानवसङ्कुले ।14

खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् ॥

उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् ।15

वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥

धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् । 16

अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥ ॥

कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः । 17

द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् ॥

कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम् ।18

वचनं नरशार्दूल वज्रायुधमपि स्वयम् ॥

नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे ।19

यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा ॥

विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् । 20

दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥

तथैव चाभिगम्यैनमुवाच स नराधिपः । 21

प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥

द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः । 22

रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः ॥ 23

गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा ।

उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि ॥ 24॥

24 (1040)

Vaisampayana said, 'At this time, Rukmi, the son of Bhishmaka, known for his unwavering truth, arrived at the Pandava camp. The noble Bhishmaka, also called King Hiranyaroman, was a friend of Indra, renowned among the Bhoja lineage and ruled the entire southern region. Rukmi was a student of the great Drona, a master among the Kimpurushas who resided in the Gandhamadana mountains. He had learned the complete art of warfare, including its four branches, from his teacher. This mighty warrior also possessed the celestial bow Vijaya, which belonged to Indra and was as powerful as Gandiva and Sarnga (held by Krishna).

Dressed in armour and equipped with bows, swords, and quivers, Rukmi entered the Pandava camp swiftly, leading a vast army under a golden standard, shining like the sun, and made his presence known to the Pandavas to win favour with Vasudeva. King Yudhishthira stepped forward to honour him. After receiving praise and respect from the Pandavas, Rukmi greeted them back and paused with his army.

Addressing Dhananjaya, the son of Kunti, amidst the gathered heroes, he declared, 'If, O son of Pandu, you feel fear, I am here to support you in battle. My assistance will be too much for your enemies to handle. There is no one in the world who matches my strength.

I will defeat those enemies you, O son of Pandu, tell me to fight. I will take down one of those champions—Drona, Kripa, Bhishma, and Karna. Alternatively, let all these kings stand back. I will take on your foes in battle myself and give you the Earth.' He spoke these words in front of King Yudhishthira the Just, Kesava, and all the assembled rulers and others in the camp.

Then, looking at Vasudeva and Yudhishthira, Dhananjaya, the wise son of Kunti, said with a smile and a friendly tone, 'As a member of the Kuru race and the son of Pandu, with Drona as my teacher and Vasudeva as my ally, and armed with the powerful bow Gandiva, how can I say I am afraid? O hero, during the tale of cattle when I battled the mighty Gandharvas, who stood beside me? In that fierce conflict against the Gods and Danavas at Khandava, who assisted me then? After honouring Rudra, Sakra, Vaisravana, Yama, Varuna, and wielding my strong celestial bow Gandiva, with endless arrows and divine weapons, how could I, O mighty man, say something as weak as I am afraid, even to Indra with his thunderbolt? Such words would strip away all my glory. O strong one, I am not afraid; I have no need for your help. So, you may go or stay, as you wish.'

After hearing Arjuna's words, Rukmi, leading his vast army, went to Duryodhana. King Rukmi then relayed the same message to Duryodhana, but the proud king dismissed him just as before.

O king, two men left the fight: Rohini's son Rama from the Vrishni clan and King Rukmi. After Rama began his journey to the sacred places, Rukmi, the son of Bhishmaka, also left.

वैशम्पायन उवाच॥

तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ ।

धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ॥ 1॥

एहि सञ्जय मे सर्वमाचक्ष्वानवशेषतः ।

सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ॥ 2॥

दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् ।

यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान् ॥ 3॥

तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् ।

न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः ॥ 4॥

भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी ।

दुर्योधनं समासाद्य पुनः सा परिवर्तते ॥ 5॥

एवं गते वै यद्भावि तद्भविष्यति सञ्जय ।

क्षत्रधर्मः किल रणे तनुत्यागोऽभिपूजितः ॥ 6॥

सञ्जय उवाच॥

त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि ।

न तु दुर्योधने दोषमिममासक्तुमर्हसि ॥

शृणुष्वानवशेषेण वदतो मम पार्थिव ॥ 7॥

य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।

एनसा न स दैवं वा कालं वा गन्तुमर्हति ॥ 8॥

निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया ।

अनुभूताः सहामात्यैर्निकृतैरधिदेवने ॥ 9॥

हयानां च गजानां च राज्ञां चामिततेजसाम् ।

वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ॥ 10॥

स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम् ।

यथाभूतं महायुद्धे श्रुत्वा मा विमना भव ॥ 11॥

न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः ।

अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ॥ 12॥

12 (1052)

Vaisampayana said, 'After the warriors, O noble scion of the Bharata lineage, were arranged in battle order, King Dhritarashtra spoke to Sanjaya.' 'Come, Sanjaya, and share everything that has occurred in the camps of the Kuru and Pandava armies. I believe fate holds more power than effort, for I know that war brings only destruction. Yet, I cannot control my son, who delights in gambling and sees trickery as cleverness. I grasp the consequences, yet I cannot secure my own well-being. O Suta, I can see the flaws in plans, but when I approach Duryodhana, my judgment fails me. Given this, O Sanjaya, what is destined must happen. Truly, it is the honourable duty of every Kshatriya to sacrifice their body in battle.''

" Sanjaya said, 'O great king, your question is truly fitting for you. However, you should not blame Duryodhana entirely for what has happened. Allow me to explain this deeply, O king. A person who faces the consequences of their own wrongdoing should not blame time or the gods for their misfortunes. The sons of Pandu, despite suffering injuries from the dice game, bore those wounds with patience, only turning to you for support, O most noble one. Listen closely as I reveal the impending slaughter in battle, involving horses, elephants, and mighty kings. Understanding, O wise one, the devastation the world will face in this fierce conflict, you must conclude that man is not the true author of his actions, whether good or bad. Indeed, like a wooden machine, he has no real agency in all that he does.'

 

इति श्री जयसंहिते  उद्योगपर्वणि षोडशोऽध्यायः॥

Udyōgaparva Chapter- 15

Udyōgaparva Chapter- 17

 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13