Bhīṣmaparva Chapter -5 (Second day war)
भीष्मपर्व - Bhīṣmaparva (द्वितीय दिवसीय युद्धम्)
अध्यायः – 5 ::Chapter-5 (Second day war)
No. of Shlokas |
|
सञ्जय उवाच॥ कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ । भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा ॥ 1॥ धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् । भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥ 2 शुचा परमया युक्तश्चिन्तयानः पराजयम् । वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् ॥ 3॥ कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् । शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥ 4॥ कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् । लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥ 5 वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् ॥ न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे ॥6॥ किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम् । मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥ 7॥ एको भीमः परं शक्त्या युध्यत्येष महाभुजः । केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥ 8॥ एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः । चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥ 9॥ शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् । अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥ 10॥ मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि । यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः ॥ 11॥ अहं च प्रियकृद्राजन्सात्यकिश्च महारथः । विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः ॥ 12॥ तथैव सबलाः सर्वे राजानो राजसत्तम । त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते ॥ 13॥ तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव । अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः ॥ 14॥ ततो युद्धं समभवत्तुमुलं लोमहर्षणम् । तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥ 15॥ अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् । वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥ 16॥ एष भीष्मः सुसङ्क्रुद्धो वार्ष्णेय मम वाहिनीम् । नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥ 17॥ तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय । एष त्वा प्रापये वीर पितामहरथं प्रति ॥ 18॥ एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् । प्रापयामास भीष्माय रथं प्रति जनेश्वर ॥ 19॥ ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् । अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥ 20॥ भीष्मचापविमुक्तानि शरजालानि सङ्घशः । शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः ॥ 21॥ तथैवार्जुनमुक्तानि शरजालानि भागशः । गाङ्गेयशरनुन्नानि न्यपतन्त महीतले ॥ 22॥ यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति । नाशक्नुतां तदान्योन्यमभिसन्धातुमाहवे ॥ 23॥ द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत् । सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 24॥ सारथिं चास्य भल्लेन रथनीडादपातयत् । अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ 25॥ पातयामास समरे सिंहनादं ननाद च । ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ॥ 26॥ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् ॥ 27॥ तामस्य विशिखैस्तूर्णं पातयामास भारत । रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ 28॥ ततो भीमो महाबाहुः सहसाभ्यपतद्बली । साहाय्यकारी समरे पार्षतस्य महात्मनः ॥ 29॥ स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः । पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् ॥ 30॥ ततः सा महती सेना कलिङ्गानां जनेश्वर । भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ॥ 31॥ |
31 (304) |
Sanjaya said, "When the troops were pulled back on the first day, and Duryodhana was filled with joy upon seeing Bhishma, enraged and ready for battle, King Yudhisthira, known for his righteousness, hurried to Janardana with all his brothers and allied kings. Consumed by deep sorrow over his impending defeat and witnessing Bhishma’s might, he addressed Krishna, saying, 'Look, O Krishna, at that powerful archer Bhishma. He devastates my army like a wildfire burning dry grass. How can we face such a noble warrior who is wiping out my troops as fire consumes ghee? From now on, I will engage in the strictest penances. I will not, O Kesava, allow my friends to be slaughtered. As for Arjuna, he seems merely a bystander in this battle. Only Bhima, determined to fulfil his Kshatriya duties, fights with all his strength. Seeing the son of Pandu overwhelmed with grief, Govinda reassured all the Pandavas, saying, 'Do not despair, O leader of the Bharatas. It is not right for you to mourn when your brothers are all valiant heroes and skilled archers. I am here to support you, along with that mighty warrior Satyaki, and the respected veterans Virata and Drupada, as well as Dhrishtadyumna from the line of Prishata. Furthermore, all these kings and their troops are eager for your leadership and devoted to you, O king.'". Your son Duryodhana, O king, stationed within, called out to all your warriors, 'Armored and ready, begin the fight!' The battle that followed was fierce and sent chills down the spine. Chariots and elephants collided chaotically. Then, that mighty warrior Arjuna, noticing the formidable chariot-fighter Bhishma, spoke angrily to him from