Vanaparva - Chapter-7

 

वनपर्व - Vanaparva

अध्यायः – 7  ::Chapter-7

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि ।

बभूवुः कौरवेयास्ते दुःखशोकपरायणाः ॥ 1॥

तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय ।

मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ॥ 2॥

एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः ।

अहृष्टमनसः सर्वे गते राजन्धनञ्जये ॥ 3॥

अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् ।

स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥ 4॥

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ।

तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे ॥ 5॥

भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः ।

पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥ 6॥

वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर ।

अवधानं न गच्छामः काम्यके सह कृष्णया ॥ 7॥

भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि ।

आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः ॥ 8॥

यत्र कञ्चिद्वयं कालं वसन्तः सत्यविक्रमम् ।

प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् ॥ 9॥

तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः ।

आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥ 10॥

ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ ।

दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप ॥ 11॥

वैशम्पायन उवाच॥

एवं सम्भाषमाणे तु धौम्ये कौरवनन्दन ।

लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह ॥ 12॥

तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते ।

उदतिष्ठन्महाभागं दिवि शक्रमिवामराः ॥ 13॥

तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः ।

पप्रच्छागमने हेतुमटने च प्रयोजनम् ॥ 14॥

स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः ।

उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ॥ 15॥

विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च ।

वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ॥ 16॥

एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान् ।

सुखं वसति बीभत्सुरनुजस्यानुजस्तव ॥ 17॥

तपसा तु त्वमात्मानं भ्रातृभिः सह योजय ।

तपसो हि परं नास्ति तपसा विन्दते महत् ॥ 18॥

यच्च मां भगवानाह तीर्थानां दर्शनं प्रति ।

धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ॥ 19॥

तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने ।

तदैव गन्तास्मि दृढमेष मे निश्चयः परः ॥ 20॥

धौम्येन सहिता वीरास्तथान्यैर्वनवासिभिः ।

मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥ 21॥

प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ॥ ॥

इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा ।

सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप ॥ 22॥

राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः ।

पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ॥ 23॥

ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः ।

तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनञ्जयम् ॥ 24॥

24 (409)

Vaisampayana said, "After Arjuna, unmatched in skill, had left the Kamyaka forest, the sons of Pandu were overwhelmed with sorrow and despair. The noble sons of Pandu, missing Arjuna's presence, carried on in the forest filled with gloom. The princess of Panchala, in particular, reminiscing about her beloved husband, turned to the worried Yudhishthira and said, 'Without Arjuna, who wields bows like he is a thousand-armed warrior from the past, this forest appears so dull and lifeless to me. Once he returns, perhaps it will feel beautiful again.' 

After hearing his brothers' sentiments, King Yudhishthira spoke to Dhaumya, who was as wise as a sage, saying, 'Without that great hero, the finest among us, Draupadi and I cannot find peace in Kamyaka. We may linger here for a while, waiting for the brave Arjuna to return, much like a bird waits for the rain clouds to gather.'

Seeing the Pandavas troubled and downcast, Dhaumya, wise like Brihaspati, spoke to encourage them, 'O noble scion of the Bharata clan, listen to me as I share with you sacred places and auspicious tirthas and mountains endorsed by the Brahmanas.'. 

While Dhaumya was speaking, the powerful sage Lomasa arrived. The eldest of Pandu's sons, with his companions and Brahmins, gathered around the righteous sage, just as celestial beings gather around Indra in heaven. After welcoming him properly, Yudhishthira the just asked why he had come and what his journey entailed. Pleased with this inquiry, the esteemed ascetic responded warmly, "Arjuna has mastered both music and dance, as well as the recitation of the Saman from Vishwavasu's son. Having obtained weapons and learned the Gandharva Veda, your brother Vibhatsu lives joyfully. In the meantime, focus on your ascetic practices with your brothers. There’s nothing greater than asceticism, for it leads to remarkable achievements."

Yudhishthira replied, 'O noble one, I've already decided to undertake a journey to the sacred places, inspired by Dhaumya's words. O Brahmana, I'm ready to depart at whatever time you deem fit for this journey.' The king, alongside Dhaumya and the ascetics who lived with them in the forest, set off the day after the full moon in Agrahayana when the Pushya constellation was prominent. They began their trek towards the Himalayas under the bright sun. They entrusted all their servants—Indrasena and the others—as well as the cooks, stewards, Draupadi's belongings, and everything else, to the care of the lord of the Pulindas. The powerful sons of the Kurus set out from their land, cautiously making their way with Draupadi, all joyful at the prospect of seeing Arjuna.

