Virāṭaparva - Chapter-9
विराटपर्व - Virāṭaparva
अध्यायः – 9 ::Chapter-9
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ तमसाभिप्लुते लोके रजसा चैव भारत । व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः ॥ 1॥ ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः । कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि ॥ 2॥ ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत । घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् ॥ 3 ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा । अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥ 4 ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ । गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् ॥ 5॥ तथैव तेषां तु बलानि तानि; क्रुद्धान्यथान्योन्यमभिद्रवन्ति । गदासिखड्गैश्च परश्वधैश्च; प्रासैश्च तीक्ष्णाग्रसुपीतधारैः ॥ 6॥ बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा । प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटमोजस्विनमभ्यधावत् ॥ 7॥ तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी । विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् ॥8॥ तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव । स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः ॥ 9॥ तस्मिन्गृहीते विरथे विराटे बलवत्तरे । प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम् ॥ 10॥ तेषु सन्त्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः । अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम् ॥ 11॥ मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा । तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम् ॥ 12॥ उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः । भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः ॥ 13॥ भीमसेन उवाच॥ अहमेनं परित्रास्ये शासनात्तव पार्थिव । पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः ॥ 14॥ स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह । एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम् ॥ 15॥ सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः । एनमेव समारुज्य द्रावयिष्यामि शात्रवान् ॥ 16॥ वैशम्पायन उवाच॥ तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् । अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥ 17॥ मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः । मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् ॥ ॥ जनाः समवबुध्येरन्भीमोऽयमिति भारत ॥ 18॥ अन्यदेवायुधं किञ्चित्प्रतिपद्यस्व मानुषम् । चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् ॥ 19॥ यदेव मानुषं भीम भवेदन्यैरलक्षितम् । तदेवायुधमादाय मोक्षयाशु महीपतिम् ॥ 20॥ यमौ च चक्ररक्षौ ते भवितारौ महाबलौ । व्यूहतः समरे तात मत्स्यराजं परीप्सतः ॥ 21॥ वैशम्पायन उवाच। तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् ॥ विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् ॥ 22 सुशर्मा चिन्तयामास कालान्तकयमोपमम् । तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ॥ 23 पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् । परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह ॥ 24 निमेषान्तरमात्रेण भीमसेनेन ते रथाः । रथानां च गजानां च वाजिनां च ससादिनां ॥ 25 सहस्रशतसंघाताः शूराणामुग्रधन्विनाम् । पातिता भीमसेनेन विराटस्य समीपतः ॥ 26 पत्तयो निहतास्तेषां गदां गृह्य महात्मना ॥ तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः। चिन्तयामास मनसा किं शेषं हि बलस्य मे ॥ 27 अपरो दृश्यते सैन्ये पुरा मग्नो महाबले। आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ॥ 28 सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ॥ तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः । वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् ॥ 29॥ सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः । भीमः सप्तशतान्योधान्परलोकमदर्शयत् ॥ ॥ नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ॥ 30॥ शतानि त्रीणि शूराणां सहदेवः प्रतापवान् । युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ॥ भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ ॥ 31॥ ततो युधिष्ठिरो राजा त्वरमाणो महारथः । अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम् ॥ 32॥ सुशर्मापि सुसङ्क्रुद्धस्त्वरमाणो युधिष्ठिरम् । अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ 33॥ ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः । समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् ॥ 34॥ पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः । अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत् ॥ 35॥ चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः । स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा ॥ 36॥ ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः । गदामस्य परामृश्य तमेवाजघ्निवान्बली ॥ ॥ स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥ 37॥ भीमस्तु भीमसङ्काशो रथात्प्रस्कन्द्य कुण्डली । त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा ॥ 38॥ अभिद्रुत्य सुशर्माणं केशपक्षे परामृशत् । समुद्यम्य तु रोषात् तं निष्पिपेष महीतले ॥39 तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे । अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् ॥ 