the Vrishni clan, 'Go to where our grandsire is. It’s clear that this enraged Bhishma will destroy my forces for Duryodhana’s sake.' Vasudeva then warned him, 'Be cautious, O Dhananjaya, for I'll soon take you, brave hero, to the grandsire's chariot.' With that, O king, Saurin moved his celebrated chariot in front of Bhishma’s. The prince of the Panchalas, backed by the Somakas, pressed forward against the great archer Drona, who was fighting for Ganga's son. Arrows from Bhishma’s bow were countered by Arjuna’s skilled shots. The arrows from both great warriors were met with equal force, falling to the ground. Drona struck Dhrishtadyumna with various arrows, knocking down his charioteer. He also toppled his enemy’s charioteer and used four sharp arrows to slay Dhrishtadyumna's four horses amidst the roars of battle. With Dhrishtadyumna’s bow shattered, chariot disabled, steeds slain, and charioteer defeated, the Panchala prince jumped down from his chariot wielding a mace, showcasing his strength. Then, the powerful Bhima, full of might, rushed to assist the noble son of Prishata in battle. He struck Drona, O king, with seven sharp arrows, quickly bringing Prishata's son onto another chariot. Then, at your son's command, the fierce and powerful Kalinga division charged at Bhima. |
|
सञ्जय उवाच॥ तामापतन्तीं सहसा कलिङ्गानां महाचमूम् । रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ॥ 1॥ भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् । केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥ 2॥ ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह । आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥ 3॥ विमर्दः सुमहानासीदल्पानां बहुभिः सह । कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ॥ 4॥ कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः । भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ॥ 5॥ शक्रदेवस्तु समरे विसृजन्सायकान्बहून् । अश्वाञ्जघान समरे भीमसेनस्य सायकैः ॥ 6॥ ववर्ष शरवर्षाणि तपान्ते जलदो यथा ॥ 7॥ हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः । शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ॥ 8॥ स तया निहतो राजन्कलिङ्गस्य सुतो रथात् । सध्वजः सह सूतेन जगाम धरणीतलम् ॥ 9॥ हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः । रथैरनेकसाहस्रैर्भिमस्यावारयद्दिशः ॥ 10॥ ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् । उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ॥ 11॥ चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ । नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ॥ 12॥ कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह । प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ॥ 13॥ प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः तमापतन्तं वेगेन प्रेरितं निशितं शरम् ॥ 14॥ भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ॥ उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ॥ 15॥ न भीमं समरे मेने मानुषं भरतर्षभ ॥ ततो भीमो महाराज नदित्वा विपुलं स्वनम् । 16 सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ॥ आरुरोह ततो मध्यं नागराजस्य मारिष । 17 खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥ विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः । 18 अश्वारोहवरांश्चापि पातयामास भारत ॥ तद्घोरमभवद्युद्धं तस्य तेषां च भारत ॥ 19 ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ । श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ॥ 20॥ ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः । केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥ 21॥ एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः । बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ॥ 22॥ ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे । अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥ 23॥ तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः । अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ 24॥ सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया । सारथिं कुरुवृद्धस्य पातयामास सायकैः ॥ 25॥ भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः । वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥ 26॥ ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः । अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥ 27॥ तानि नागसहस्राणि भूमिपालशतानि च । तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥ 28॥ सादितध्वजनागास्तु हताश्वा रथिनो भृशम् । विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥ 29॥ विरथा रथिनश्चान्ये धावमानाः समन्ततः । तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥ 30॥ हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः । अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥ 31॥ रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः । पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः ॥ 32॥ सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते । सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥ 33॥ साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् । निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा ॥ 34॥ नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत । योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथञ्चन ॥ 35॥ तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव । अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥ 36॥ एष पाण्डुसुतो वीरः कृष्णेन सहितो बली । तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः ॥ 37॥ न ह्येष समरे शक्यो जेतुमद्य कथञ्चन । यथास्य दृश्यते रूपं कालान्तकयमोपमम् ॥ 38॥ तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ । श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन ॥ 39॥ एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् । अवहारमथो चक्रे तावकानां महारथः ॥ 40॥ ततोऽवहारः सैन्यानां तव तेषां च भारत । अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ॥ 41॥ |
