ādiparva - Chapter-31
आदिपर्व - ādiparva
अध्यायः – 31 ::Chapter- 31
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ तैस्ते परिवृता वीराः शोभमाना महारथाः । नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥ ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः । अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥ 2॥ कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते । समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥3 विश्रान्तास्ते महात्मानः कञ्चित्कालं महाबलाः । आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥ 4॥ धृतराष्ट्र उवाच॥ भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम । पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ॥ 5॥ न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् । संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ॥ 6॥ अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश ॥ वैशम्पायन उवाच॥ प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च ।7 प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ॥ ॥ अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन् ॥ 8॥ ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः । मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ॥ 9॥ ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः । नगरं मापयामासुर्द्वैपायनपुरोगमाः ॥ 10॥ सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् । प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ॥ 11॥ पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च । शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥ 12॥ विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ॥ ॥ तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत ।13 मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ॥ तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् । 14 शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् ॥ तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः ।15 निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ॥ वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः ।16 सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ॥ उद्यानानि च रम्याणि नगरस्य समन्ततः ।17 तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् । पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥ 18॥ तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते । पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ॥ 19॥ पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् । शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥ 20॥ तान्निवेश्य ततो वीरो रामेण सह केशवः । ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥ 21॥ |
21 (2082) |
Finally, the Pandavas reached their destination and honoured the feet of Dhritarashtra and the esteemed Bhishma, along with any others deserving of such respect. They also inquired about the well-being of the people. Following Dhritarashtra's command, they entered the quarters designated for them. After resting for a while, King Dhritarashtra and Bhishma, son of Santanu, called for them to come to the court. When they arrived, King Dhritarashtra spoke to Yudhishthira, saying, ‘Listen, son of Kunti, along with your brothers, to my advice. Go to Khandavaprastha, so you won’t have any further conflicts with your cousins. If you settle there, no one will harm you. Protected by Arjuna, as the gods are by thunder, you may reside in Khandavaprastha and take half the kingdom.' Vaisampayana added, ‘Agreeing with Dhritarashtra’s words, these strong men worshipped the king and departed from Hastinapura. Satisfied with half the kingdom, they moved to Khandavaprastha, a land yet to be cultivated. There, with Krishna leading them, the illustrious Pandavas arrived and transformed the area into a paradise. These mighty warriors, with Dwaipayana's help, chose a sacred and favourable site, performed propitiatory ceremonies, and measured out land for their city.' Surrounded by a vast trench as wide as the sea and tall walls that reached up to the heavens, bright as fluffy clouds or moonlight, that grand city shone brilliantly, resembling Bhogavati, the capital of the underworld, adorned by the Nagas. It featured magnificent mansions and numerous gates, each designed with panels like the wings of Garuda. The gateways towered like clouds, as tall as the Mandara mountains. Filled with countless mansions, the city resembled Amaravati and was named Indraprastha, echoing Indra's city. In a charming and prosperous area, the palace of the Pandavas rose, filled with every kind of treasure and resembling Kubera's own residence. It appeared like a storm cloud ready to burst with lightning. Once the city was established, many learned Brahmanas, skilled in all Vedas and languages, arrived wanting to settle there. Numerous merchants also came from all directions, eager to seek their fortunes. The happiness of the Pandavas grew daily, thriving in that vast kingdom filled with righteous souls. Thanks to the noble conduct of Bhishma and King Dhritarashtra towards them, the Pandavas made their home in Khandavaprastha. With those five mighty warriors, each as powerful as Indra, that great city shimmered like Bhogavati adorned by the Nagas. After establishing the Pandavas, the brave Krishna, with their consent, returned to Dwaravati with Balarama. |
|
व्यास उवाच॥ पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी । यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ।1 वैशम्पायन उवाच॥ द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् । स नो त्रयोदश मासानि ब्रह्मचारी वने वसेत् ॥ 2 कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः । व्यसोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥3 एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः । वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥ 4॥ तेषां मनुजसिंहानां पञ्चानाममितौजसाम् । बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥ 5॥ ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः । बभूव परमप्रीता नागैरिव सरस्वती ॥ 6॥ वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु । व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥ 7॥ अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते । कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ॥ 8॥ ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः । आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ॥ 9॥ ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः । प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ॥ 10॥ ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते । शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ॥ 11॥ ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते । रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ॥ 12॥ रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः । तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ॥ 13॥ श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् । आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् ॥ 14॥ कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ॥ ॥ स प्रवेशाय चाशक्तो गमनाय च पाण्डवः ।15 तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ॥ ॥ आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥ 16॥ ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः । अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ॥ 17॥ उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः । यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥ 18॥ अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे । प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥19 ॥ अनापृच्छ्य च राजानं गते मयि न संशयः । अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ॥ 20॥ अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम । अधर्मो वा महानस्तु वने वा मरणं मम ॥ 21॥ शरीरस्यापि नाशेन धर्म एव विशिष्यते ॥ ॥ एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः ।22 अनुप्रविश्य राजानमापृच्छ्य च विशां पते ॥ ॥ धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत ।23 ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ॥ ॥ न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह ।24 यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ॥ ॥ सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी ।25 शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ॥ ॥ ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः ।26 आजगाम पुरं वीरः सव्यसाची परन्तपः ॥ सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः ।27 धर्मराजमुवाचेदं व्रतमादिश्यतां मम ॥ समयः समतिक्रान्तो भवत्संदर्शनान्मया ।28 वनवासं गमिष्यामि समयो ह्येष नः कृतः ॥ ॥ इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् ।29 कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ॥ ॥ युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥ 30॥ प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ । अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ॥ 31॥ सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥ ॥ गुरोरनुप्रवेशो हि नोपघातो यवीयसः ।32 यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥ ॥ निवर्तस्व महाबाहो कुरुष्व वचनं मम ।33 न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ॥ ॥ अर्जुन उवाच॥ न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् ।34 न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥ ॥ वैशम्पायन उवाच॥ सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः । वने द्वादश मासानि वासायोपजगाम ह ॥ 35॥ |
35 (2117) |
Rishi Vyasa spoke privately to all the Pandavas, led by Yudhishthira, saying, “The famous princess of Panchala is the wife of you all. Create a rule among yourselves to prevent any discord”. The esteemed Pandavas, upon hearing this from the great Rishi, made a rule in front of the powerful sage. They decided that whenever one of them spent time with Draupadi, any of the other four, who saw him must retreat to the forest for thirteen months. Once the honourable Pandavas had set their leadership among themselves, the wise sage Vyasa, pleased with them, went to his desired destination. Vaisampayana said, 'The Pandavas, having established their rule, continued to live there. With their great strength, they subdued many kings. Krishna became loyal to all five sons of Pritha, who were true lions among men, full of energy. Just as the river Saraswati, adorned with elephants, delights in its flow, Draupadi found great joy with her five heroic husbands, and they too cherished her in return. As a result of the Pandavas' exceptional virtue, the entire Kuru lineage thrived, free from sin and full of happiness. "After some time, O king, certain robbers stole the cattle of a Brahmana. In his fury, the Brahmana rushed to Khandavaprastha and