Posts

Jayaparva Chapter - 4

  जयपर्व - Jayaparva अध्यायः  – 4   ::Chapter-4 Shlokas No. of Shlokas वैशम्पायन उवाच॥ हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् । पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम् ॥ 1॥ ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् । अभिगम्य महाप्राज्ञः सञ्जयो वाक्यमब्रवीत् ॥ 2॥ किं शोचसि महाराज नास्ति शोके सहायता । अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते ॥ निर्जनेयं वसुमती शून्या सम्प्रति केवला ॥ 3॥ नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः । सहितास्तव पुत्रेण सर्वे वै निधनं गताः ॥ 4॥ पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा । गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय ॥ 5॥ तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः । पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ॥ 6॥ धृतराष्ट्र उवाच॥ हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः । दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम् ॥ 7॥ किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै । लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः ॥ 8॥ सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम । अलं वै...