40॥ निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः । अवजित्य सुशर्माणं धनं चादाय सर्वशः ॥ 41॥ स्वबाहुबलसम्पन्ना ह्रीनिषेधा यतव्रताः । सङ्ग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥ 42॥ ततो विराटः कौन्तेयानतिमानुषविक्रमान् । अर्चयामास वित्तेन मानेन च महारथान् ॥ 43॥ विराट उवाच॥ यथैव मम रत्नानि युष्माकं तानि वै तथा । कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् ॥ 44॥ ददान्यलङ्कृताः कन्या वसूनि विविधानि च । मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ॥ 45॥ युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह । तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ॥ 46॥ वैशम्पायन उवाच॥ तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक् । ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः ॥ 47॥ प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते । एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः ॥ 48॥ अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम् । पुनरेव महाबाहुर्विराटो राजसत्तमः ॥ ॥ एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान् ॥ 49॥ मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण । तत्तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान् ॥ 50॥ रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा । वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते ॥ 51॥ त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च । यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ॥ 52॥ ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत । प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे ॥ 53॥ आनृशंस्यपरो नित्यं सुसुखः सततं भव । गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव ॥ ॥ सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ 54॥ ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् । आचक्षध्वं पुरं गत्वा सङ्ग्रामे विजयं मम ॥ 55॥ कुमाराः समलङ्कृत्य पर्यागच्छन्तु मे पुरात् । वादित्राणि च सर्वाणि गणिकाश्च स्वलङ्कृताः ॥ 56॥ ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति । विराटस्य पुराभ्याशे दूता जयमघोषयन् ॥ 57॥ |
57 (610) |
Vaisampayana said, 'Then, O Bharata, as the world was shrouded in dust and darkness fell, the warriors from both sides momentarily paused without breaking their formation. Then, to chase away the shadows, the moon rose, lighting up the night and bringing joy to the hearts of the Kshatriya fighters. As visibility returned, the battle reignited fiercely, so fiercely that the combatants couldn’t tell friend from foe. That’s when Susarman, the lord of Trigarta, along with his younger brother and all their chariots, charged at the king of Matsya. They leapt from their chariots, those mighty Kshatriyas, maces in hand, and attacked the enemy's chariots with fury. The opposing forces clashed violently with maces, swords, scimitars, battle-axes, and sharp darts, each wielding their weapons with deadly skill. King Susarman, using his strength, overwhelmed the entire Matsya army and charged fiercely at Virata, who was known for his great power. Together, the brothers swiftly cut down Virata's two horses and his charioteer, even taking captive those soldiers defending him. Then, like a cruel man overpowering a defenseless woman, Susarman harshly seized Virata and placed him on his own chariot, quickly fleeing the battlefield. With Virata captured and stripped of his chariot, the Matsyas, besieged by the Trigartas, began to scatter in fear. Seeing their fear, Yudhishthira, Kunti's son, spoke to the powerful Bhima, saying, 'The Matsya king has been captured by the Trigartas. Mighty Bhima, please rescue him to save him from the enemy's grasp. We have enjoyed our time in Virata's city with all our wishes fulfilled, so it’s right for you to repay that debt by freeing the king.' Bhimasena replied, 'I will save him, O king, as you command. Watch what I accomplish in battle today, relying solely on my strength. You and our brothers stay back and see what I can do. I will uproot that massive tree; it will be like wielding a mace against our foes.' Vaisampayana continued, 'Seeing Bhima eyeing the tree like a fierce elephant, the wise Yudhishthira cautioned him, 'Do not act so recklessly, Bhima. Let the tree remain. You shouldn’t use it to perform superhuman feats; if you do, people will recognize you and say, 'There goes Bhima.' Instead, take a regular weapon like a bow, arrows, a sword, or a battle-axe. Use a human weapon, dear Bhima, to free the king without revealing your true identity. The twins, with their great strength, will protect your chariot. Fight together, dear one, to rescue the Matsya king.'