वैशम्पायन उवाच॥

ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः ।

बद्धगोधाङ्गुलित्राणाः खद्गवन्तोऽमितौजसः ॥ 1॥

परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् ।

पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ॥ 2॥

सरांसि सरितश्चैव पर्वतांश्च वनानि च ।

वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ॥ 3॥

ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु ।

पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ॥ 4

श्रान्ता दुःखपरीता च वातवर्षेण तेन च ।

सौकुमार्याच्च पाञ्चाली संमुमोह यशस्विनी ॥ 5॥

सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा ।

वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ॥ 6॥

परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे ।

तदा विश्रामयामासुर्लब्धसञ्ज्ञां तपस्विनीम् ॥ 7॥

तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ ।

कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ॥ 8॥

पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः ।

उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ॥ 9॥

बहवः पर्वता भीम विषमा हिमदुर्गमाः ।

तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ॥ 10॥

भीमसेन उवाच॥

त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ ।

स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः ॥ 11॥

अथ वासौ मया जातो विहगो मद्बलोपमः ।

वहेदनघ सर्वान्नो वचनात्ते घतोत्कचः ॥ 12॥

वैशम्पायन उवाच॥

अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् ।

घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा ॥ 13॥

कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान् ॥ 14॥

ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः ।

उवाच भीमसेनं स पितरं सत्यविक्रमः ॥ 15॥

स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः ।

आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम् ॥ 16॥

भीमसेन उवाच॥

हैडिम्बेय परिश्रान्ता तव मातापराजिता ।

त्वं च कामगमस्तात बलवान्वह तां खग ॥ 17॥

स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा ।

गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥ 18॥

घटोत्कच उवाच॥

धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा ।

एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् ॥ 19॥

वैशम्पायन उवाच॥

एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः ।

पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥ 20

तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् ।

उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥ 21॥

तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः ।

अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥ 22॥

ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् ।

ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः ॥ 23॥

तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् ।

नरनारायणस्थानं भागीरथ्योपशोभितम् ॥ 24॥

मधुस्रवफलां दिव्यां महर्षिगणसेविताम् ।

तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह ॥ 25॥

25 (434)

Vaisampayana said, "O king, then the best archers, with unmatched strength, held their bows tightly strung and carried quivers full of arrows, wearing finger caps made from lizard skin, set off with Panchali towards Gandhamadana, accompanied by the finest Brahmins. On their journey, they encountered various lakes, rivers, mountains, forests, and wide-shaded trees on the mountain tops. 

After only two miles, Draupadi, who wasn't used to walking, collapsed. Weak and distressed, the poor daughter of Panchala grew faint from the hailstorm and her delicate nature. Trembling, the dark-eyed one leaned on her thighs with her soft arms, maintaining her graceful posture. 

Cooled by gentle breezes laden with mist, Draupadi began to feel better and slowly regained her senses. Seeing her recovered, the sons of Pritha placed her on a deer skin to rest. They gently massaged her red-soled feet, adorned with auspicious marks, their hands scarred from the bowstring. Yudhishthira, the just, leader of the Kurus, comforted her and spoke to Bhima: 'O Bhima, many rugged and snow-covered mountains lie ahead. How will Draupadi manage to cross them?‘' 

Then Bhima said, 'O king, I will carry you, along with this princess and the remarkable twin bulls. So, do not let despair take hold of you, O king of kings. Alternatively, if you wish, Ghatotkacha, the son of Hidimaba, who is strong like me and capable of flying through the skies, will carry us all.' 

Vaisampayana continued, 'With Yudhishthira's blessing, Bhima called for his Rakshasa son. As soon as his father thought of him, the virtuous Ghatotkacha appeared, greeting the Pandavas and the Brahmanas with folded hands. They then embraced him, proud of his great strength. He turned to his father, Bhimasena, known for his fierce might, and said, 'I have come quickly at your thought to serve you. Command me, O strong-armed one, and I will fulfill your wishes.' 

