Sabhāparva - Chapter-5
सभापर्व - Sabhāparva
अध्यायः – 5 ::Chapter-5
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच। पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी। रथं ध्वजं सभां चैव युधिष्ठिरमभाषत॥ 1 अर्जुन उवाच। धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्। प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम्॥ 2 तस्य कृत्यमहं मन्ये कोशस्य परिवर्धनम्। करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम॥ 3 विजयाय प्रयास्यामि दिशं धनदपालिताम्। तिथावथ मुहूर्ते च नक्षत्रे चाभिपूजिते॥ 4 वैशम्पायन उवाच। धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः स्निग्धगम्भीरनादिन्यां तं गिरा प्रत्यभाषत॥ 5 स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ। दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च॥ 6 विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि। इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः॥ 7 अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा। तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ॥ 8 ससैन्याः प्रययुः सर्वे धर्मराजेन पूजिताः। दिशं धनपतेरिष्टामजयत्पाकशासनिः॥ 9 भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम्। प्रतीचीं नकुलो राजन्दिशं व्यजयतास्त्रवित्॥ 10 खाण्डवप्रस्थमध्यस्थो धर्मराजो युधिष्ठिरः। आसीत्परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः॥ ॥ 11 |
11 (295) |
Vaisampayana said, 'Arjuna, having acquired the finest bow, two limitless quivers, a chariot, a flagstaff, and the assembly hall, spoke to Yudhisthira, saying, 'I have obtained what is usually hard to attain but is highly desirable: bow, weapons, great strength, allies, land, fame, and an army. Thus, I believe it is time to focus on filling our treasury. I aim, dear king, to collect tributes from the rulers of the earth. I wish to embark on a journey at a fortuitous time, on a holy day of the moon, under a favourable constellation, to conquer the North, ruled by the Lord of wealth.' Then Vaisampayana continued, 'Hearing Dhananjaya’s words, King Yudhisthira the just replied in a serious and composed manner, saying, 'O great warrior of the Bharata lineage, prepare to leave, having received blessings from the holy Brahmanas, to bring grief to your enemies and joy to your friends. Victory, son of Pritha, will certainly be yours, and your wishes will be fulfilled.' With this command, Arjuna, surrounded by a vast army, set off in the magnificent chariot he had received from Agni. Bhima and the strong twins, affectionately sent off by the fair-minded Yudhishthira, also departed, each leading a large force. Arjuna conquered the northern direction ruled by the Kubera. Bhima, using his strength, took the East, while Sahadeva claimed the South, and Nakula, skilled in all weapons, defeated the West. Meanwhile, the noble king Yudhishthira remained in Khandavaprastha, enjoying great wealth among friends and family. |
|
वैशम्पायन उवाच॥ रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् । शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ॥ 1॥ बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् । निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ॥ 2 धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान् । कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि ॥ 3॥ स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः । विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ॥ 4॥ सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन् । यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम् ॥ 5॥ उच्चावचमुपादाय धर्मराजाय माधवः । धनौघं पुरुषव्याघ्रो बलेन महता वृतः ॥ 6॥ युधिष्ठिर उवाच॥ त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते । धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ॥ 7॥ सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत । उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव ॥ 8॥ तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया । अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि ॥ 9॥ स दीक्षापय गोविन्द त्वमात्मानं महाभुज । त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥ 10॥ मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो । अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ॥ 11॥ वैशम्पायन उवाच॥ तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् । त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् ॥ ॥ सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ॥ 12॥ यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते । नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः ॥ 13॥ युधिष्ठिर उवाच॥ सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम । यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः ॥ 14॥ वैशम्पायन उवाच॥ अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह । ईजितुं राजसूयाय साधनान्युपचक्रमे ॥ 15॥ तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः । सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ॥ 16॥ अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः । तथोपकरणं सर्वं मङ्गलानि च सर्वशः ॥ 17॥ अधियज्ञांश्च सम्भारान्धौम्योक्तान्क्षिप्रमेव हि । समानयन्तु पुरुषा यथायोगं यथाक्रमम् ॥ 18॥ इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः । अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ॥ 19॥ सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः । मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम ॥ 20॥ तद्वाक्यसमकालं तु कृतं सर्वमवेदयत् । सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि ॥ 21॥ ततो द्वैपायनो राजन्नृत्विजः समुपानयत् । वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ॥ 22॥ स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः । धनञ्जयानामृषभः सुसामा सामगोऽभवत् ॥ 23॥ याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः । पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ॥ 24॥ एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ । बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ॥ 26॥ ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम् । शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् ॥ 26॥ तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः । गन्धवन्ति विशालानि वेश्मानीव दिवौकसाम् ॥ 27॥ तत आज्ञापयामास स राजा राजसत्तमः । सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः ॥ 28॥ आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् । उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ॥ 29॥ आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि । विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ॥ 30॥ ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् । आमन्त्रयां बभूवुश्च प्रेषयामास चापरान् ॥ 31॥ ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् । दीक्षयां चक्रिरे विप्रा राजसूयाय भारत ॥ 32॥ दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः । जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ॥ 33॥ भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा । क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः ॥ ॥ अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव ॥ 34॥ आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः । सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ॥ 35 तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् । बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक् ॥ ॥ सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः ॥ 36॥ तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः । कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ॥ 37॥ भुञ्जतां चैव विप्राणां वदतां च महास्वनः । अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् ॥ 38॥ दीयतां दीयतामेषां भुज्यतां भुज्यतामिति । एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते स्मात्र नित्यशः ॥ 39॥ गवां शतसहस्राणि शयनानां च भारत । रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ ॥ 40॥ प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः । पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ॥ 41॥ ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् । नकुलं हास्तिनपुरं भीष्माय भरतर्षभ ॥ 42॥ द्रोणाय धृतराष्ट्राय विदुराय कृपाय च । भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे ॥ 43॥ |
41 (336) |
Vaisampayana said, "Thanks to the fair rule of Yudhisthira the just, who upheld truth in his conduct and kept foes at bay, the people of his kingdom engaged in their daily work peacefully. The fair taxation and virtuous leadership led to abundant rainfall as desired, making the cities thrive and prosper. Indeed, under his reign, every aspect of the kingdom thrived, especially livestock, agriculture, and trade. The king’s treasury grew so full of wealth earned justly that it couldn't be emptied even in a century. Recognizing his riches, the son of Kunti resolved to perform Rajasuya sacrifice. His friends and officials approached him, saying, 'The time has come for your sacrifice, great one. Let us prepare without delay.' And Madhava, a fierce ally, amplified the immense wealth the Pandavas possessed with the endless treasures he brought, deepening the despair of their enemies. Yudhishthira declared, 'O Krishna, it is for you that I wield power over the earth. It is through your favor that I have acquired great wealth. I wish to dedicate this wealth properly to esteemed Brahmanas and for offerings. Mighty one, I ask for your blessing to hold this sacrifice alongside you and my brothers.' So, O Govinda, you of long arms, take your place at this sacrifice; for, O noble one of the Dasarha clan, if you perform this ritual, I shall be freed from sin. Or, O exalted Krishna, allow me to participate in the sacrifice along with my younger brothers. If you grant us this, I shall be able to reap the rewards of a great offering. Vaisampayana continued, 'To Yudhisthira, after he spoke, Krishna praised his qualities, saying, ‘You, O mighty king, deserve the highest honour. Therefore, let this great sacrifice be conducted by you. If you carry out this sacrifice and obtain its rewards, we will all see ourselves as successful. I am always striving for good. So please, perform the sacrifice you desire and let me assist you, for I will follow your every command.’ Yudhisthira replied, ‘O Krishna, my determination already brings me success, and it is assured now that you, O Harishikesa, have come here as I wished!’ Vaisampayana continued, 'Under Krishna's guidance, Yudhisthira and his brothers began gathering what they needed for the Rajasuya sacrifice. That fierce foe-defeater, Yudhisthira, then instructed Sahadeva, the foremost warrior, as well as all his ministers, saying, ‘Let us appoint people to gather without delay all the items the Brahmanas say are necessary for the sacrifice and all the required materials and auspicious items Dhaumya may order, each in due order. Let Indrasena, Visoka, and Puru, with Arjuna as his charioteer, gather food to please me. Let these noble Kurus also collect every item with delightful taste and aroma that will please and win the hearts of the Brahmanas.’ As King Yudhisthira spoke these words, the great warrior Sahadeva, having completed his tasks, brought the matter before the king. Then Dwaipayana appointed revered Brahmins, who embodied the essence of the Vedas, as priests for the sacrifice. The son of Satyavati himself became the guiding spirit of the sacrificial rites. Susaman, from the Dhananjaya lineage, took on the role of chanting the Vedic hymns. Yajnavalkya, devoted to Brahma, served as the Adhyaryu, while Paila—son of Vasu and Dhaumya—was the Hotri. Likewise, the disciples and sons of these priests, all well-versed in the Vedas and their branches, were appointed as Hotris. Together, they proclaimed blessings and recited the purpose of the sacrifice, honouring the grand altar in accordance with tradition. Following the Brahmins' instructions, builders and artisans created numerous beautiful structures, fragrant and spacious like the temples of the gods. Once these were complete, the best of kings, Yudhishthira, commanded his chief advisor Sahadeva, saying, 'Send swift messengers to invite everyone to the sacrifice.' Upon hearing the king's words, Sahadeva promptly dispatched messengers instructing them, 'Invite all the Brahmins of the kingdom, landowners (Kshatriyas), Vaisyas, and all respectable Sudras, and bring them here!' Vaisampayana continued, --"With great speed, the messengers obeyed the orders of the Pandava, inviting everyone without delay and bringing along many people, both friends and newcomers. Then, O Bharata, the Brahmins prepared for the Rajasuya sacrifice, officially installing Yudhishthira, the son of Kunti, at the right moment. After the installation ceremony, the noble king Yudhishthira, just like the god Dharma incarnate, entered the sacrificial area, surrounded by thousands of Brahmins, his brothers, family, friends, counsellors, and many Kshatriya kings from different lands along with State officials. Many knowledgeable Brahmins, well-versed in the Vedas and their teachings, arrived from various regions. At King Yudhishthira’s command, thousands of craftsmen built separate accommodations for these Brahmins and their followers, well-stocked with food, clothing, seasonal fruits, and flowers. Honoured by the king, the Brahmins settled in, engaging in diverse conversations and enjoying the performances of actors and dancers. The lively sounds of high-spirited Brahmins joyfully eating and chatting filled the area continuously, with 'Give' and 'Eat' echoing every day. And, O Bharata, King Yudhishthira generously gifted each of those Brahmins thousands of cattle, beds, coins, and maidens." Thus, began on earth the offering of that unmatched hero, the renowned son of Pandu, much like the divine sacrifice of Sakra in heaven. Then, the great king Yudhishthira sent Nakula, the son of Pandu, to Hastinapura to summon Bhishma and Drona, Dhritarashtra and Vidura, as well as Kripa and any of his cousins who supported him. |
|
वैशम्पायन उवाच॥ स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः । भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः ॥ 1॥ सत्कृत्यामन्त्रिताः सर्वे ह्याचार्यप्रमुखास्ततः। प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः । संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा ॥ 2॥ अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ । द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥ 3॥ दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत । समुपादाय रत्नानि विविधानि महान्ति च ॥ 4॥ धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः । दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ॥ 5॥ सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः । गान्धारराजः सुबलः शकुनिश्च महाबलः ॥ 6॥ अचलो वृषकश्चैव कर्णश्च रथिनां वरः । ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः ॥ 7॥ राजानो राजपुत्राश्च नानाजनपदेश्वराः ॥ 8॥ शिशुपालो महावीर्यः सह पुत्रेण भारत । आगच्छत्पाण्डवेयस्य यज्ञं सङ्ग्रामदुर्मदः ॥ 9॥ रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः । गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ॥ 10॥ उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च । वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः ॥ 11॥ एते चान्ये च बहवो राजानो मध्यदेशजाः । आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ॥ 12॥ ददुस्तेषामावसथान्धर्मराजस्य शासनात् । बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ॥ 13॥ तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् । सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ॥ कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् ।14 |
14 (350) |
Vaisampayana said, "The victorious Nakula, son of Pandu, arrived in Hastinapura and formally invited Bhishma and Dhritarashtra. The eldest of the Kuru clan, accompanied by their teacher, came joyfully to the sacrifice, with Brahmins leading the way. Upon learning of King Yudhishthira's sacrifice, many Kshatriyas from various regions arrived with excitement to witness Yudhishthira and his grand sacrificial hall, bringing along precious jewels of all kinds. Dhritarashtra, Bhishma, and the wise Vidura were present, along with the Kaurava brothers, led by Duryodhana; Suvala, king of Gandhara, and Sakuni, known for his strength; Achala, Vrishaka, and Karna, the preeminent charioteer; Salya with his great might and the formidable Valhika; along with many kings and princes from diverse lands. Not to mention, Bharata, the energetic and unbeatable Sisupala arrived with his son. Rama, Aniruddha, Kanaka, Sarana, Gada, Pradyumna, Shamva, and Charudeshna, along with Ulmuka, Nishatha, and the brave Angavaha, and countless other mighty Vrishnis—all skilled warriors—came to participate in the event." Many kings from the central lands came, O ruler, to the grand Rajasuya sacrifice held by the son of Pandu. At the command of the fair king Yudhishthira, elegant mansions filled with various delicious foods and surrounded by pools and tall trees were given to all those rulers. The son of Dharma honoured each of these esteemed kings as they deserved. After being received by the king, they retreated to their appointed mansions, which were lofty and white like the cliffs of Kailasa, pleasing to the eye and well-furnished with everything they needed. |
इति श्री जयसंहिते सभापर्वणि पञ्चमोऽध्यायः॥
Comments
Post a Comment