!' Vaisampayana continued, 'After this, the mighty Bhimasena charged fiercely toward the fearsome Susarman, reassuring King Virata with the words—'O noble king! I warned the lord of the Trigartas to stop! Stop! With Bhima looming behind him like the god of death, he urged, 'Witness this grand battle ahead!' The brave Susarman seriously considered his position and picked up his bow, retreating alongside his brothers. In a flash, Bhima shattered the chariots that dared to confront him. Soon, countless chariots, elephants, horses, and skilled archers fell before Bhima right before King Virata's eyes. The enemy infantry also faced destruction at the hands of the mighty Bhima, wielding his mace. Seeing this fierce attack, Susarman, undeterred in battle, thought to himself, 'It seems my brother is already defeated amidst his grand army. Is my force doomed?' Gripping his bow tightly, Susarman turned and unleashed a relentless barrage of arrows. Observing the Pandavas regrouping, the valiant Matsya warriors spurred their horses, releasing deadly projectiles against the Trigarta soldiers. Meanwhile, Virata's son, fueled by anger, began to display remarkable feats of bravery.' Kunti's son Yudhishthira took down a thousand enemies, while Bhima showcased the path to Yama to seven thousand foes. Nakula took out seven hundred with his arrows. Under Yudhishthira's command, the strong Sahadeva defeated three hundred brave warriors. After such acts, the fierce warrior Yudhishthira, weapon raised, charged at Susarman. In his fierce rush, the top car-warrior Yudhishthira bombarded him with a swarm of arrows. In response, Susarman, filled with rage, struck Yudhishthira with nine arrows and hit each of his four horses with four arrows each. Then, Bhima, quick and formidable, approached and crushed Susarman’s horses. After defeating the soldiers guarding Susarman’s back, he pulled the charioteer down to the ground. Noticing that the Trigarta king's chariot was now without a driver, the bold and renowned Madiraksha rushed to assist. Meanwhile, despite his age, the powerful Virata leaped from Susarman's chariot, grasping the mace, and pursued him vigorously. And even though he was old, he moved across the battlefield, mace in hand, like a youthful warrior. Wanting to capture the king of Trigarta who was coming towards him, the mighty Bhimasena charged forward like a lion chasing a small deer. With fierce determination, the strong Bhima grabbed Susarman by the hair and, in his fury, smashed him to the ground. When the king of the Trigartas lost his chariot and was captured, his entire army was overcome with fear and scattered in all directions. The powerful sons of Pandu, who were humble and true to their promises, defeated Susarman and reclaimed the cattle and other treasures, easing Virata’s worries as they stood together before the king. Vaisampayana said, 'The Pandavas, confident in their strength and true to their vows, killed their foes and freed Susarman, spending the night joyfully on the battlefield. Virata honoured these mighty warriors, the sons of Kunti, with wealth and prestige. He declared, “All my gems are now as much yours as mine. Live here happily as you wish. To you, conquerors of foes, I will give maidens adorned with jewels, abundant wealth, and anything else you desire. Freed from danger today through your bravery, I am now victorious. Henceforth, you shall be lords of the Matsyas.” " Vaisampayana continued, 'When the king of the Matsyas spoke to them, the descendants of the Kurus, led by Yudhishthira, joined their hands and replied, 'We are truly pleased with everything you have said, O king. We are particularly grateful that today you have been liberated from your enemies.' Responding thus, Virata, the great king of the Matsyas, turned again to Yudhishthira and said, 'Come, let us crown you as the ruler of the Matsyas. We will also grant you treasures that are rare on earth and highly sought after, for you deserve everything from us. O esteemed Brahmana of the Vaiyaghra order, I will present you with jewels, cattle, gold, rubies, and pearls. I bow to you, for it is through you that I see my sons and kingdom again. After facing disaster and danger, your strength has saved me from defeat.' Yudhishthira then spoke to the Matsyas, saying, 'We are happy with your wonderful words. May you always find joy, treating all beings with kindness. Let messengers now go quickly to the city to share the good news with our friends and announce your victory.' Hearing this, King Matsya ordered the messengers, 'Go to the city and announce my battle victory. Let young women and courtesans come out adorned with jewelry, playing all kinds of music.' Obeying the king's command, the men set off with joyful hearts. That very night, they reached the city and announced the king's victory at sunrise by the city gates.' |
इति श्री जयसंहिते विराटपर्वणि नवमोऽध्यायः॥
Comments
Post a Comment