Posts

Bhīṣmaparva Chapter - 14 (Tenth day war - Bhishma’s death)

  भीष्मपर्व - Bhīṣmaparva ( दशम दिवसीय युद्धम् - भीष्म वध ) अध्यायः  – 14   ::Chapter-14 (Tenth day war - Bhishma’s death) Shlokas No. of Shlokas सञ्जय उवाच॥ ततः प्रभाते विमले सूर्यस्योदयनं प्रति । वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥ 1 ॥ ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः । शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ॥ 2 ॥ तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् । अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥ 3 ॥ सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः । शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥4 जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् । दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥ 5॥ एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः । दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम् ॥ 6॥ एवमुक्तो महाराज पिता देवव्रतस्तव । चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥ तव सन्धारयन्पुत्रमब्रवीच्छ...