lamented to the Pandavas. He said, 'O Pandavas, from your lands, my cows are being taken by vile thieves! Go after them! Oh, the peaceful Brahmana's sacrificial butter is being snatched by crows! How the jackal invades the empty den of the lion! A king who takes a sixth of the land's produce without protecting his subjects is called the most sinful by the wise. The wealth of a Brahmana is being robbed! Virtue is suffering! Lift me by the hand, O Pandavas, for I am overwhelmed with grief.!" Vaisampayana continued, 'Dhananjaya, the son of Kunti, heard the sorrowful cries of the Brahmana, filled with deep grief. As soon as he heard him, he assured the Brahmana loudly, saying, 'Do not fear!' However, at that moment, the room where the illustrious Pandavas kept their weapons was occupied by Yudhishthira the just alongside Krishna. Therefore, Arjuna found himself unable to enter or to go with the Brahmana alone, despite the Brahmana's repeated pleas. Reflecting on his sorrow, Arjuna thought, 'Oh no, this innocent Brahmana is being robbed! I must surely help him dry his tears. He has come to us, and he is still weeping. If I don't protect him, the king will feel the weight of sin because of my neglect; our lack of righteousness will spread throughout the kingdom, and we will bear a great burden of sin. If I disregard the king and enter that room, I will be acting dishonestly to a king without an enemy. But if I do go into the room, I will risk exile in the woods. Still, I must set aside everything else. I don't care if I sin by ignoring the king. I don't mind if I end up in the wilderness and die there. Moral duty transcends the body and endures after it is gone!' With this determination, Dhananjaya entered the room and spoke with Yudhishthira. Coming out with his bow, he cheerfully told the Brahmana, 'Hurry, O Brahmana, so that the wicked robbers don’t get too far ahead of us. I will go with you and reclaim the wealth that has fallen into the hands of those thieves.' Then, skilled equally in both arms, Dhananjaya, armed with his bow and clad in armor, rode forth in his decorated war chariot to chase the thieves, and with his arrows, he forced them to relinquish their stolen goods. After benefiting the Brahmana by giving him his cows and gaining great honor, the hero returned to the city. Bowing to all the elders and being congratulated by everyone, Partha finally approached Yudhishthira and said, 'Please grant me permission, my lord, to fulfill my vow. By seeing you with Draupadi, I have broken our established rule. Therefore, I must go to the forest, as we agreed.' Upon hearing these painful words, Yudhishthira was filled with sorrow and responded, 'Why!' Shortly after, king Yudhishthira said to his vow-abiding brother Dhananjaya, 'O sinless one, if my opinion holds any weight, listen to me. O hero, I understand why you entered my chamber and did what you believe upset me. But I hold no anger. The younger brother can enter where the elder brother sits with his wife without fault. It is only the elder brother who violates propriety by entering the room where the younger brother is with his wife. So, mighty one, abandon your intention. Follow my advice. Your virtue remains intact. You have not disregarded me.' Hearing this, Arjuna replied, 'I have learned from you that one should not argue when fulfilling their duties. I cannot stray from the truth. Truth is my weapon.' Vaisampayana then added, 'With the king's permission, Arjuna prepared for forest life and went to live there for twelve months'.'" |
|
वैशम्पायन उवाच। तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम्। अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः॥ 1 वेदवेदाङ्गविद्वासस्तथैवाध्यात्मचिन्तकाः। भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये॥ 2 कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः। दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः॥3 रमणीयानि चित्राणि वनानि च सरांसि च। सरितः सागरांश्चैव देशानपि च भारत॥ पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः॥4 सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च। सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः॥ 5 समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च। तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान्॥ 6 प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम्। तीर्थान्यनुचरन्तं तं शुश्राव मधुसूदनः॥ 7 तत्राभ्यगच्छत्कौन्तेयं महात्मातं स माधवः॥ ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ॥ 8 तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने। आस्तां प्रियसखायौ तौ नरनारायणावृषी॥ 9 ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत। किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत॥ 10 ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा। श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः॥ 11 तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ। महीधरं रैवतकं वासायैवाभिजग्मतुः॥ 12 स कृत्वाऽवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः। रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्॥ 13 स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः। अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः॥14 |
14 (2131) |