41 (345) |
Sanjaya said, "Then, urged on by your son, O great king, the powerful ruler of Kalinga marched forward with a vast army towards Bhima's chariot. Bhimasena, supported by the Chedis, charged against that considerable and formidable Kalinga force, brimming with chariots, horses, and elephants, while also being led by Ketumat, the son of the Nishada king. Wrathful and clad in armour, Srutayus, accompanied by his own troops, joined King Ketumat as they faced Bhima in battle. The clash between the Chedis and the Kalingas alongside the Nishadas was fierce, O king. The brave Chedis, showing their valor, eventually fell back, clearly when they could no longer keep pace with Bhimasena. In that battle, Sakradeva unleashed a flurry of arrows, targeting Bhimasena's steeds, bringing them down. Recognizing that Bhimasena was left without a chariot, Sakradeva charged at him with his deadly arrows pouring down like rain after a drought. Yet, Bhimasena, standing firm on his damaged chariot, threw a mace of solid iron at Sakradeva, striking him down, causing the son of the Kalinga ruler to fall from his chariot, along with his standard and charioteer. Upon witnessing his son slain, the king of Kalinga surrounded Bhima with thousands of chariots. The strong Bhima, now giving up his mace, seized a scimitar, eager to perform a daring deed." And that bull among men, O king, seized golden crescents. The Kalinga ruler, consumed with anger, gripped his bowstring and notched a deadly arrow, as poisonous as a snake, aiming it at Bhimasena, eager to kill the Pandava. This sharp arrow, shot with force, was cut in two by Bhimasena's massive sword. In that battle, no one regarded Bhima, O great king, as merely human. Then, with a mighty shout, Bhima leaped onto Bhanumat’s grand elephant, using its tusks for aid, and with his colossal sword, he cleaved Bhanumat in half. Many elephants, cut at their trunks and tusks, or with their skulls smashed, reeled and ended up trampling their own, bellowing loudly. O bull of Bharata's line, seeing Srutayush leading the Kalinga troops, Bhimasena charged at him. He also sent Satyadeva and Satya to the realm of Yama. With indomitable spirit, Bhima caused Ketumat to join his friends in Yama’s domain. Hearing the battle's uproar, Bhishma, son of Santanu, rushed toward Bhima, surrounded by his warriors. Then Satyaki, Bhimasena, and Dhrishtadyumna charged at Bhima’s golden chariot. Wanting to please Bhima, Satyaki shot down the revered Kuru grand-sire’s charioteer. With his driver slain, the great warrior Bhishma was whisked away from the battlefield by his horses, fast as the wind. As that mighty car-warrior was taken from the fight, Bhimasena blazed with fury like a raging fire. Then the kings from the Kuru side, led by Bhishma and Drona, charged fiercely at Savyasachin with their chariots, elephants, and horses. A thick cloud of dust, stirred up by foot soldiers and steeds, filled the air. When the thousands of elephants and hundreds of kings approached within range of Arjuna's arrows, they could not move forward. Loud cries erupted from all around, and darkness fell over the land. The Kurus' transgressions took on a terrifying reality, as the arrows shot by Kiritin obscured the sky, the horizons, and even the sun. Many elephants lost their standards, and numerous charioteers were seen wandering after abandoning their vehicles. Others roamed the battlefield, weapons in hand, their arms adorned with bracelets. Horsemen and elephant riders, terrified of Arjuna, fled in all directions. With a fierce expression, Arjuna skillfully severed the raised arms of warriors holding maces, swords, darts, quivers, bows, and standards across the field. No one in your army, O king, could stand against the valiant Arjuna in battle. Then your father Devavrata, seeing the Kuru army defeated, smiled and spoke to the brave son of Bharadwaja during battle, saying, "This powerful and courageous son of Pandu, Dhananjaya, along with Krishna, is handling our troops skilfully, as no one else can. Today, no one can overcome him in battle, judging by his appearance, which resembles that of the Destroyer at the end of an age. Therefore, mighty one, I believe it's time to withdraw our forces. The warriors, exhausted and filled with fear, will not fight anymore." After saying this to Drona, the esteemed teacher, Bhishma, the great charioteer, ordered your army to retreat. As the sun set, both armies withdrew, and twilight began. |
इति श्री जयसंहिते भीष्मपर्वणि पञ्चमोऽध्यायः॥
Comments
Post a Comment