Bhimasena instructed his son Ghatotkacha, the unbeatable son of Hidimva, saying, 'O mighty one, your mother is very weary. You are powerful enough to go wherever you please. So, carry her with you, soaring just above us, so she feels at ease.' Ghatotkacha replied, 'Even alone, I can carry Yudhishthira, Dhaumya, Krishna, and the twins—so imagine what I can do today with help! Plus, many other heroic Rakshasas, who can fly and change shape, will join in carrying you all along with the Brahmanas.'." 

Vaisampayana said, "After saying this, Ghatotkacha carried Krishna among the Pandavas, while the other Rakshasas began to carry the Pandavas as well. They saw the hermitage of Nara and Narayana, adorned with divine trees that bore flowers and fruits year-round. Once they reached that place with the esteemed Brahmanas, the noble ones gently got down from the shoulders of the Rakshasas. Accompanied by those revered twice-born ones, the Pandavas beheld that enchanting sanctuary ruled by Nara and Narayana. Upon seeing the hermitage filled with Brahmarshis and trees heavy with honey-dripping fruits, the Pandavas were overwhelmed with joy. Having arrived at this sacred place, the noble ones started to live alongside the Brahmanas.".

वैशम्पायन उवाच॥

तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः ।

षड्रात्रमवसन्वीरा धनञ्जयदिदृक्षया ॥ 1॥

ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया ।

सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत् ॥ 2॥

तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम् ।

अनिलेनाहृतं भूमौ पतितं जलजं शुचि ॥ 3॥

तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् ।

अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ॥ 4॥

पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् ।

गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम् ॥ 5॥

एतत्तु धर्मराजाय प्रदास्यामि परन्तप ।

हरेरिदं मे कामाय काम्यके पुनराश्रमे ॥ 6॥

यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर ।

तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ॥ 7॥

एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता ।

जगाम धर्मराजाय पुष्पमादाय तत्तदा ॥ 8॥

अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः ।

प्रियायाः प्रियकामः स भीमो भीमपराक्रमः ॥ 9॥

वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् ।

आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि ॥ 10॥

रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् ।

मृगराडिव सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः ॥ 11॥

आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥ ॥

प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः ।12

कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः ।

प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् ॥ 13॥

सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु ।

द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥ 14॥

परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने ।

काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् ॥ 15

मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् ।

रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् ॥ 16॥

तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् ।

अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ॥ 17॥

17 (451)

Vaisampayana said, "As they maintained their purity, those noble men stayed for six nights, eagerly waiting to see Dhananjaya. Then, suddenly, a wind blew from the north-east, bringing a divine lotus with a thousand petals, shining like the sun. Panchali saw this pure and beautiful lotus, with a wondrous fragrance, delivered by the wind and resting on the ground. Filled with joy upon receiving this exquisite flower, she addressed Bhimasena, saying, 'Look, Bhima, at this stunning celestial flower rich in fragrance. It fills my heart with joy, O champion of the brave. I will give this to the just Yudhishthira. Please find more of these flowers to satisfy me, so I can take them back to our hermitage in Kamyaka. If you favour me, O son of Pritha, gather many more of these blooming beauties for me to take home.' 

Having spoken, the virtuous lady with lovely eyes took the flower and approached Yudhishthira. Understanding the wishes of his beloved queen, the mighty Bhima also ventured out to please her. Determined to fetch the flowers, he raced against the wind in the direction from which the lotus had come. Armed with his golden inlaid bow and arrows as fierce as venomous snakes, he advanced like an angry lion or a lustful elephant. All beings looked upon him, wielding his great bow and arrows. Neither tiredness, nor weakness, nor fear, nor confusion ever overwhelmed Bhima. 

Eager to please the mighty Draupadi, he moved swiftly, letting out roars like a lion, filled with confidence. As he traveled, he passed by beautiful lotus lakes buzzing with frenzied black bees, surrounded by romantic descents and woods. When the sun reached its highest point, he spotted in the forest, filled with deer, a grand river teeming with fresh golden lotuses. Crowded with swans and Karandavas, and adorned with Chakravakas, the river resembled a garland of blooming lotuses placed gently by the mountains. In that river, the strong hero discovered a large gathering of Saugandhika lotuses, glowing like the rising sun and a joy to behold, with lotus buds that seemed to have joined hands.

इति श्रीजयसंहिते  वनपर्वणि सप्तमोऽध्यायः॥

Vanaparva Chapter- 6

Vanaparva Chapter- 8

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13