Vaisampayana said, 'As the mighty Arjuna, pride of Kuru's lineage, ventured into the forest, learned Brahmins familiar with the Vedas followed him at a respectful distance. Accompanied by these wise scholars, skilled musicians, devoted ascetics, reciters of Puranas, storytellers, celibate devotees, Vanaprasthas, and Brahmins recounting glorious tales, Arjuna made his way through the wilderness. And, O descendant of Bharata, the strongest among them, he beheld many beautiful and colorful forests, lakes, rivers, seas, regions, and waters on his journey. Then, Arjuna, known for his great strength, saw one after another all the holy rivers and places along the western ocean. Vibhatsu reached the sacred site called Prabhasa. When Arjuna arrived in that blissful land, Krishna heard the news of it. Madhava quickly went to visit his friend. Krishna and Arjuna met, embraced each other, and asked how they were doing. Vasudeva asked Arjuna about his journeys, saying, 'Why, O Pandava, are you traveling the earth, visiting all these holy places?' Arjuna shared everything that had occurred. After hearing it all, the mighty hero of the Vrishni clan said, 'This is as it should be.' After enjoying themselves in Prabhasa for a while, Krishna and Arjuna went to the Raivataka mountain to spend some days there. Riding in a golden chariot, the hero set off for Dwaraka, the capital of the Yadavas. Arjuna was warmly welcomed by all the sons of Bhoja, the Vrishnis, and the Andhakas. |
|
वैशम्पायन उवाच। ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ। वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम॥ 1 तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः। भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा॥ 2 पौराश्च पादचारेण यानैरुच्चावचैस्तथा। सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः॥ 3 ततो हलधरः क्षीबो रेवतीसहितः प्रभुः। अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत॥ 4 तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्। अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्॥ 5 चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते। वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः॥ 6 तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम्। अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा॥ 7 दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत। तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत्॥ 8 अब्रवीत्पुरुषव्याघ्रः प्रसहन्निव भारत। वनेचरस्य किमिदं कामेनालोड्यते मनः॥ 9 ममैषा भगिनी पार्थ सारणस्य सहोदरी। सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता। यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्॥ 9 अर्जुन उवाच। दुहिता वसुदेवस्य वासुदेवस्य च स्वसा। रूपेण चैषा संपन्ना कमिवैषा न मोहयेत्॥ 10 कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्। यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव॥ 11 प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन। आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत्॥ 12 वासुदेव उवाच। स्वयं वरः क्षत्रियाणां विवाहः पुरुषर्षभ। स च संशयितः पार्थ स्वभावस्यानिमित्ततः॥ 13 प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते। विवाहहेतुः शूराणामिति धर्मविदो विदुः॥ 14 स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम। `यतिरूपधरस्तं तु यथा कालविपाकता।' हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्॥ 15 |
15 (2146) |
Vaisampayana said, 'O greatest of kings, not long after this, a magnificent festival began on Raivataka mountain, celebrating the Vrishnis and the Andhakas. At the Bhoja festival, the heroes of these tribes generously offered immense wealth to the Brahmanas by the thousands. There was Balarama, freely roaming and cheerful from drink, with his wife Revati and a host of musicians and singers. Ugrasena, the mighty king of the Vrishnis, also arrived with his thousand wives and a chorus of lovely singers. As the grand celebration started, Vasudeva and Partha roamed around, taking in all the sights. While they wandered, they noticed Vasudeva's beautiful daughter, Bhadra, adorned with every kind of ornament, surrounded by her maids. The moment Arjuna saw her, he was struck by desire. Then, O Bharata, that mighty man Krishna, seeing Partha lost in thought, smiled and said, 'What is this? Can the heart of one who roams the forest be stirred by desire? This is my sister, O Partha, and the sister of Sarana. Blessed are you; her name is Bhadra, my father’s cherished daughter. Tell me if your heart is set on her, and I will speak to my father myself.' Arjuna replied, 'She is the daughter of Vasudeva and the sister of Krishna; with such beauty, who wouldn’t be captivated by her? If this sister of yours, from the Vrishni clan, becomes my wife, I will surely achieve success in all that I do. Please, Janardana, tell me what I must do to win her over. I am willing to do whatever it takes.' Vasudeva said, 'O strongest of men, Kshatriyas traditionally have the choice in marriage. But that can be uncertain, Partha, since we do not know this girl's personality. Among brave Kshatriyas, seizing a bride by force is often praised, as the wise have stated. Therefore, Arjuna, take my beautiful sister by force, for we cannot predict what she might choose for herself.' |
इति श्री जयसंहिते आदिपर्वणि एकत्रिंशोऽध्यायः॥
Comments
Post a Comment